Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 5, 10, 4.0 gauś cāśvaś cāśvataraś ca gardabho 'jā cāviś ca puruṣaḥ //
MS, 1, 8, 1, 50.0 tato 'vir asṛjyata //
MS, 2, 5, 1, 40.0 aver ivāparau //
MS, 2, 5, 2, 3.0 yat prathamaṃ tamo 'pāghnant sāviḥ kṛṣṇābhavat //
MS, 2, 5, 2, 6.0 yad adhyastād apākṛntat sāvir vaśābhavat //
MS, 2, 5, 2, 12.0 yaḥ prajākāmo vā paśukāmo vā syāt sa etām aviṃ vaśām ālabheta //
MS, 2, 5, 2, 14.0 atho āhur yaḥ prathamas tamasy apahate sūryasya raśmir yūpasya caṣāle 'vātanot sāvir vaśābhavad iti //
MS, 2, 5, 2, 16.0 yady asyās taj janma yadi vetaraṃ tat kāmāya kāmāyaivāvir vaśālabhyate //
MS, 2, 7, 12, 9.2 ud id vapatu gām aviṃ prasthāvad rathavāhanam /
MS, 2, 7, 17, 7.1 tvaṣṭur varutrīṃ varuṇasya nābhim aviṃ jajñānāṃ rajasaḥ parasmāt /
MS, 3, 11, 2, 6.0 hotā yakṣat tanūnapāt sarasvatīm avir meṣo na bheṣajam //
MS, 3, 11, 9, 11.1 avir na meṣo nasi vīryāya prāṇasya panthā amṛtaṃ grahābhyām /