Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Harivaṃśa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 23.1 sampannaṃ mahāvrataṃ saṃtiṣṭhata idam ahar agniṣṭomo yathākālam avabhṛthaṃ preṅkhaṃ hareyuḥ saṃdaheyur bṛsīḥ //
Aitareyabrāhmaṇa
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
Atharvaprāyaścittāni
AVPr, 3, 5, 8.0 samāpyāvabhṛtham abhyupeyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 53.1 yad vā atithipatir atithīn pariviṣya gṛhān upodaity avabhṛtham eva tad upāvaiti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 11.0 udayanīye 'tirātre saṃsthite 'vabhṛtham abhyaveyuḥ //
Gopathabrāhmaṇa
GB, 1, 4, 7, 11.0 varuṇād avabhṛtham //
GB, 1, 4, 8, 34.0 atha yad avabhṛtham upayanti varuṇam eva tad devaṃ devatāṃ yajante //
GB, 2, 4, 7, 2.0 tad yad enaṃ dadhnānabhihutyāvabhṛtham upahareyur yathā kuṇapaṃ vāty evam evainaṃ tat karoti //
GB, 2, 4, 7, 3.0 atha yad enaṃ dadhnābhihutyāvabhṛtham upaharanti sarvam evainaṃ sayoniṃ saṃtanute //
Jaiminīyabrāhmaṇa
JB, 1, 347, 8.0 atho khalv āhur yatraivetare 'vabhṛtham abhyaveyus tad asthāny avahareyuḥ //
Jaiminīyaśrautasūtra
JaimŚS, 22, 2.0 patnīsaṃyājaiś caritvāvabhṛthaṃ saṃsādayanti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 29.0 vāruṇīniṣkāṣeṇāvabhṛtham //
KātyŚS, 10, 8, 19.0 āhṛtam ādāyāvabhṛthaṃ gacchanti syandamānānāṃ sthāvarāḥ //
KātyŚS, 15, 7, 25.0 avabhṛtham ekena tārpyādīni cet udaity ekena //
Taittirīyasaṃhitā
TS, 1, 7, 5, 39.1 yāny evainam bhūtāni vratam upayantam anūpayanti tair eva sahāvabhṛtham avaiti //
TS, 6, 5, 10, 20.0 avabhṛtham avayanti //
TS, 6, 6, 3, 3.0 apo 'vabhṛtham avaiti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 78.1 aśvamedhāvabhṛthaṃ gacchet //
VasDhS, 23, 40.1 aśvamedhāvabhṛthaṃ vā gacchet //
Vārāhaśrautasūtra
VārŚS, 1, 6, 7, 34.1 śūlenāvabhṛthaṃ yanti //
VārŚS, 1, 7, 2, 42.0 vāruṇīniṣkāṣeṇa tuṣaiś cāvabhṛthaṃ yanti yathā some sāma ṛjīṣabhakṣaṇaṃ snānam iti parihāpya //
VārŚS, 3, 2, 7, 40.1 yad devā devaheḍanam iti tisṛbhir avabhṛtham eṣyann āhutiṃ juhoti //
VārŚS, 3, 2, 7, 85.1 saṃsthite māsaraiḥ śūlaiś cāvabhṛthaṃ yanti yathā varuṇapraghāseṣu //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 22.0 āśvamedhikaṃ vāvabhṛtham avetya mucyate //
Āpastambaśrautasūtra
ĀpŚS, 19, 4, 6.1 hṛdayaśūlair māsareṇa pātraiś cāvabhṛtham avayanti //
ĀpŚS, 19, 10, 5.1 avabhṛtha nicaṅkaṇety avabhṛthaṃ yajamāno 'bhimantrya sumitrā na āpo drupadād iven mumucāna ity āplutyodvayaṃ tamasas parīty ādityam upasthāya pratiyuto varuṇasya pāśa ity udakāntaṃ pratyasyati //
ĀpŚS, 20, 22, 6.1 avabhṛthena pracaryātreyaṃ śipiviṣṭaṃ khalatiṃ viklidhaṃ śuklaṃ piṅgākṣaṃ tilakāvalam avabhṛtham abhyavanīya tasya mūrdhañ juhoti mṛtyave svāhā bhrūṇahatyāyai svāhā jumbakāya svāheti tisraḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 5, 8.1 atha hṛdayaśūlenāvabhṛthaṃ yanti /
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
Ṛgveda
ṚV, 8, 93, 23.2 acchāvabhṛtham ojasā //
Mahābhārata
MBh, 1, 53, 13.4 tato gatvā cāvabhṛthaṃ kṛtvā snānam anantaram /
MBh, 1, 53, 13.5 tataścakārāvabhṛthaṃ vidhidṛṣṭena karmaṇā //
MBh, 1, 117, 1.2 pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ /
MBh, 3, 88, 3.2 yatra sārasvatair iṣṭvā gacchantyavabhṛthaṃ dvijāḥ //
MBh, 3, 242, 23.1 kṛtvā hyavabhṛthaṃ vīro yathāśāstraṃ yathākramam /
MBh, 9, 4, 35.1 śastrāvabhṛtham āptānāṃ dhruvaṃ vāsastriviṣṭape /
MBh, 12, 8, 35.2 upetya tasyāvabhṛthaṃ pūtāḥ sarve bhavanti te //
MBh, 14, 90, 16.2 yad aśvamedhāvabhṛthaṃ prāpsyase kurunandana //
MBh, 14, 91, 29.1 gatvā tvavabhṛthaṃ rājā vipāpmā bhrātṛbhiḥ saha /
Harivaṃśa
HV, 20, 27.1 prāpyāvabhṛtham avyagraḥ sarvadevarṣipūjitaḥ /
HV, 22, 12.3 sa lohagandho vyanaśat tasyāvabhṛtham etya ha //
Bhāgavatapurāṇa
BhāgPur, 4, 2, 35.1 āplutyāvabhṛthaṃ yatra gaṅgā yamunayānvitā /
BhāgPur, 4, 7, 56.3 udavasya sahartvigbhiḥ sasnāv avabhṛthaṃ tataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 180, 66.2 daśāśvamedhāvabhṛthaṃ labhate puṇyamuttamam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 12, 12.0 satyenāvabhṛtham abhyavaimy apsu vratam ity ācamya vācaṃ visṛjate //
ŚāṅkhŚS, 15, 13, 13.0 yanty avabhṛtham //