Occurrences

Aṣṭasāhasrikā
Mahābhārata
Mūlamadhyamakārikāḥ
Daśakumāracarita
Prasannapadā
Ayurvedarasāyana
Bhāgavatapurāṇa
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Sarvāṅgasundarā
Sphuṭārthāvyākhyā
Sūryaśatakaṭīkā
Āyurvedadīpikā
Mugdhāvabodhinī

Aṣṭasāhasrikā
ASāh, 1, 18.3 āyuṣmān śāriputra āha kathaṃ tarhi te bhagavan saṃvidyante bhagavānāha yathā śāriputra na saṃvidyante tathā saṃvidyante evamavidyamānāḥ /
ASāh, 1, 31.14 evamavidyamāneṣu sarvadharmeṣu katamo dharmaḥ katamena dharmeṇa niryāsyati evaṃ hi subhūte bodhisattvo mahāsattvo mahāyānasaṃnaddho mahāyānasamprasthito mahāyānasamārūḍho bhavati //
Mahābhārata
MBh, 1, 146, 27.6 ātmanyavidyamāne cet tasya nāstīha kiṃcana /
MBh, 5, 26, 22.2 duryodhanaṃ cāparādhe carantam ariṃdame phalgune 'vidyamāne //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 3.2 avidyamāne svabhāve parabhāvo na vidyate //
MMadhKār, 5, 6.1 avidyamāne bhāve ca kasyābhāvo bhaviṣyati /
MMadhKār, 9, 2.1 kathaṃ hyavidyamānasya darśanādi bhaviṣyati /
Daśakumāracarita
DKCar, 2, 5, 107.1 na ca guṇeṣvavidyamānam //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 5.0 avidyamāne ca svabhāve nāsti parabhāvaḥ //
Prasannapadā zu MMadhKār, 1, 3.2, 14.0 tasmādavidyamāne svabhāve kāryāṇāṃ parabhāvaḥ paratvaṃ bījādīnāṃ nāstīti paravyapadeśābhāvādeva na parata utpāda iti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 7.0 ata ekāśrayatvāt sāhacaryam tena upacāraḥ avidyamānasyāpy āśrayāśrayībhāvasyāropaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 27, 4.1 arthe hy avidyamāne 'pi saṃsṛtir na nivartate /
BhāgPur, 11, 2, 38.1 avidyamāno 'py avabhāti hi dvayo dhyātur dhiyā svapnamanorathau yathā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 15.1, 2.0 tathāhi dṛṣṭavadadṛṣṭakalpanā kartavyā dṛśyate ca tantuturīvemādikārakagrahaṇam avidyamānapaṭasyārthinaḥ natu paṭasadbhāve sati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.3, 1.0 yadvat kaṭādyācchannasya paṭāder vastunas tadācchādakāpanayān nāvidyamānasya vyaktiḥ kriyate api tu sadeva paṭādi vyajyate evam upasaṃhārakāle śaktyātmanā līnaṃ kalādi kāryam aharmukhe granthitaḥ granthitattvād ananteśavyāpāreṇābhivyajyata iti māyākhyaparamakāraṇasiddhiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 407.1 eteṣvavidyamāneṣu sthānāsanavihāravān /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 16.2, 2.0 tasya yathoktasya hetorabhāvād avidyamānatvāt yo'cchapeyasnehaḥ kevala eva na saṃyuktaḥ nāsau vicāraṇā kevalopayogitvād bahūpayogitvāccetyarthaḥ //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 2.0 yatra rūpaṃ dṛśyate na tatra tadgrāhakaṃ cakṣurindriyam asti tatra pramāṇānupalabhyamānatvāt tatrāvidyamānadevadattādivat //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 9.0 tribhuvanaṃ bhavanaprāṅgaṇamiva tribhuvanabhavanaprāṅgaṇaṃ tasmiṃstrailokyaveśmājire niṣparyāyamavidyamānakramaṃ pravṛttāḥ prasṛtāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 26.2, 2.0 avidyamānāv antapārau yasyāsāv anantapāraḥ atra pāraśabdena gobalīvardanyāyenādir ucyate pāraśabdo hy ubhayor api nadīkūlayor vivakṣāvaśād vartate kiṃvā ananto mokṣaḥ pāram utkṛṣṭaṃ phalaṃ yasyāyurvedasyāsāv anantapāraḥ //
ĀVDīp zu Ca, Śār., 1, 135.2, 7.0 anupādāna iti avidyamānārtharūpe sparśakāraṇe arthaṃ vinā nārthasya sparśo bhavati //
ĀVDīp zu Ca, Śār., 1, 155.3, 5.0 avidyamānaṃ lakṣaṇaṃ yasyeti alakṣaṇam //
Mugdhāvabodhinī
MuA zu RHT, 8, 3.2, 3.0 tathā no rakto na rañjanaṃ kurute avidyamānatvānniṣedhaḥ //