Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2777
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto jalaukāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
nṛpāḍhyabālasthavirabhīrudurbalanārīsukumārāṇāmanugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ // (3.1) Par.?
Anwendungsgebiete
tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir avasecayet sarvāṇi sarvair vā // (4.1) Par.?
bhavanti cātra / (5.1) Par.?
uṣṇaṃ samadhurasnigdhaṃ gavāṃ śṛṅgaṃ prakīrtitam / (5.2) Par.?
tasmād vātopasṛṣṭe tu hitaṃ tadavasecane // (5.3) Par.?
śītādhivāsā madhurā jalaukā vārisambhavā / (6.1) Par.?
tasmāt pittopasṛṣṭe tu hitā sā tvavasecane // (6.2) Par.?
alābu kaṭukaṃ rūkṣaṃ tīkṣṇaṃ ca parikīrtitam / (7.1) Par.?
tasmācchleṣmopasṛṣṭe tu hitaṃ tadavasecane // (7.2) Par.?
tatra pracchite tanuvastipaṭalāvanaddhena śṛṅgeṇa śoṇitam avasecayed ācūṣaṇāt sāntardīpayālābvā // (8.1) Par.?
jalamāsāmāyuriti jalāyukāḥ jalamāsāmoka iti jalaukasaḥ // (9.1) Par.?
Arten von Blutegeln
tā dvādaśa tāsāṃ saviṣāḥ ṣaṭ tāvatya eva nirviṣāḥ // (10.1) Par.?
giftig
tatra saviṣāḥ kṛṣṇā karburā alagardā indrāyudhā sāmudrikā gocandanā ceti / (11.1) Par.?
tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti / (11.2) Par.?
tābhir daṣṭe puruṣe daṃśe śvayathuratimātraṃ kaṇḍūrmūrchā jvaro dāhaśchardirmadaḥ sadanamiti liṅgāni bhavanti / (11.3) Par.?
tatra mahāgadaḥ pānālepananasyakarmādiṣūpayojyaḥ / (11.4) Par.?
indrāyudhādaṣṭamasādhyam / (11.5) Par.?
ityetāḥ saviṣāḥ sacikitsitā vyākhyātāḥ // (11.6) Par.?
ungiftig
atha nirviṣāḥ kapilā piṅgalā śaṅkumukhī mūṣikā puṇḍarīkamukhī sāvarikā ceti / (12.1) Par.?
tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ // (12.2) Par.?
tāsāṃ yavanapāṇḍyasahyapautanādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti // (13) Par.?
tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu ca nirviṣāḥ // (14) Par.?
bhavati cātra / (15.1) Par.?
kṣetreṣu vicarantyetāḥ salilāḍhyasugandhiṣu / (15.2) Par.?
na ca saṃkīrṇacāriṇyo na ca paṅkeśayāḥ sukhāḥ // (15.3) Par.?
tāsāṃ grahaṇamārdracarmaṇā anyair vā prayogair gṛhṇīyāt // (16.1) Par.?
Haltung
athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet // (17.1) Par.?
bhavati cātra / (18.1) Par.?
sthūlamadhyāḥ parikliṣṭāḥ pṛthvyo mandaviceṣṭitāḥ / (18.2) Par.?
agrāhiṇyo 'lpapāyinyaḥ saviṣāś ca na pūjitāḥ // (18.3) Par.?
Anwendung
atha jalauko'vasekasādhyavyādhitam upaveśya saṃveśya vā virūkṣya cāsya tamavakāśaṃ mṛdgomayacūrṇair yadyarujaḥ syāt / (19.1) Par.?
gṛhītāś ca tāḥ sarṣaparajanīkalkodakapradigdhagātrīḥ salilasarakamadhye muhūrtasthitā vigataklamā jñātvā tābhī rogaṃ grāhayet / (19.2) Par.?
ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevam api na gṛhṇīyāttadānyāṃ grāhayet // (19.3) Par.?
yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca // (20.1) Par.?
daṃśe todakaṇḍuprādurbhāvair jānīyācchuddhamiyamādatta iti śuddhamādadānāmapanayet atha śoṇitagandhena na muñcenmukhamasyāḥ saindhavacūrṇenāvakiret // (21.1) Par.?
Ausleeren vor der Anwendung
atha patitāṃ taṇḍulakaṇḍanapradigdhagātrīṃ tailalavaṇābhyaktamukhīṃ vāmahastāṅguṣṭhāṅgulībhyāṃ gṛhītapucchāṃ dakṣiṇahastāṅguṣṭhāṅgulibhyāṃ śanaiḥ śanair anulomam anumārjayed ā mukhāt vāmayet tāvadyāvat samyagvāntaliṅgānīti / (22.1) Par.?
samyagvāntā salilasarakanyastā bhoktukāmā satī caret / (22.2) Par.?
yā sīdatī na ceṣṭate sā durvāntā tāṃ punaḥ samyagvāmayet / (22.3) Par.?
durvāntāyā vyādhirasādhya indramado nāma bhavati / (22.4) Par.?
atha suvāntāṃ pūrvavat saṃnidadhyāt // (22.5) Par.?
śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṃ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi // (23.1) Par.?
bhavati cātra / (24.1) Par.?
kṣetrāṇi grahaṇaṃ jātīḥ poṣaṇaṃ sāvacāraṇam / (24.2) Par.?
jalaukasāṃ ca yo vetti tatsādhyān sa jayedgadān // (24.3) Par.?
Duration=0.077162027359009 secs.