Occurrences

Pañcārthabhāṣya
Ratnaṭīkā
Yogasūtrabhāṣya
Parāśarasmṛtiṭīkā
Sarvāṅgasundarā
Āyurvedadīpikā

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 15.0 kāraśabdo vācikopāṃśupratiṣedhārthaṃ mānasopahārāṅgāvadhāraṇārthaṃ cety arthaḥ //
PABh zu PāśupSūtra, 4, 20, 5.0 brāhmaṇagrahaṇaṃ brāhmaṇyāvadhāraṇārthaṃ brāhmaṇa eva nānya ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 32.0 ete ityavadhāraṇārtham //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 1.1 indriyapraṇālikayā cittasya bāhyavastūparāgāt tadviṣayā sāmānyaviśeṣātmano 'rthasya viśeṣāvadhāraṇapradhānā vṛttiḥ pratyakṣaṃ pramāṇam //
YSBhā zu YS, 1, 7.1, 4.1 anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam //
YSBhā zu YS, 2, 18.1, 15.1 dṛśyānāṃ tu guṇānāṃ svarūpabhedāvadhāraṇārtham idam ārabhyate //
YSBhā zu YS, 2, 19.1, 25.1 atha draṣṭuḥ svarūpāvadhāraṇārtham idam ārabhyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 272.0 avadhāraṇamantrastu yajñopavītam ityādiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 2.0 evakāro 'vadhāraṇārthaḥ //
SarvSund zu AHS, Sū., 9, 17.1, 2.0 evakāro 'vadhāraṇārthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 21.2, 6.0 saṃkalpyaṃ guṇavattayā doṣavattayā vāvadhāraṇāviṣayam //