Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bodhicaryāvatāra
Daśakumāracarita
Harivaṃśa
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Varāhapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasakāmadhenu
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 3, 23, 4.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvāś ca hiṃkāraś ca prastāvaś ca prathamā ca ṛg udgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca //
Atharvaveda (Paippalāda)
AVP, 1, 38, 1.1 imā yās tisraḥ pṛthivīs tāsāṃ ha bhūmir uttamā /
AVP, 5, 30, 8.2 tāsāṃ yā sphātir uttamā tayā tvābhi mṛśāmasi //
Atharvaveda (Śaunaka)
AVŚ, 6, 21, 1.1 imā yās tisraḥ pṛthivīs tāsāṃ ha bhūmir uttamā /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 7, 12.0 manasā hotre eṣottameti prāhuḥ //
BaudhŚS, 16, 27, 23.0 kṣipre sahasraṃ prajāyata uttamā nīyate prathamā devān gacchatīti brāhmaṇam //
Gobhilagṛhyasūtra
GobhGS, 4, 6, 9.0 prajāpata ity uttamā //
GobhGS, 4, 7, 36.0 prajāpataya ity uttamā //
Gopathabrāhmaṇa
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 54, 8.2 hiṅkāraś cāhāvaś ca prastāvaś ca prathamā codgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś caivaṃ virāḍ bhūtvā prājanayatām /
Jaiminīyabrāhmaṇa
JB, 1, 188, 9.0 yaitāsām uttamā sā pratyakṣānuṣṭup //
Kauśikasūtra
KauśS, 4, 10, 11.0 uttamāvrajitāyai //
KauśS, 5, 9, 18.0 uttamā sarvakāmā //
Kāṭhakasaṃhitā
KS, 7, 9, 31.0 yad eṣā gāyatry uttamā //
KS, 12, 12, 3.0 yad aindrī vapānām uttamā bhavati //
KS, 12, 12, 13.0 aindrī vapānām uttamā bhavati //
KS, 14, 9, 38.0 sārasvaty eteṣāṃ pañcānām uttamā bhavati //
KS, 19, 10, 13.0 tasmād vāk prāṇānām uttamā vihitaṃ vadati //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 9, 17.0 sārasvaty anyeṣām uttamā bhavati //
MS, 2, 4, 2, 17.0 aindrī vapānām uttamā bhavaty aindraḥ puroḍāśānāṃ prathamaḥ //
Pañcaviṃśabrāhmaṇa
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 3, 1.0 tisṛbhyo hiṃkaroti sa parācībhis tisṛbhyo hiṃkaroti yā madhyamā sā prathamā yottamā sā madhyamā yā prathamā sottamā tisṛbhyo hiṃkaroti yottamā sā prathamā yā prathamā sā madhyamā yā madhyamā sottamā kulāyinī trivṛto viṣṭutiḥ //
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
Taittirīyasaṃhitā
TS, 5, 1, 9, 9.1 tasmāt prāṇānāṃ vāg uttamā //
TS, 6, 6, 11, 56.0 tasmāt prāṇānāṃ vāg uttamā //
Vaitānasūtra
VaitS, 1, 4, 13.2 manasaspata ity āsām uttamā //
VaitS, 3, 11, 2.3 uttamā paridhānīyā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 92.2 tāsām asi tvam uttamāraṃ kāmāya śaṃ hṛde //
VSM, 12, 101.1 tvam uttamāsyoṣadhe tava vṛkṣā upastayaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 35, 9.1 uttamā citiḥ //
ĀpŚS, 20, 8, 3.1 etasya saṃvatsarasya yottamāmāvāsyā tasyām ukhāṃ saṃbharati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 7, 6.0 kayāśubhīyasya tu navamy uttamānyatrāpi yatra nividdhānaṃ syāt //
