Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 4, 3.1 atītakalpāvasāne niśāsuptotthitaḥ prabhuḥ /
ViPur, 2, 15, 28.2 ādimadhyāvasāneṣu kimannaṃ rucikārakam //
ViPur, 3, 17, 35.2 stotrasyāsyāvasāne tu dadṛśuḥ parameśvaram /
ViPur, 4, 1, 48.1 gītāvasāne ca bhagavantam abjayoniṃ praṇamya raivataḥ kanyāyogyaṃ varam apṛcchat //
ViPur, 4, 3, 5.1 taiś ca gandharvavīryavidhūtair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ /
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 11, 20.1 yaś ca pañcāśītivarṣasahasropalakṣaṇakālāvasāne bhagavannārāyaṇāṃśena paraśurāmeṇopasaṃhṛtaḥ //
ViPur, 4, 24, 99.1 anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti //
ViPur, 4, 24, 99.1 anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti //
ViPur, 5, 38, 87.2 viprayogāvasānaśca saṃyogaḥ saṃcayātkṣayaḥ //
ViPur, 6, 2, 5.1 snānāvasānaṃ te tasya pratīkṣanto maharṣayaḥ /