Occurrences

Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 1, 7, 26.0 āplavanāvasecanānām ācāmayati ca //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
Carakasaṃhitā
Ca, Sū., 21, 32.2 śuklaṃ vāso yathākālaṃ doṣāṇāmavasecanam //
Ca, Vim., 3, 43.0 apatarpaṇamapi ca trividhaṃ laṅghanaṃ laṅghanapācanaṃ doṣāvasecanaṃ ceti //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 45.1 doṣāvasecanamanyadvā bheṣajaṃ prāptakālamapyāturasya naivaṃvidhasya kuryāt /
Ca, Cik., 3, 288.2 raktāvasecanaiḥ śīghraṃ sarpiṣpānaiśca taṃ jayet //
Ca, Cik., 5, 184.2 raktasya cāvasecanam āśvāsanasaṃśamanayogāḥ //
Mahābhārata
MBh, 5, 85, 13.1 anyat kumbhād apāṃ pūrṇād anyat pādāvasecanāt /
MBh, 6, 93, 30.1 pradīpaiḥ kāñcanaistatra gandhatailāvasecanaiḥ /
MBh, 13, 6, 11.2 akṛtī labhate bhraṣṭaḥ kṣate kṣārāvasecanam //
MBh, 13, 107, 48.1 dūrād āvasathānmūtraṃ dūrāt pādāvasecanam /
MBh, 14, 58, 20.1 sa viśrānto mahātejāḥ kṛtapādāvasecanaḥ /
Manusmṛti
ManuS, 4, 151.1 dūrād āvasathān mūtraṃ dūrāt pādāvasecanam /
Rāmāyaṇa
Rām, Ār, 10, 60.1 tataḥ sampannam ity uktvā dattvā hastāvasecanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 150.1 raktāvasecanaiḥ śīghraṃ sarpiḥpānaiśca taṃ jayet /
AHS, Cikitsitasthāna, 7, 114.2 sraṃsanollekhanair dhūmaiḥ śoṇitasyāvasecanaiḥ //
AHS, Cikitsitasthāna, 17, 38.1 yathādoṣaṃ yathāsannaṃ śuddhiṃ raktāvasecanam /
Suśrutasaṃhitā
Su, Sū., 13, 3.1 nṛpāḍhyabālasthavirabhīrudurbalanārīsukumārāṇāmanugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ //
Su, Sū., 13, 5.3 tasmād vātopasṛṣṭe tu hitaṃ tadavasecane //
Su, Sū., 13, 6.2 tasmāt pittopasṛṣṭe tu hitā sā tvavasecane //
Su, Sū., 13, 7.2 tasmācchleṣmopasṛṣṭe tu hitaṃ tadavasecane //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 16, 40.1 snehasvedopapannānāṃ kuryādraktāvasecanam /
Su, Utt., 18, 78.2 dhūmanasyāñjanaistatra hitaṃ doṣāvasecanam //
Su, Utt., 19, 8.1 netre vilambini vidhirvihitaḥ purastāducchiṅghanaṃ śirasi vāryavasecanaṃ ca /
Su, Utt., 19, 13.1 jambvāmradhātryaṇudalaiḥ paridhāvanārthaṃ kāryaṃ kaṣāyamavasecanam eva cāpi /
Su, Utt., 33, 3.1 tiktakadrumapatrāṇāṃ kāryaḥ kvātho 'vasecane /
Viṣṇupurāṇa
ViPur, 3, 11, 10.1 pādāvasecanocchiṣṭe prakṣipenna gṛhāṅgaṇe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 100.1 sannidhānāt tathāsyāśu kṣate kṣārāvasecanam /