Occurrences

Mahābhārata
Bhāratamañjarī
Narmamālā
Tantrāloka
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 21, 17.2 anārataṃ divārātram aviśrāntam avartata //
MBh, 12, 316, 34.1 aviśrāntam anālambam apātheyam adaiśikam /
Bhāratamañjarī
BhāMañj, 7, 158.1 nipatadbhiraviśrāntaśchannāṃ cakre sa medinīm /
BhāMañj, 16, 39.2 aviśrāntamabhūdyatra śravaṇānandanirjharaiḥ //
Narmamālā
KṣNarm, 1, 125.2 ninyustattadaviśrāntā gṛhaṃ yaccāvadadvacaḥ //
Tantrāloka
TĀ, 11, 69.1 aviśrāntatayā kuryuranavasthāṃ duruttarām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
Gheraṇḍasaṃhitā
GherS, 3, 10.2 uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahākhagaḥ /
Gorakṣaśataka
GorŚ, 1, 76.1 uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahākhagaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 56.1 uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahākhagaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 210.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddha imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyamaṣṭau kalpasahasrāṇyaviśrānto bhāṣitvā vihāraṃ praviṣṭaḥ pratisaṃlayanāya //
SDhPS, 11, 142.2 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ahamaprameyāsaṃkhyeyān kalpān saddharmapuṇḍarīkaṃ sūtraṃ paryeṣitavān akhinno 'viśrāntaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 14.1 dhāvamānamaviśrāntaṃ javena manasopamam /
SkPur (Rkh), Revākhaṇḍa, 118, 5.2 ahorātramaviśrāntā jagāma bhuvanatrayam //
SkPur (Rkh), Revākhaṇḍa, 131, 13.2 dhāvamānam aviśrāntaṃ javena pavanopamam //