Occurrences

Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata

Atharvaprāyaścittāni
AVPr, 3, 1, 31.0 paśava uttaravedyām //
AVPr, 3, 2, 18.0 indrāgnyor dhenur dakṣiṇasyām uttaravediśroṇyām avasādayati //
AVPr, 3, 2, 20.0 uttarasyām uttaravediśroṇyām avasādayati //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 16.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 19.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 22.0 hṛtvottaravedyāṃ nivapati yat te 'nādhṛṣṭaṃ nāma yajñiyaṃ tena tvādadhe iti //
BaudhŚS, 4, 2, 27.0 yad āgnīdhras trir haraty athādhvaryur uttaravedyai purīṣaṃ saṃprayauti siṃhīr asi mahiṣīr asīti //
BaudhŚS, 4, 2, 49.0 athādhvaryur indraghoṣavatībhiḥ prokṣaṇībhir uttaravediṃ prokṣati //
BaudhŚS, 4, 3, 5.0 atha yat prokṣaṇīnām ucchiṣyate tad dakṣiṇata uttaravedyai ninayati //
BaudhŚS, 16, 2, 10.0 ṣaṣṭhyām upasady uttaravediṃ saṃnivapanti yady anagnicityo bhavati //
BaudhŚS, 16, 2, 11.0 atha yadi sāgnicityaḥ prathamāyām evopasady uttaravediṃ saṃnivapanti //
BaudhŚS, 16, 13, 14.0 tathaiva ṣaṣṭhyām upasady uttaravediṃ saṃnivapanti yady anagnicityaṃ bhavati //
BaudhŚS, 16, 13, 15.0 atha yadi sāgnicityaṃ prathamāyām evopasady uttaravediṃ saṃnivapanti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 19.0 yat prāguttarasmāt parigrāhāt tat kṛtvāpareṇa yūpāvaṭadeśaṃ śamyayottaravediṃ parimimīte //
BhārŚS, 7, 3, 5.0 uttaravedyāṃ nivapati siṃhīr asi mahiṣīr asīti //
BhārŚS, 7, 3, 9.0 yat prokṣaṇīnām ucchiṣyet tad dakṣiṇata uttaravedyām ekasphyāṃ niḥsāryopaninayed āpo ripraṃ nirvahateti //
BhārŚS, 7, 3, 12.1 uttaravedyā antān kalpayati vibhrāḍ bṛhat pibatu somyaṃ madhvāyur dadhad yajñapatāv avihrutam /
BhārŚS, 7, 3, 13.0 madhya uttaravedeḥ prādeśamātrīṃ catuḥsraktim uttaranābhiṃ kṛtvā //
BhārŚS, 7, 4, 1.1 vedim uttaravediṃ ca saṃmṛśati catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
BhārŚS, 7, 4, 9.1 uparyagnau dhāryamāṇe pañcagṛhītenājyena hiraṇyam antardhāyākṣṇayottaravediṃ vyāghārayati /
BhārŚS, 7, 5, 1.1 bhūtebhyas tveti srucam udgṛhyābhita uttaravediṃ pautudravān paridhīn paridadhati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 3, 12.0 uttaravediṃ nirvapsyatsu tūṣṇīm upaviśet nyuptāyāṃ yathārthaṃ syāt //
DrāhŚS, 15, 1, 2.0 paścimenottaravedim udaṅṅatikramyākramaṇayajur japet //
Jaiminīyabrāhmaṇa
JB, 1, 353, 8.0 yadi śvāvalihyād ahaviṣyaṃ vā syāt tad uttaravedyāṃ ninīya mārjayitvā srucam anyad gṛhṇīyāt //
Kauśikasūtra
KauśS, 14, 1, 2.1 vedir yajñasyāgner uttaravediḥ //
KauśS, 14, 1, 7.1 trayāṇāṃ purastād uttaravediṃ vidadhyāt //
KauśS, 14, 1, 15.1 bṛhaspate pari gṛhāṇa vedim ity uttaravedim opyamānāṃ parigṛhṇāti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 19.0 uttaravediṃ nivapaty uttarasyām //
KātyŚS, 5, 3, 32.0 anu tveti caturthaṃ yathārtham āhṛtya siṃhy asīti vyūhaty uttaravediṃ śamyāmātrīm //
KātyŚS, 5, 3, 37.0 prokṣaty uttaravediṃ sikatāś ca prakirati siṃhy asīti pratimantram //
KātyŚS, 5, 4, 6.0 grahaṇaṃ guṇārtham uttaravedyagninidhānāt //
KātyŚS, 5, 4, 10.0 uttaraveder vā //
KātyŚS, 5, 4, 11.0 vedyantare sthitvodaṅṅ uttaravediṃ prokṣatīndraghoṣa iti pratimantraṃ pratidiśaṃ yathāliṅgam //
KātyŚS, 5, 7, 11.0 uttaravedyagnipraṇayanamanthanapṛṣadājyaṃ ca varuṇapraghāsavat //
KātyŚS, 10, 8, 5.0 uttaravedau vā nidhāya vilābhaṃ yas te aśvasanir iti prāṇabhakṣaṃ bhakṣayitvottaravedau nivapanti //
KātyŚS, 10, 8, 5.0 uttaravedau vā nidhāya vilābhaṃ yas te aśvasanir iti prāṇabhakṣaṃ bhakṣayitvottaravedau nivapanti //
KātyŚS, 15, 6, 36.0 uttaravediṃ hṛtvā payasyayā pracarati prāk sviṣṭakṛtaḥ //
KātyŚS, 20, 7, 12.0 punaḥ pūrvāv apareṇottaravediṃ kā svid āsīd iti //
