Occurrences

Saundarānanda
Harṣacarita
Nāradasmṛti
Bhāgavatapurāṇa
Rasārṇava
Ānandakanda
Sātvatatantra

Saundarānanda
SaundĀ, 7, 28.1 bheje śvapākīṃ munirakṣamālāṃ kāmādvasiṣṭhaśca sa sadvariṣṭhaḥ /
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Nāradasmṛti
NāSmṛ, 2, 17, 6.2 kaṇṭhe 'kṣamālām āsajya sa hy eṣāṃ vinayaḥ smṛtaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 38.2 bāhuṃ prakoṣṭhe 'kṣamālām āsīnaṃ tarkamudrayā //
Rasārṇava
RArṇ, 2, 70.2 aṅkuśaṃ cākṣamālāṃ ca dadhatīṃ dakṣahastayoḥ //
Ānandakanda
ĀK, 1, 2, 51.1 aṅkuśaṃ cākṣamālāṃ ca dadhatīṃ dakṣahastayoḥ /
ĀK, 1, 3, 68.2 dadyācchiṣyāyākṣamālāṃ rasaliṅgaṃ rasāgamam //
Sātvatatantra
SātT, 5, 20.2 akṣamālāṃ yajñasūtraṃ tathā daṇḍakamaṇḍalum //