Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 1, 32.0 yā pūrvā paurṇamāsī sānumatir yottarā sā rākā //
KauśS, 1, 1, 33.0 yā pūrvāmāvāsyā sā sinīvālī yottarā sā kuhūḥ //
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 2, 14.0 uttaraṃ barhiḥ //
KauśS, 1, 2, 23.0 yatra samāgacchanti tad dakṣiṇottaraṃ kṛṇoti //
KauśS, 1, 4, 1.0 vṛṣṇe bṛhate svarvide agnaye śulkaṃ harāmi tviṣīmate sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhāti agnaye svāhā ityuttarapūrvārdha āgneyam ājyabhāgaṃ juhoti //
KauśS, 1, 4, 9.0 ud enam uttaraṃ naya iti purastāddhomasaṃhatāṃ pūrvām //
KauśS, 1, 4, 12.0 yām uttarām agner ājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā //
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 6, 10.0 sruvo 'si ghṛtād aniśitaḥ sapatnakṣayaṇo divi ṣīda antarikṣe sīda pṛthivyāṃ sīdottaro 'haṃ bhūyāsam adhare matsapatnāḥ iti sruvaṃ prāgdaṇḍaṃ nidadhāti //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 3, 1, 6.0 proṣya tām uttarasyāṃ sāṃpadaṃ kurute //
KauśS, 3, 3, 3.0 ehi pūrṇaka ity uttaram //
KauśS, 3, 3, 10.0 sīte vandāmahe tvā ity āvartayitvottarasmin sītānte puroḍāśenendraṃ yajate //
KauśS, 3, 3, 13.0 udapātra uttarān //
KauśS, 3, 3, 21.0 abhyajyottaraphālaṃ prātar āyojanāya nidadhāti //
KauśS, 3, 3, 23.0 rasavato dakṣiṇe śaṣpavato madhyame puroḍāśavata uttare //
KauśS, 3, 7, 22.0 uttareṇa puṣṭikāma ṛṣabheṇendraṃ yajate //
KauśS, 4, 1, 21.0 uttarasya sasomāḥ //
KauśS, 4, 3, 3.0 uttaraṃ jaratkhāte saśālātṛṇe //
KauśS, 4, 4, 20.0 sayave cottareṇa yavaṃ badhnāti //
KauśS, 4, 5, 16.0 uttarābhir bhuṅkte //
KauśS, 4, 10, 4.0 palāśe sīseṣūttarān //
KauśS, 4, 12, 4.0 ulūkhalam uttarāṃ sraktiṃ dakṣiṇaśayanapādaṃ tantūn abhimantrayate //
KauśS, 4, 12, 17.0 trīṇi keśamaṇḍalāni kṛṣṇasūtrena vigrathya triśile 'śmottarāṇi vyatyāsam //
KauśS, 5, 2, 13.0 puroḍāśān aśmottarān antaḥsraktiṣu nidadhāti //
KauśS, 5, 5, 22.0 palāśe cūrṇeṣūttarān //
KauśS, 5, 10, 28.0 pheneṣūttarān pāśān ādhāya nadīnāṃ phenān iti praplāvayati //
KauśS, 6, 2, 36.0 uttarayā yāṃstān paśyati //
KauśS, 7, 4, 14.0 dakṣiṇe pāṇāvaśmamaṇḍala udapātra uttarasaṃpātān sthālarūpa ānayati //
KauśS, 7, 4, 23.0 evam evottarasya keśapakṣasya karoti //
KauśS, 7, 6, 14.0 uttaro 'sāni brahmacāribhya ity uttamaṃ pāṇim anvādadhāti //
KauśS, 7, 9, 17.1 yat te vāsa ity ahatenottarasicā pracchādayati //
KauśS, 7, 10, 7.0 ud enam uttaraṃ naya yo 'smān indraḥ sutrāmā iti grāmakāmaḥ //
KauśS, 8, 1, 30.0 iyaṃ mahīti carmāstṛṇāti prāggrīvam uttaraloma //
KauśS, 8, 3, 7.1 uddhṛte yad apādāya dhārayati tat uttarārdha ādadhāti //
KauśS, 8, 3, 8.1 anuttarādharatāyā odanasya yad uttaraṃ tad uttaram odana evaudanaḥ //
KauśS, 8, 3, 8.1 anuttarādharatāyā odanasya yad uttaraṃ tad uttaram odana evaudanaḥ //
KauśS, 8, 4, 21.0 anuvākenottaraṃ saṃpātavantaṃ karoti //
KauśS, 8, 5, 24.0 uttaro 'motaṃ tasyāgrataḥ sahiraṇyaṃ nidadhāti //
KauśS, 8, 8, 23.0 paścād agneḥ palpūlitavihitam aukṣaṃ vānaḍuham vā rohitaṃ carma prāggrīvam uttaraloma paristīrya //
KauśS, 8, 9, 23.1 uddhṛte yad apādāya dhārayati tad uttarārdha ādhāya rasair upasicya pratigrahītre dātopavahati //
KauśS, 10, 1, 26.0 yad āsandyām iti pūrvayor uttarasyāṃ sraktyāṃ tiṣṭhantīm āplāvayati //
KauśS, 10, 2, 12.1 dakṣiṇasyāṃ yugadhuryuttarasmin yugatardmani darbheṇa vigrathya śaṃ ta iti lalāṭe hiraṇyaṃ saṃstabhya japati //
KauśS, 10, 4, 7.0 dakṣiṇottaram upasthaṃ kurute //
KauśS, 10, 4, 12.0 udapātra uttarān //
KauśS, 11, 4, 26.0 uttaraṃ jīvasaṃcaro dakṣiṇaṃ pitṛsaṃcaraḥ //
KauśS, 11, 5, 15.1 prāgdakṣiṇāṃ diśam abhy uttarām aparāṃ diśam abhitiṣṭhanti //
KauśS, 11, 9, 27.1 akṣann ity uttarasicam avadhūya //
KauśS, 13, 2, 10.1 dvādaśyāḥ prātar yatraivādaḥ patitaṃ bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 19, 7.0 udapātra uttarān saṃpātān //
KauśS, 13, 24, 4.1 tāś ced etāvatā na śāmyeyus tata uttaram agnim upasamādhāya //
KauśS, 13, 28, 3.0 dvādaśyāḥ prātar yatraivādo 'vadīrṇaṃ bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 28, 9.0 uttarārdhe saṃsthāpya vāstoṣpatyair juhuyāt //
KauśS, 13, 34, 4.0 sa khalu pūrvaṃ navarātram āraṇyaśākamūlaphalabhakṣaś cāthottaraṃ trirātraṃ nānyad udakāt //
KauśS, 13, 34, 7.0 dvādaśyāḥ prātar yatraivāsau patitā bhavati tata uttaram agnim upasamādhāya //
KauśS, 14, 1, 36.1 pradakṣiṇaṃ barhiṣāṃ mūlāni chādayantottarasyā vediśroṇeḥ pūrvottarataḥ saṃsthāpya //
KauśS, 14, 1, 36.1 pradakṣiṇaṃ barhiṣāṃ mūlāni chādayantottarasyā vediśroṇeḥ pūrvottarataḥ saṃsthāpya //