Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 6, 4.0 manasas pate iti uttamaṃ caturgṛhītena //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 2, 7, 29.0 abhīvartena iti rathanemimaṇim ayaḥsīsaloharajatatāmraveṣṭitaṃ hemanābhiṃ vāsitaṃ baddhvā sūtrotaṃ barhiṣi kṛtvā saṃpātavantaṃ pratyṛcaṃ bhṛṣṭīr abhīvartottamābhyām ācṛtati //
KauśS, 3, 2, 23.0 uttamasya caturo jātarūpaśakalenānusūtraṃ gamayitvāvabhujya traidhaṃ paryasyati //
KauśS, 3, 2, 26.0 uttamo asi iti mantroktam //
KauśS, 4, 1, 12.0 uttamābhyām āsthāpayati //
KauśS, 4, 2, 40.0 uttamena śākalam //
KauśS, 4, 8, 19.0 uttamābhyām ādityam upatiṣṭhate //
KauśS, 4, 8, 24.0 daṃśmottamayā nitāpyāhim abhinirasyati //
KauśS, 4, 10, 11.0 uttamāvrajitāyai //
KauśS, 5, 5, 15.0 uttamena vācaspatiliṅgābhir udyantam upatiṣṭhate //
KauśS, 5, 9, 18.0 uttamā sarvakāmā //
KauśS, 5, 10, 43.0 yasyottamadantau pūrvau jāyete yau vyāghrāv ity āvapati //
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 6, 3, 17.0 uttamenopadraṣṭāram //
KauśS, 7, 1, 14.0 uttamena sārūpavatsasya rudrāya trir juhoti //
KauśS, 7, 6, 14.0 uttaro 'sāni brahmacāribhya ity uttamaṃ pāṇim anvādadhāti //
KauśS, 7, 9, 25.1 uttamāsu yan mātalī rathakrītam iti sarvāsāṃ dvitīyā //
KauśS, 7, 10, 23.0 paśūpākaraṇam uttamam //
KauśS, 8, 3, 5.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 9, 10.4 āpyāyamāno amṛtāya soma divi śravāṃsy uttamāni dhiṣveti //
KauśS, 8, 9, 21.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 9, 3, 15.1 uttamavarjaṃ jyeṣṭhasyāñjalau sīsāni //
KauśS, 11, 3, 8.1 ud uttamam iti jyeṣṭhaḥ //
KauśS, 13, 4, 3.4 indrāgnī tvā brahmaṇā vāvṛdhānāvāyuṣmantāvuttamaṃ tvā karāthaḥ /
KauśS, 13, 5, 6.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantāv uttamaṃ tvā karāthaḥ /
KauśS, 13, 17, 7.0 uttamaṃ saṃpātam odane pratyānayati //