ĀśvŚS, 9, 11, 18.0 uta no 'dhiyogo agnā iti vānurūpasyottamā //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 13.2 ottamāyā eṣottametyevodgātāro hotre yajñaṃ samprayacchanti //
ŚBM, 6, 2, 2, 18.2 eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 4, 2, 8.1 athaiṣā bṛhatyuttamā bhavati /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 3, 5.0 uṣṇig uttamā //
ŚāṅkhĀ, 2, 15, 5.0 gāyatryuttamā tayā samṛddham //
ŚāṅkhĀ, 2, 16, 14.0 atho udubrahmīyasyārkavatyuttamā //
ŚāṅkhĀ, 2, 18, 24.0 baᄆ itthā tad vapuṣo 'dhāyi darśitam iti jātavedasīyaṃ tasyāstāvyagniḥ śimīvadbhir arkair ity arkavatyuttamā //
Ṛgveda
ṚV, 10, 97, 18.2 tāsāṃ tvam asy uttamāraṃ kāmāya śaṃ hṛde //
ṚV, 10, 97, 23.1 tvam uttamāsy oṣadhe tava vṛkṣā upastayaḥ /
Arthaśāstra
ArthaŚ, 10, 2, 12.1 yojanam adhamā adhyardhaṃ madhyamā dviyojanam uttamā sambhāvyā vā gatiḥ //
Carakasaṃhitā
Ca, Sū., 5, 78.2 syāt paraṃ ca rasajñānamanne ca ruciruttamā //
Mahābhārata
MBh, 1, 2, 32.1 itihāsottame hyasminn arpitā buddhir uttamā /
MBh, 1, 21, 15.1 tvam uttamā sagirivanā vasuṃdharā sabhāskaraṃ vitimiram ambaraṃ tathā /
MBh, 1, 33, 20.1 samyak saddharmamūlā hi vyasane śāntir uttamā /
MBh, 1, 93, 13.3 yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā //
MBh, 1, 93, 18.1 eṣā gaur uttamā devi vāruṇer asitekṣaṇe /
MBh, 1, 104, 5.4 sahasrasaṃkhyair yogīndraṃ samupācarad uttamā /
MBh, 1, 189, 49.14 uttamā sarvanārīṇāṃ bhaumāśvī hyabhavat tadā /
MBh, 1, 221, 10.1 kam upādāya śakyeta gantuṃ kasyāpad uttamā /
MBh, 2, 35, 19.1 dānaṃ dākṣyaṃ śrutaṃ śauryaṃ hrīḥ kīrtir buddhir uttamā /
MBh, 3, 27, 20.1 brāhmaṇeṣūttamā vṛttis tava nityaṃ yudhiṣṭhira /
MBh, 3, 82, 5.1 tato hi sā saricchreṣṭhā nadīnām uttamā nadī /
MBh, 3, 265, 9.2 bhava me sarvanārīṇām uttamā varavarṇini //
MBh, 3, 281, 50.3 tathā tathā me tvayi bhaktir uttamā varaṃ vṛṇīṣvāpratimaṃ yatavrate //
MBh, 3, 297, 54.3 lābhānāṃ śreṣṭham ārogyaṃ sukhānāṃ tuṣṭir uttamā //
MBh, 4, 13, 11.2 adhāryamāṇā srag ivottamā yathā na śobhase sundari śobhanā satī //
MBh, 5, 25, 15.2 etad rājño bhīṣmapurogamasya mataṃ yad vaḥ śāntir ihottamā syāt //
MBh, 5, 33, 48.1 eko dharmaḥ paraṃ śreyaḥ kṣamaikā śāntir uttamā /
MBh, 5, 111, 14.2 ācāraṃ pratigṛhṇantyā siddhiḥ prāpteyam uttamā //
MBh, 8, 49, 69.1 atharvāṅgirasī hy eṣā śrutīnām uttamā śrutiḥ /
MBh, 12, 76, 33.2 kiṃ nvataḥ paramaṃ svargyaṃ kā nvataḥ prītir uttamā /
MBh, 12, 184, 2.2 hutena śāmyate pāpaṃ svādhyāye śāntir uttamā /
MBh, 12, 190, 1.2 gatīnām uttamā prāptiḥ kathitā jāpakeṣviha /
MBh, 12, 224, 4.2 bharadvājasya viprarṣestato me buddhir uttamā //
MBh, 12, 239, 18.2 etasminn eva kṛtye vai vartate buddhir uttamā //
MBh, 12, 308, 181.1 nāsmi varṇottamā jātyā na vaiśyā nāvarā tathā /
MBh, 12, 322, 13.3 kathaṃ te puruṣā jātāḥ kā teṣāṃ gatir uttamā //
MBh, 13, 38, 7.2 etacchrutvā vacastasya devarṣer apsarottamā /
MBh, 13, 128, 1.2 tilottamā nāma purā brahmaṇā yoṣid uttamā /
MBh, 13, 134, 15.1 eṣā sarasvatī puṇyā nadīnām uttamā nadī /
MBh, 14, 7, 3.3 guruputro mameti tvaṃ tato me prītir uttamā //
