UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15759
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
avaṭasthāne kārotaram eke samāmananti // (1.1)
Par.?
vaidalaś carmanaddho bhavati // (2.1) Par.?
tasmin vaidalaṃ śuṇḍāmukham avadadhāti // (3.1)
Par.?
tasya bilaṃ carmaṇā pariṇaddhaṃ bhavati // (4.1)
Par.?
tasmin yad āsravati sā parisrud bhavati // (5.1)
Par.?
pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti // (6.1)
Par.?
trayān saktūn yavagodhūmānām upavākāsaktūṃś ca śyenapattre vāle droṇe vā // (7.1)
Par.?
ajāvilomnām adhvaryoḥ pavitraṃ bhavati / (8.1)
Par.?
goaśvānāṃ pratiprasthātuḥ // (8.2)
Par.?
ājyaṃ nirupyādhvaryudroṇe prabhūtaṃ payo nirvapati // (9.1)
Par.?
mantravad ity āśmarathyaḥ / (10.1)
Par.?
tūṣṇīm ity ālekhanaḥ // (10.2)
Par.?
ājyam utpūya vālena paya utpunāti // (11.1)
Par.?
prāṅ somo atidruta iti somavāminaḥ / (12.1)
Par.?
pratyaṅ somo atidruta iti somātipavitasya // (12.2)
Par.?
brahma kṣatraṃ pavata iti surāṃ pratiprasthātā // (13.1)
Par.?
pāśukāny ājyāni gṛhītvādhvaryuḥ payograhān gṛhṇāti // (14.1)
Par.?
kuvid aṅgeti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā // (15.1)
Par.?
Duration=0.12374401092529 secs.