Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11317
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ud ghed abhi śrutāmaghaṃ vṛṣabhaṃ naryāpasam / (1.1) Par.?
astāram eṣi sūrya // (1.2) Par.?
nava yo navatim puro bibheda bāhvojasā / (2.1) Par.?
ahiṃ ca vṛtrahāvadhīt // (2.2) Par.?
sa na indraḥ śivaḥ sakhāśvāvad gomad yavamat / (3.1) Par.?
urudhāreva dohate // (3.2) Par.?
yad adya kac ca vṛtrahann udagā abhi sūrya / (4.1) Par.?
sarvaṃ tad indra te vaśe // (4.2) Par.?
yad vā pravṛddha satpate na marā iti manyase / (5.1) Par.?
uto tat satyam it tava // (5.2) Par.?
ye somāsaḥ parāvati ye arvāvati sunvire / (6.1) Par.?
sarvāṃs tāṁ indra gacchasi // (6.2) Par.?
tam indraṃ vājayāmasi mahe vṛtrāya hantave / (7.1) Par.?
sa vṛṣā vṛṣabho bhuvat // (7.2) Par.?
indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ / (8.1) Par.?
dyumnī ślokī sa somyaḥ // (8.2) Par.?
girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ / (9.1) Par.?
vavakṣa ṛṣvo astṛtaḥ // (9.2) Par.?
durge cin naḥ sugaṃ kṛdhi gṛṇāna indra girvaṇaḥ / (10.1) Par.?
tvaṃ ca maghavan vaśaḥ // (10.2) Par.?
yasya te nū cid ādiśaṃ na minanti svarājyam / (11.1) Par.?
na devo nādhrigur janaḥ // (11.2) Par.?
adhā te apratiṣkutaṃ devī śuṣmaṃ saparyataḥ / (12.1) Par.?
ubhe suśipra rodasī // (12.2) Par.?
tvam etad adhārayaḥ kṛṣṇāsu rohiṇīṣu ca / (13.1) Par.?
paruṣṇīṣu ruśat payaḥ // (13.2) Par.?
vi yad aher adha tviṣo viśve devāso akramuḥ / (14.1) Par.?
vidan mṛgasya tāṁ amaḥ // (14.2) Par.?
ād u me nivaro bhuvad vṛtrahādiṣṭa pauṃsyam / (15.1) Par.?
ajātaśatrur astṛtaḥ // (15.2) Par.?
śrutaṃ vo vṛtrahantamam pra śardhaṃ carṣaṇīnām / (16.1) Par.?
ā śuṣe rādhase mahe // (16.2) Par.?
ayā dhiyā ca gavyayā puruṇāman puruṣṭuta / (17.1) Par.?
yat some soma ābhavaḥ // (17.2) Par.?
bodhinmanā id astu no vṛtrahā bhūryāsutiḥ / (18.1) Par.?
śṛṇotu śakra āśiṣam // (18.2) Par.?
kayā tvaṃ na ūtyābhi pra mandase vṛṣan / (19.1) Par.?
kayā stotṛbhya ā bhara // (19.2) Par.?
kasya vṛṣā sute sacā niyutvān vṛṣabho raṇat / (20.1) Par.?
vṛtrahā somapītaye // (20.2) Par.?
abhī ṣu ṇas tvaṃ rayim mandasānaḥ sahasriṇam / (21.1) Par.?
prayantā bodhi dāśuṣe // (21.2) Par.?
patnīvantaḥ sutā ima uśanto yanti vītaye / (22.1) Par.?
apāṃ jagmir nicumpuṇaḥ // (22.2) Par.?
iṣṭā hotrā asṛkṣatendraṃ vṛdhāso adhvare / (23.1) Par.?
acchāvabhṛtham ojasā // (23.2) Par.?
iha tyā sadhamādyā harī hiraṇyakeśyā / (24.1) Par.?
voᄆhām abhi prayo hitam // (24.2) Par.?
tubhyaṃ somāḥ sutā ime stīrṇam barhir vibhāvaso / (25.1) Par.?
stotṛbhya indram ā vaha // (25.2) Par.?
ā te dakṣaṃ vi rocanā dadhad ratnā vi dāśuṣe / (26.1) Par.?
stotṛbhya indram arcata // (26.2) Par.?
ā te dadhāmīndriyam ukthā viśvā śatakrato / (27.1) Par.?
stotṛbhya indra mṛᄆaya // (27.2) Par.?
bhadraṃ bhadraṃ na ā bhareṣam ūrjaṃ śatakrato / (28.1) Par.?
yad indra mṛᄆayāsi naḥ // (28.2) Par.?
sa no viśvāny ā bhara suvitāni śatakrato / (29.1) Par.?
yad indra mṛᄆayāsi naḥ // (29.2) Par.?
tvām id vṛtrahantama sutāvanto havāmahe / (30.1) Par.?
yad indra mṛᄆayāsi naḥ // (30.2) Par.?
upa no haribhiḥ sutaṃ yāhi madānām pate / (31.1) Par.?
upa no haribhiḥ sutam // (31.2) Par.?
dvitā yo vṛtrahantamo vida indraḥ śatakratuḥ / (32.1) Par.?
upa no haribhiḥ sutam // (32.2) Par.?
tvaṃ hi vṛtrahann eṣām pātā somānām asi / (33.1) Par.?
upa no haribhiḥ sutam // (33.2) Par.?
indra iṣe dadātu na ṛbhukṣaṇam ṛbhuṃ rayim / (34.1) Par.?
vājī dadātu vājinam // (34.2) Par.?
Duration=0.11676979064941 secs.