Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 4, 11, 17.0 iti caturakṣaram //
MS, 1, 4, 11, 19.0 iti caturakṣaram //
MS, 1, 4, 11, 21.0 iti pañcākṣaram //
MS, 1, 4, 11, 22.0 dvyakṣaro vaṣaṭkāraḥ //
MS, 1, 4, 13, 20.0 gāyatryā tvā śatākṣarayā saṃdadhāmi //
MS, 1, 4, 13, 21.0 iti vāg vai gāyatrī śatākṣarā //
MS, 1, 6, 10, 6.0 caturviṃśatyakṣarā vai gāyatrī //
MS, 1, 7, 3, 13.0 yāvanti vai sāmidhenīnām akṣarāṇi tāvanti saṃvatsarasyāhāni //
MS, 1, 7, 3, 21.2 atha yad dvyakṣarāḥ satīś caturakṣarāḥ kriyante //
MS, 1, 7, 3, 21.2 atha yad dvyakṣarāḥ satīś caturakṣarāḥ kriyante //
MS, 1, 7, 5, 3.0 yad etāḥ śatākṣarāḥ paṅktayo bhavanti vīraṃ vāvaitad devānām avadayate //
MS, 1, 7, 5, 8.2 yad etāḥ śatākṣarāḥ paṅktayo bhavanti yāvad evāyur vīryaṃ tad āpnoti //
MS, 1, 10, 8, 13.0 triṃśadakṣarā virāṭ //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 3.0 agnir ekākṣarayā vācam udajayat //
MS, 1, 11, 10, 4.0 aśvinau dvyakṣarayā prāṇāpānā udajayatām //
MS, 1, 11, 10, 5.0 viṣṇus tryakṣarayā trīṇ imāṃllokān udajayat //
MS, 1, 11, 10, 6.0 somaś caturakṣarayā catuṣpadaḥ paśūn udajayat //
MS, 1, 11, 10, 7.0 savitā pañcākṣarayā pañca diśā udajayat //
MS, 1, 11, 10, 8.0 pūṣā ṣaḍakṣarayā ṣaḍ ṛtūn udajayat //
MS, 1, 11, 10, 9.0 marutaḥ saptākṣarayā saptapadāṃ śakvarīm udajayan //
MS, 1, 11, 10, 10.0 bṛhaspatir aṣṭākṣarayāṣṭau diśā udajayac catasro diśaś catasro 'kuśalīḥ //
MS, 1, 11, 10, 11.0 mitro navākṣarayā nava prāṇān udajayat //
MS, 1, 11, 10, 12.0 varuṇo daśākṣarayā virājam udajayat //
MS, 1, 11, 10, 13.0 indrā ekādaśākṣarayā triṣṭubham udajayat //
MS, 1, 11, 10, 14.0 viśve devā dvādaśākṣarayā jagatīm udajayan //
MS, 1, 11, 10, 15.0 vasavas trayodaśākṣarayā trayodaśaṃ māsam udajayan //
MS, 1, 11, 10, 16.0 rudrāś caturdaśākṣarayā caturdaśaṃ māsam udajayan //
MS, 1, 11, 10, 17.0 ādityāḥ pañcadaśākṣarayā pañcadaśaṃ māsam udajayan //
MS, 1, 11, 10, 18.0 aditiḥ ṣoḍaśākṣarayā ṣoḍaśaṃ māsam udajayat //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 1, 11, 10, 21.0 savitā pañcākṣarayākṣarapaṅktim udajayat //
MS, 1, 11, 10, 23.0 caturdhā hy etasyāḥ pañca pañcākṣarāṇi //
MS, 1, 11, 10, 24.0 pūṣā ṣaḍakṣarayā gāyatrīm udajayat //
MS, 1, 11, 10, 25.0 caturdhā hy etasyāḥ ṣaṭ ṣaḍakṣarāṇi //
MS, 1, 11, 10, 26.0 marutaḥ saptākṣarayoṣṇiham udajayan //
