Occurrences

Aitareya-Āraṇyaka
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Nirukta
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Lalitavistara
Mahābhārata
Divyāvadāna
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Garuḍapurāṇa
Rājanighaṇṭu
Tantrāloka
Āyurvedadīpikā

Aitareya-Āraṇyaka
AĀ, 5, 3, 1, 9.0 tasya prathamāyāḥ pūrvam ardharcaṃ śastvottareṇārdharcenottarasyāḥ pūrvam ardharcaṃ vyatiṣajati pādaiḥ pādān anuṣṭupkāram //
Kauśikasūtra
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 3, 7, 22.0 uttareṇa puṣṭikāma ṛṣabheṇendraṃ yajate //
KauśS, 4, 4, 20.0 sayave cottareṇa yavaṃ badhnāti //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 6, 13.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 6, 20.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 6, 28.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 6, 33.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
MS, 1, 9, 6, 38.0 pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdham //
Nirukta
N, 1, 5, 4.0 athāpyukāraitasminn evārtha uttareṇa //
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 2.0 adhvaryuḥ śirasodgāyan maitrāvaruṇo dakṣiṇena pakṣeṇa brāhmaṇācchaṃsy uttareṇa gṛhapatiḥ pucchenodgātātmanā //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 1.3 ye cātra mukhyāḥ syus tān uttareṇābhiṣiñcet //
Taittirīyasaṃhitā
TS, 5, 1, 4, 41.1 pūrvam evoditam uttareṇābhigṛṇāti //
TS, 7, 1, 6, 6.4 tām uttareṇāgnīdhram paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayet /
Taittirīyāraṇyaka
TĀ, 5, 6, 6.6 uttareṇābhigṛṇāti /
TĀ, 5, 8, 3.2 uttareṇābhigṛṇāti /
TĀ, 5, 9, 10.2 uttareṇābhigṛṇāti /
Vaitānasūtra
VaitS, 3, 12, 8.2 prathamāṃ śastvā tasyā uttamaṃ pādam abhyasyāvasāyottarasyā ardharcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abhyasyottareṇārdharcena tṛtīyāṃ śaṃsati //
VaitS, 4, 1, 4.2 tasyā evottamam uttareṇa saṃdhāyāvasāyottamena tṛtīyām //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 3.1 dhruvāyāṃ pūrṇasruvam avanīya dhruvāyā upahatyottareṇa paridhisaṃdhinānvavahṛtya dakṣiṇāprāñcam āghāram āghārayati prajāpataye svāheti manasā //
VārŚS, 3, 1, 1, 43.0 uttareṇa paryāyeṇa praprotheṣu lepān nimārṣṭi //
Āpastambagṛhyasūtra
ĀpGS, 9, 9.1 etenaiva kāmenottareṇānuvākena sadādityam upatiṣṭhate //
ĀpGS, 11, 12.1 kumāra uttareṇa mantreṇottaram oṣṭham upaspṛśate //
ĀpGS, 11, 13.1 karṇāv uttareṇa //
ĀpGS, 11, 14.1 daṇḍam uttareṇādatte //
ĀpGS, 12, 13.1 uditeṣu nakṣatreṣu prācīm udīcīṃ vā diśam upaniṣkramyottareṇārdharcena diśa upasthāyottareṇa nakṣatrāṇi candramasam iti //
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
ĀpŚS, 18, 18, 13.1 uttareṇottareṇa mantreṇetare pratyāhuḥ //
ĀpŚS, 18, 18, 13.1 uttareṇottareṇa mantreṇetare pratyāhuḥ //
ĀpŚS, 19, 7, 8.2 uttareṇa cānuvākena //
ĀpŚS, 19, 9, 8.1 evam uttareṇāṣṭarcena sārasvatasya //
ĀpŚS, 19, 9, 14.1 evam uttareṇa mantreṇa sārasvatasya //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 20, 10.0 tasyādhyaṃsau pāṇī kṛtvā hṛdayadeśam ālabhetottareṇa //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 11.1 tamanuvidyottareṇa parigraheṇa paryagṛhṇan /
Ṛgvedakhilāni
ṚVKh, 4, 9, 3.1 yadi te mātrā ... havyavāḍ agnir no dūto rodasī utottareṇa duhitā juhota madhumattamam agnaye jātavedase /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 4.2 tasmād dvayam uttareṇa //
Carakasaṃhitā
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Lalitavistara
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
Mahābhārata
MBh, 1, 177, 8.1 virāṭaḥ saha putrābhyāṃ śaṅkhenaivottareṇa ca /
MBh, 1, 203, 21.2 devāścaivottareṇāsan sarvatastv ṛṣayo 'bhavan //
MBh, 8, 32, 14.1 sa purastād arīn hatvā paścārdhenottareṇa ca /
MBh, 12, 14, 24.1 uttareṇa mahāmeroḥ śākadvīpena saṃmitaḥ /
Divyāvadāna
Divyāv, 20, 17.1 rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojanānyāyāmena dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa //
Matsyapurāṇa
MPur, 58, 28.2 sāmagau paścime tadvaduttareṇa tvatharvaṇau //
MPur, 83, 24.1 saṃsthāpya taṃ vipulaśailamathottareṇa śailaṃ supārśvamapi māṣamayaṃ suvastram /
MPur, 93, 11.2 uttareṇa guruṃ vidyādbudhaṃ pūrvottareṇa tu //
MPur, 93, 98.2 sthāpanīyā muniśreṣṭha nottareṇa parāṅmukhāḥ //
MPur, 93, 134.2 pauṣṭikaṃ ca mahārājyamuttareṇāpyatharvavit //
MPur, 113, 34.2 dakṣiṇena tu nīlasya niṣadhasyottareṇa tu //
Nāṭyaśāstra
NāṭŚ, 2, 44.1 paścimena baliḥ pīto raktaścaivottareṇa tu /
Suśrutasaṃhitā
Su, Cik., 11, 3.3 tayoḥ pūrveṇopadrutaḥ kṛśo rūkṣo 'lpāśī pipāsurbhṛśaṃ parisaraṇaśīlaśca bhavati uttareṇa sthūlo bahvāśī snigdhaḥ śayyāsanasvapnaśīlaḥ prāyeṇeti //
Garuḍapurāṇa
GarPur, 1, 48, 67.2 dakṣiṇe sthāpayedbrahma praṇītāṃś cottareṇa tu //
Rājanighaṇṭu
RājNigh, Rogādivarga, 94.1 ādyādyo madhurādiścedekaikenottareṇa yuk /
RājNigh, Rogādivarga, 95.1 ādyaḥ sānantaraḥ prāgvaduttareṇa śruto yadā /
Tantrāloka
TĀ, 8, 49.1 apsaraḥsiddhasādhyās tāmuttareṇa vināyakāḥ /
TĀ, 8, 52.1 rakṣāṃsi siddhagandharvāstūttareṇottareṇa tām /
TĀ, 8, 52.1 rakṣāṃsi siddhagandharvāstūttareṇottareṇa tām /
TĀ, 8, 53.1 uttareṇottareṇaināṃ vasuvidyādharāḥ kramāt /
TĀ, 8, 53.1 uttareṇottareṇaināṃ vasuvidyādharāḥ kramāt /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 8.9, 3.0 anyatamam iti ekam anyaśabdo hy ayamekavacanaḥ yathānyo dakṣiṇena gato 'nya uttareṇa eka ityarthaḥ tam appratyayaśca svārthikaḥ //