MBh, 14, 16, 39.1 upalabdhā dvijaśreṣṭha tatheyaṃ siddhir uttamā /
Manusmṛti
ManuS, 9, 28.1 apatyaṃ dharmakāryāṇi śuśrūṣā ratir uttamā /
ManuS, 12, 44.2 rakṣāṃsi ca piśācāś ca tāmasīṣūttamā gatiḥ //
ManuS, 12, 47.2 tathaivāpsarasaḥ sarvā rājasīṣūttamā gatiḥ //
Rāmāyaṇa
Rām, Bā, 1, 24.1 sarvalakṣaṇasampannā nārīṇām uttamā vadhūḥ /
Rām, Bā, 35, 4.1 kathaṃ gaṅgā tripathagā viśrutā sariduttamā /
Rām, Ay, 3, 30.2 vyādideśa priyākhyebhyaḥ kausalyā pramadottamā //
Rām, Ay, 7, 28.1 dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā /
Rām, Ay, 9, 28.2 pṛthivyām asi kubjānām uttamā buddhiniścaye //
Rām, Ay, 21, 20.1 vratopavāsaniratā yā nārī paramottamā /
Rām, Su, 57, 15.1 niyataḥ samudācāro bhaktir bhartari cottamā //
Rām, Utt, 37, 12.2 eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā //
Rām, Utt, 69, 21.2 kṣayaṃ nābhyeti brahmarṣe tṛptiścāpi mamottamā //
Amarakośa
AKośa, 2, 268.2 varārohā mattakāśinyuttamā varavarṇinī //
Bodhicaryāvatāra
BoCA, 7, 18.2 yair utsāhavaśāt prāptā durāpā bodhiruttamā //
Daśakumāracarita
DKCar, 2, 1, 1.1 śrutvā tu bhuvanavṛttāntamuttamāṅganā vismayavikasitākṣī sasmitamidamabhāṣata dayita tvatprasādādadya me caritārthā śrotravṛttiḥ //
Harivaṃśa
HV, 27, 8.2 kalyāṇatvān narapates tasya sā nimnagottamā //
HV, 28, 34.1 satyabhāmottamā strīṇāṃ vratinī ca dṛḍhavratā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 214.2 asāv atiśayoktiḥ syād alaṃkārottamā yathā //
Kūrmapurāṇa
KūPur, 1, 11, 165.2 kalikalmaṣahantrī ca guhyopaniṣaduttamā //
KūPur, 1, 15, 159.2 eṣaiva sarvabhūtānāṃ gatīnāmuttamā gatiḥ //
KūPur, 2, 18, 78.2 kartavyā tvakṣamālā syāduttarāduttamā smṛtā //
KūPur, 2, 38, 1.3 narmadā lokavikhyātā tīrthānāmuttamā nadī //
KūPur, 2, 38, 12.1 yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā /
Liṅgapurāṇa
LiPur, 1, 92, 101.2 gāṇapatyaṃ labhedyasmādyataḥ sā muktiruttamā //
LiPur, 2, 12, 21.2 sarvabhūtaśarīreṣu somākhyā mūrtiruttamā //
Matsyapurāṇa
MPur, 44, 53.1 kalyāṇatvānnarapatestasmai sā nimnagottamā /
MPur, 48, 27.1 saṃgrāme cāpyajeyatvaṃ dharme caivottamā matiḥ /
MPur, 82, 5.1 uttamā guḍadhenuḥ syātsadā bhāracatuṣṭayam /
Nāradasmṛti
NāSmṛ, 2, 1, 21.1 uttamā svairiṇī yā syād uttamā ca punarbhuvām /
NāSmṛ, 2, 1, 21.1 uttamā svairiṇī yā syād uttamā ca punarbhuvām /
NāSmṛ, 2, 12, 73.2 rājñī pravrajitā dhātrī sādhvī varṇottamā ca yā //
Varāhapurāṇa
VarPur, 27, 39.1 tāsāṃ ca brahmaṇā dattā aṣṭamī tithiruttamā /
Garuḍapurāṇa
GarPur, 1, 81, 1.2 sarvatīrthāni vakṣyāmi gaṅgā tīrthottamottamā /
Kṛṣiparāśara
KṛṣiPar, 1, 13.2 vṛṣṭirmandā sadā bhaume candraje vṛṣṭiruttamā //
KṛṣiPar, 1, 14.1 gurau ca śobhanā vṛṣṭirbhārgave vṛṣṭiruttamā /
Rasaratnasamuccaya
RRS, 6, 34.3 rasabandhe prayoge ca uttamā sā rasāyane //
Rasaratnākara
RRĀ, R.kh., 7, 17.1 dolāyantre caturyāmaṃ śuddhireṣā mahottamā /
RRĀ, V.kh., 1, 47.1 rasabandhe prayoge ca uttamā rasasādhane /
Rasādhyāya
