Occurrences

Gautamadharmasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Prasannapadā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Nibandhasaṃgraha
Rājanighaṇṭu
Āyurvedadīpikā
Śāṅkhāyanaśrautasūtra

Gautamadharmasūtra
GautDhS, 1, 1, 19.0 kārpāsaṃ cāvikṛtam //
GautDhS, 2, 8, 36.1 matsyāś cāvikṛtāḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 10, 11.1 hotrakā ūrdhvaṃ pragāthebhyaḥ śilpāny avikṛtāni śaṃseyuḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo vā asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
Carakasaṃhitā
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 7.1 vikṛtāvikṛtā dehaṃ ghnanti te vartayanti ca /
AHS, Sū., 11, 2.2 anugṛhṇāty avikṛtaḥ pittaṃ paktyūṣmadarśanaiḥ //
AHS, Sū., 12, 18.2 iti prāyeṇa doṣāṇāṃ sthānāny avikṛtātmanām //
Bhallaṭaśataka
BhallŚ, 1, 88.1 kilaikaculukena yo munir apāram abdhiṃ papau sahasram api ghasmaro 'vikṛtam eṣa teṣāṃ pibet /
Bodhicaryāvatāra
BoCA, 9, 70.1 athāvikṛta evātmā caitanyenāsya kiṃ kṛtam /
Kūrmapurāṇa
KūPur, 2, 12, 8.1 vased avikṛtaṃ vāsaḥ kārpāsaṃ vā kaṣāyakam /
Matsyapurāṇa
MPur, 47, 142.1 krūrāyāvikṛtāyaiva bhīṣaṇāya śivāya ca /
MPur, 150, 187.1 srutaraktahradairbhūmir vikṛtāvikṛtā babhau /
Nāradasmṛti
NāSmṛ, 2, 1, 61.2 rajjuḥ kārpāsikaṃ sūtraṃ tac ced avikṛtaṃ bhavet //
NāSmṛ, 2, 12, 81.1 ghṛtenābhyajya gātrāṇi tailenāvikṛtena vā /
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 10.0 athavā bhāvānāṃ kāryāṇām aṅkurādīnāṃ bījādiṣu pratyayeṣu satsvavikṛtarūpeṣu nāsti svabhāvo nirhetukatvaprasaṅgāt //
Viṣṇupurāṇa
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 15.1 yatheme 'vikṛtā bhāvāstathā te vikṛtaiḥ saha /
BhāgPur, 11, 4, 9.2 naitad vibho tvayi pare 'vikṛte vicitraṃ svārāmadhīranikarānatapādapadme //
Bhāratamañjarī
BhāMañj, 13, 1266.1 tataḥ sudarśano vipramuvācāvikṛtāśayaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 17.0 sattvamaupapādukaṃ ityucyate tena vātādijvarās yajjīvaspṛk ityucyate vātādijvarās yajjīvaspṛk vātādijvarās yajjīvaspṛk anye sarvaśarīratarpaṇādibhiścāvikṛtasya trayaḥ śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya śarīreṇābhisaṃbadhnāti sarvaśarīratarpaṇādibhiścāvikṛtasya tu gatir sāṃnipātika ca jñānātiśayavān anumantavyetyarthaḥ //
Rājanighaṇṭu
RājNigh, 13, 157.2 marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 127.2, 3.0 ātmatām avikṛtarūpatāṃ na yāti etena yad upayuktaṃ prākṛtarūpopaghātakaṃ bhavati tadasātmyam iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 3, 14.0 tākṣṇīnāṃ tanūdevatābhir ekahaviṣas tryahaṃ vaiṣṇavadvitīyābhir aparam ādityatṛtīyābhir aparaṃ daśamy avikṛtā āgneyī //
ŚāṅkhŚS, 2, 10, 4.0 avikṛtā caturthī //
ŚāṅkhŚS, 16, 29, 4.0 daśarātraḥ saṃsthāvikṛtaḥ //