MS, 1, 11, 10, 27.0 caturdhā hy etasyāḥ sapta saptākṣarāṇi //
MS, 1, 11, 10, 28.0 bṛhaspatir aṣṭākṣarayānuṣṭubham udajayat //
MS, 1, 11, 10, 29.0 caturdhā hy etasyā aṣṭāṣṭā akṣarāṇi //
MS, 1, 11, 10, 30.0 mitro navākṣarayā bṛhatīm udajayat //
MS, 1, 11, 10, 31.0 caturdhā hy etasyā nava navākṣarāṇi //
MS, 1, 11, 10, 32.0 varuṇo daśākṣarayā virājam udajayat //
MS, 1, 11, 10, 33.0 caturdhā hy etasyā daśa daśākṣarāṇi //
MS, 1, 11, 10, 34.0 indrā ekādaśākṣarayā triṣṭubham udajayat //
MS, 1, 11, 10, 35.0 caturdhā hy etasyā ekādaśaikādaśākṣarāṇi //
MS, 1, 11, 10, 36.0 viśve devā dvādaśākṣarayā jagatīm udajayan //
MS, 1, 11, 10, 37.0 caturdhā hy etasyā dvādaśa dvādaśākṣarāṇi //
MS, 1, 11, 10, 38.0 vasavas trayodaśākṣarayā trayodaśaṃ māsam udajayan //
MS, 1, 11, 10, 39.0 rudrāś caturdaśākṣarayā caturdaśaṃ māsam udajayan //
MS, 1, 11, 10, 40.0 ādityāḥ pañcadaśākṣarayā pañcadaśaṃ māsam udajayan //
MS, 1, 11, 10, 41.0 aditiḥ ṣoḍaśākṣarayā ṣoḍaśaṃ māsam udajayat //
MS, 1, 11, 10, 44.0 aśvibhyāṃ dvyakṣarāya chandase svāhā //
MS, 1, 11, 10, 45.0 viṣṇave tryakṣarāya chandase svāhā //
MS, 1, 11, 10, 46.0 somāya caturakṣarāya chandase svāhā //
MS, 1, 11, 10, 47.0 savitre pañcākṣarāya chandase svāhā //
MS, 1, 11, 10, 48.0 pūṣṇe ṣaḍakṣarāya chandase svāhā //
MS, 1, 11, 10, 49.0 marudbhyaḥ saptākṣarāya chandase svāhā //
MS, 1, 11, 10, 50.0 bṛhaspataye 'ṣṭākṣarāya chandase svāhā //
MS, 1, 11, 10, 51.0 mitrāya navākṣarāya chandase svāhā //
MS, 1, 11, 10, 52.0 varuṇāya daśākṣarāya chandase svāhā //
MS, 1, 11, 10, 53.0 indrāyaikādaśākṣarāya chandase svāhā //
MS, 1, 11, 10, 54.0 viśvebhyo devebhyo dvādaśākṣarāya chandase svāhā //
MS, 1, 11, 10, 55.0 vasubhyas trayodaśākṣarāya chandase svāhā //
MS, 1, 11, 10, 56.0 rudrebhyaś caturdaśākṣarāya chandase svāhā //
MS, 1, 11, 10, 57.0 ādityebhyaḥ pañcadaśākṣarāya chandase svāhā //
MS, 1, 11, 10, 58.0 adityai ṣoḍaśākṣarāya chandase svāhā //
MS, 2, 3, 7, 45.0 anuvākyāyāś catvāry akṣarāṇi yājyām abhyatyūhati //
MS, 2, 4, 4, 17.0 atha yāny etāni catvāry akṣarāṇy ṛcy adhi //
MS, 2, 4, 4, 19.0 yathā vā idaṃ puroḍāśe puroḍāśo 'dhy evaṃ vā etad yad ṛcy adhy akṣarāṇi //
MS, 2, 5, 10, 22.0 daśākṣarā virāṭ //
MS, 3, 2, 10, 47.0 catuścatvāriṃśadakṣarā vai triṣṭup //
MS, 3, 7, 4, 2.26 daśākṣarā virāṭ /