RAdhy, 1, 231.2 uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā //
RAdhy, 1, 231.2 uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 235.2, 3.0 vyoṣarājir uttamā bahukāryakārī //
RAdhyṬ zu RAdhy, 235.2, 4.0 ayaḥprakāśarājistābhyaḥ sarvābhyo rājibhya uttamā sarvottamakārīty arthaḥ //
RAdhyṬ zu RAdhy, 235.2, 14.0 iti sarvottamāyaḥprakāśarājiḥ kathyate //
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
Rasārṇava
RArṇ, 4, 43.2 mṛdbhāgās tāraśuddhyartham uttamā varavarṇini //
RArṇ, 13, 2.3 uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā //
RArṇ, 18, 166.2 kāminī sā samākhyātā uttamā ca rasāyane //
RArṇ, 18, 202.2 kāminī sā samākhyātā uttamā ca rasāyane //
Rājanighaṇṭu
RājNigh, 2, 3.1 yatrānūpaviparyayas tanutṛṇāstīrṇā dharā dhūsarā mudgavrīhiyavādidhānyaphaladā tīvroṣmavaty uttamā /
RājNigh, Pipp., 195.2 mañjiṣṭhā caiva sā proktā vilome cottamottamā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
Skandapurāṇa
SkPur, 25, 25.2 nityaṃ cānapagā syānme dharme ca matiruttamā /
Tantrāloka
TĀ, 8, 91.2 kanyādvīpe yatastena karmabhūḥ seyamuttamā //
Ānandakanda
ĀK, 1, 15, 143.2 uttamā madhyamā nīcāḥ svayaṃ pakvāstu śobhanāḥ //
ĀK, 1, 23, 584.1 uttamā durlabhā caiva śrūyatāṃ baddhajāraṇā /
ĀK, 1, 26, 193.1 yatkṛtau sā tu mūṣā syāduttamā tāraśodhane /
ĀK, 2, 8, 214.2 ḍolāyantre caturyāmaṃ śuddhireṣāṃ mahottamā //
Gheraṇḍasaṃhitā
GherS, 5, 56.1 uttamā viṃśatir mātrā madhyamā ṣoḍaśī smṛtā /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 9.1 srotasām uttamā yatra tāmrācalasamudgatā /
Haribhaktivilāsa
HBhVil, 5, 479.2 sukhadā samacakrā tu dvādaśī cottamā śubhā /
Rasakāmadhenu
RKDh, 1, 1, 214.2 mṛdbhāgāstāraśuddhyartham uttamā varavarṇinī //
Rasataraṅgiṇī
RTar, 3, 6.2 sthūlā ca mṛttikā yā syāt mūṣārthaṃ sā matottamā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 48.2 akṣayā hyamṛtā hyeṣā svargasopānamuttamā //
SkPur (Rkh), Revākhaṇḍa, 12, 17.2 ante hi teṣāṃ sariduttameyaṃ gatiṃ viśuddhām acirād dadāti //
SkPur (Rkh), Revākhaṇḍa, 21, 2.1 kathameṣā nadī puṇyā sarvanadīṣu cottamā /
SkPur (Rkh), Revākhaṇḍa, 21, 15.2 yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā //
SkPur (Rkh), Revākhaṇḍa, 21, 78.2 mahāpuṇyatamā jñeyā kapilā sariduttamā //
SkPur (Rkh), Revākhaṇḍa, 35, 31.1 eṣā te naraśārdūla garjanotpattiruttamā /
SkPur (Rkh), Revākhaṇḍa, 60, 39.2 tebhyo 'ntakāle sariduttameyaṃ gatiṃ viśuddhāmacirād dadāti //
SkPur (Rkh), Revākhaṇḍa, 62, 6.1 dānavānāṃ mahābhāga sūditā koṭiruttamā /
SkPur (Rkh), Revākhaṇḍa, 83, 53.3 piturvākyena sā bālottamā hyāgatāntikam //
SkPur (Rkh), Revākhaṇḍa, 179, 4.2 samprāptā hyuttamā siddhir ārādhya parameśvaram //
SkPur (Rkh), Revākhaṇḍa, 180, 51.2 puṇyānāṃ paramā puṇyā nadīnām uttamā nadī //
SkPur (Rkh), Revākhaṇḍa, 180, 56.2 sarasvatī mahāpuṇyā nadīnāmuttamā nadī /
Uḍḍāmareśvaratantra
UḍḍT, 9, 20.2 dampatyoḥ prītijananī kīrtitā niyamottamā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 18, 3.0 āprīṇām uttamā yājyā //