Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Laṅkāvatārasūtra
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāgavatapurāṇa
Gṛhastharatnākara
Rasādhyāya
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 14, 9.1 sattvānāṃ paśyatastasya nikṛṣṭotkṛṣṭakarmaṇām /
Carakasaṃhitā
Ca, Sū., 10, 10.1 sādhyānāṃ trividhaścālpamadhyamotkṛṣṭatāṃ prati /
Ca, Sū., 26, 55.1 madhyotkṛṣṭāvarāḥ śaityāt kaṣāyasvādutiktakāḥ /
Mahābhārata
MBh, 1, 192, 7.127 utkṛṣṭabherīninade sampravṛtte mahārave /
MBh, 1, 201, 31.1 tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ /
MBh, 1, 213, 54.1 tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ /
MBh, 5, 121, 16.1 nāvamānyāstvayā rājann avarotkṛṣṭamadhyamāḥ /
MBh, 5, 139, 35.2 utkṛṣṭasiṃhanādāśca subrahmaṇyo bhaviṣyati //
MBh, 12, 343, 11.1 śeṣānnabhoktā vacanānukūlo hitārjavotkṛṣṭakṛtākṛtajñaḥ /
Manusmṛti
ManuS, 3, 44.2 vasanasya daśā grāhyā śūdrayotkṛṣṭavedane //
ManuS, 9, 331.1 śucir utkṛṣṭaśuśrūṣur mṛduvāg anahaṃkṛtaḥ /
ManuS, 10, 96.1 yo lobhād adhamo jātyā jīved utkṛṣṭakarmabhiḥ /
Rāmāyaṇa
Rām, Ār, 30, 7.2 airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 10.2 marśasyotkṛṣṭamadhyonā mātrās tā eva ca kramāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 8.1 sarvavidyādharotkṛṣṭavidyādharaparākramaḥ /
BKŚS, 16, 93.2 utkṛṣṭavismayavimohitamānasena rūpaṃ nirūpayitum eva mayā na śakyam //
Daśakumāracarita
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
Kātyāyanasmṛti
KātySmṛ, 1, 84.2 utkṛṣṭajātiśīlānāṃ gurvācāryatapasvinām //
Laṅkāvatārasūtra
LAS, 1, 44.70 vijñānānām ekalakṣaṇānāṃ viṣayābhigrahaṇapravṛttānāṃ dṛṣṭo hīnotkṛṣṭamadhyamaviśeṣo vyavadānāvyavadānataśca kuśalākuśalataśca /
LAS, 2, 73.1 sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ /
LAS, 2, 101.51 anyatra bhūmilakṣaṇaprajñājñānakauśalapadaprabhedaviniścayajinānantakuśalamūlopacayasvacittadṛśyavikalpaprapañcavirahitair vanagahanaguhālayāntargatair mahāmate hīnotkṛṣṭamadhyamayogayogibhirna śakyaṃ svacittavikalpadṛśyadhārādraṣṭranantakṣetrajinābhiṣekavaśitābalābhijñāsamādhayaḥ prāptum /
Matsyapurāṇa
MPur, 172, 33.1 vīravṛkṣalatāgulmaṃ bhujagotkṛṣṭaśaivalam /
Nāradasmṛti
NāSmṛ, 2, 19, 32.2 ebhyas tūtkṛṣṭamūlyānāṃ mūlyād daśaguṇo damaḥ //
Viṣṇupurāṇa
ViPur, 1, 18, 15.1 pitā ca mama sarvasmiñ jagatyutkṛṣṭaceṣṭitaḥ /
ViPur, 4, 6, 9.1 tatprabhāvād atyutkṛṣṭādhipatyādhiṣṭhātṛtvāc cainaṃ mada āviveśa //
ViPur, 5, 7, 56.2 prītidveṣau samotkṛṣṭagocarau ca yato 'vyaya //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 20.1 vyaktaṃ tvam utkṛṣṭagateḥ prajāpateḥ priyātmajānām asi subhru me matā /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
Rasādhyāya
RAdhy, 1, 335.1 utkṛṣṭasarjikā turyamapānāṃ sūkṣmacūrṇakam /
RAdhy, 1, 336.2 utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam //
RAdhy, 1, 358.1 utkṛṣṭasarjikākṣāramaṇānāṃ sūkṣmacūrṇakam /
RAdhy, 1, 367.2 utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ //
RAdhy, 1, 439.1 utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ /
RAdhy, 1, 452.2 utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 4.0 nānāsvabhāvam api dravyaṃ sthāvarajaṅgamādyaṃ cetanācetanam agnīṣomau mahābalau utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghya vartate //
SarvSund zu AHS, Utt., 39, 10.2, 13.0 asaṃjātabalo hy utkṛṣṭavīryāṇāṃ rasāyanānāṃ vīryaṃ soḍhuṃ na kṣamata iti punarjātabala ityuktam //
SarvSund zu AHS, Utt., 39, 13.2, 3.0 trividhamalāpekṣayā trividhaṃ parijñānam hīnapurīṣasya trirātram madhyapurīṣasya pañcarātram utkṛṣṭapurīṣasya saptarātram iti //
SarvSund zu AHS, Utt., 39, 32.2, 9.0 tato'lpakaireva dinai rūpavāṃstaruṇīviṣaya akṣayaśaktigajasamānasāmarthya utkṛṣṭamedhādir asau bhavati //
Tantrasāra
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
Tantrāloka
TĀ, 4, 52.2 tasyāpi bhedā utkṛṣṭamadhyamandādyupāyataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 1.0 samprati yathoktavipākalakṣaṇānāṃ dravyabhede kvacidalpatvaṃ kvacinmadhyatvaṃ kvacic cotkṛṣṭatvaṃ yathā bhavati tad āha vipāketyādi //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 31.1, 3.0 yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati //
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 1.0 sarvotkṛṣṭatvena gaganagrāsasādhanam āha kṣāretyādi //
MuA zu RHT, 3, 27.2, 5.0 gaganacāraṇānantaramanyotkṛṣṭaprakāro nirdiśyate iti bhāvaḥ //
MuA zu RHT, 4, 7.2, 1.0 sasattvabalavatvābhyām utkṛṣṭatvād vajrābhraṃ punaḥ praśaṃsati sitetyādi //
MuA zu RHT, 4, 20.2, 7.0 sarvotkṛṣṭavidhirayaṃ pūrvamuditāt bahalasatvapātādityarthaḥ //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 13.2, 6.0 evaṃ prakriyayā tasmād utkṛṣṭalauhaṃ nirgamiṣyatīti //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 38.1 tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṃ sattvānāṃ tāsu tāsu bhūmiṣu sthitānāṃ tṛṇagulmauṣadhivanaspatīnāṃ hīnotkṛṣṭamadhyamānām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 49.1 utkṛṣṭarasarasāyanakhaḍgāṃ janavivarapādukāsiddhiḥ /