Occurrences

Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda

Jaiminīyabrāhmaṇa
JB, 1, 165, 13.0 tad etat paśūn eva kṛtsnam annādyam avasaṃ kṛtvā yanti //
Pañcaviṃśabrāhmaṇa
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
Taittirīyasaṃhitā
TS, 2, 2, 5, 5.6 atho yathā janaṃ yate 'vasaṃ karoti tādṛk //
TS, 5, 4, 6, 2.0 yathā janaṃ yate 'vasaṃ karoti tādṛg eva tat //
Ṛgveda
ṚV, 1, 93, 4.1 agnīṣomā ceti tad vīryaṃ vāṃ yad amuṣṇītam avasam paṇiṃ gāḥ /
ṚV, 1, 119, 6.2 yuvaṃ śayor avasam pipyathur gavi pra dīrgheṇa vandanas tāry āyuṣā //
ṚV, 6, 61, 1.2 yā śaśvantam ācakhādāvasam paṇiṃ tā te dātrāṇi taviṣā sarasvati //