Occurrences

Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Mahābhārata
Nyāyasūtra
Yogasūtra
Matsyapurāṇa
Yogasūtrabhāṣya
Nibandhasaṃgraha

Baudhāyanadharmasūtra
BaudhDhS, 1, 20, 11.0 uttareṣām uttara uttaraḥ pāpīyān //
Bhāradvājaśrautasūtra
BhārŚS, 7, 19, 1.0 api vā trayāṇām eva mukhyānām anupūrvam avadāya yathākāmam uttareṣām avadyati //
Gautamadharmasūtra
GautDhS, 1, 3, 9.1 uttareṣāṃ caitadavirodhi //
GautDhS, 2, 1, 56.1 paricaryā cottareṣām //
Gopathabrāhmaṇa
GB, 1, 1, 24, 31.0 pūrvottarāṇāṃ trayo vargā dvādaśakāḥ //
Kāṭhakasaṃhitā
KS, 20, 11, 58.0 tasmād adharaḥ prāṇa uttareṣāṃ prāṇānām ardhabhāk //
Pañcaviṃśabrāhmaṇa
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
Taittirīyasaṃhitā
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 16.0 yathākāmam uttareṣām avadyati //
Vārāhaśrautasūtra
VārŚS, 3, 2, 4, 1.0 yady utsargiṇām ayanaṃ kuryur dvitīyasya māsasya prathamam ahar utsṛjerann api cottareṣāṃ māsānāṃ prathamāny ābhiplavikāny ardhamāsebhyas trayo 'bhiplavās teṣāṃ madhyamasya prathamam ekasaṃbhārye dvayor abhiplavayoḥ //
Mahābhārata
MBh, 3, 130, 11.1 atrottarāṇāṃ sarveṣām ṛṣīṇāṃ nāhuṣasya ca /
Nyāyasūtra
NyāSū, 3, 1, 65.0 ekaikaśyena uttaraguṇāsadbhāvāt uttarottarāṇāṃ tadanupalabdhiḥ //
Yogasūtra
YS, 2, 4.1 avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām //
Matsyapurāṇa
MPur, 113, 58.3 uttarāṇāṃ ca varṣāṇāṃ parvatānāṃ ca sarvaśaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 1.1 atrāvidyā kṣetraṃ prasavabhūmir uttareṣām asmitādīnāṃ caturvidhavikalpānāṃ prasuptatanuvicchinnodārāṇām //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 7.1, 5.0 evaṃ ārtavasyāgneyatve tadātra ārtavasyāgneyatve uttareṣāṃ śukrotpattyadhikāre ukte jātā śukrotpattyadhikāre bāhulyam śoṇitasyāpyāgneyatvam strīṇāṃ rūpavantaḥ śoṇitasyāpyāgneyatvam śukrasyānuktatvāt iti uktam sattvavantaś śukrasyānuktatvāt naitad ṣaḍdhātutvaṃ eveti //