Kāṭhakasaṃhitā
KS, 20, 4, 8.0 uttaravediṃ nivapati //
KS, 20, 4, 9.0 uttaravedyāṃ hy agniś cīyate //
KS, 20, 4, 11.0 paśavo vā uttaravediḥ //
KS, 20, 5, 5.0 chandobhir vā agnir uttaravedim ānaśe //
KS, 21, 4, 17.0 saiṣottaravedir nāma citiḥ //
KS, 21, 4, 57.0 sarvata uttaravediṃ nivapati //
KS, 21, 4, 58.0 paśavo vā uttaravediḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 7, 45.0 nottaravedim upavapanti prajananāya //
Taittirīyasaṃhitā
TS, 6, 2, 7, 1.0 tebhya uttaravediḥ siṃhī rūpaṃ kṛtvobhayān antarāpakramyātiṣṭhat //
TS, 6, 2, 7, 8.0 tasmād uttaravedim pūrvām agner vyāghārayanti //
TS, 6, 2, 7, 37.0 devāṃś ced uttaravedir upāvavartīhaiva vijayāmahā ity asurā vajram udyatya devān abhyāyanta //
TS, 6, 2, 7, 39.0 yad evam uttaravedim prokṣati digbhya eva tad yajamāno bhrātṛvyān praṇudate //
TS, 6, 2, 7, 41.0 tān dakṣiṇata uttaravedyā ādan //
TS, 6, 2, 7, 42.0 yat prokṣaṇīnām ucchiṣyeta tad dakṣiṇata uttaravedyai ninayet //
TS, 6, 2, 8, 1.0 sottaravedir abravīt sarvān mayā kāmān vyaśnavatheti //
TS, 6, 2, 11, 35.0 prāṇā uparavā hanū adhiṣavaṇe jihvā carma grāvāṇo dantā mukham āhavanīyo nāsikottaravedir udaraṃ sadaḥ //
TS, 6, 4, 10, 23.0 nāsikottaravediḥ //
TS, 6, 5, 9, 40.0 uttaravedyāṃ nivapati //
TS, 6, 5, 9, 41.0 paśavo vā uttaravediḥ //
Taittirīyāraṇyaka
TĀ, 5, 10, 2.9 uttaravedyām udvāsayet tejaskāmasya /
TĀ, 5, 10, 2.10 tejo vā uttaravediḥ //
TĀ, 5, 10, 3.3 uttaravedyām udvāsayet annakāmasya /
TĀ, 5, 10, 3.6 mukham uttaravediḥ /
TĀ, 5, 10, 4.1 tasmād uttaravedyām evodvāsayet /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 3, 2.0 aparigṛhīta uttarasmin parigrāhe vedyagre yūpāvaṭāya deśaṃ śiṣṭvottaravediṃ śamyayā parimimīte //
VaikhŚS, 10, 3, 4.0 uttaravedyaṃsam uttareṇa prakrame dvayos triṣu vottaravedivat tūṣṇīṃ cātvālaṃ parilikhati //
VaikhŚS, 10, 3, 4.0 uttaravedyaṃsam uttareṇa prakrame dvayos triṣu vottaravedivat tūṣṇīṃ cātvālaṃ parilikhati //
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
VaikhŚS, 10, 4, 6.0 siṃhīr asi mahiṣīr asīty uttaravediṃ kṛtvoru prathasveti prathayati //
VaikhŚS, 10, 4, 8.0 devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir anuprakīrya yat te krūraṃ yad āsthitam ity uttareṇottaravediṃ prokṣaṇīr ninayati punar eva tābhir avokṣed ity eke //
VaikhŚS, 10, 4, 9.0 āpo ripraṃ nirvahatety uttarato dakṣiṇato vā sphyenaikasphyām ullikhyāpo ripraṃ nirvahatety uttaravedyāṃ prokṣaṇīśeṣaṃ ninayet //
VaikhŚS, 10, 4, 10.0 vibhrāḍ bṛhatv ity uttaravedyāḥ paryantān ākalpya catuḥśikhaṇḍe yuvatī kanīne ity uttaravediṃ vediṃ ca yugapat saṃmṛśati //
VaikhŚS, 10, 4, 10.0 vibhrāḍ bṛhatv ity uttaravedyāḥ paryantān ākalpya catuḥśikhaṇḍe yuvatī kanīne ity uttaravediṃ vediṃ ca yugapat saṃmṛśati //
VaikhŚS, 10, 4, 11.0 uttaravedimadhye caturdiśaṃ prādeśamātrīṃ madhyamāṅgulocchritām uttaranābhiṃ kalpayet //
VaikhŚS, 10, 5, 1.0 indraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathārūpaṃ pradakṣiṇaṃ pariyan pratidiśam uttaravediṃ prokṣaty upariṣṭāc ca //
VaikhŚS, 10, 5, 2.0 prokṣaṇyuccheṣaṃ pūrvavad dakṣiṇata uttaravedyai ninayet //
VaikhŚS, 10, 5, 3.0 yadi dvyahaḥ paśur audumbarībhiḥ śākhābhiś channām uttaravediṃ kalpayet //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 5.0 prathamāyāṃ trir anūktāyāṃ hṛtvottaravediṃ prāpya juhvāṃ pañcagṛhītaṃ gṛhītvā hiraṇyaṃ nidhāyottaravediṃ pañcagṛhītena vyāghārayati siṃhīr asi sapatnasāhī svāheti dakṣiṇe 'ṃse siṃhīr asi suprajāvaniḥ svāhety uttarasyāṃ śroṇyāṃ siṃhīr asi rāyaspoṣavaniḥ svāheti dakṣiṇasyām śroṇyāṃ siṃhīr asy ādityavaniḥ svāhety uttare 'ṃse siṃhīr asy āvaha devān devayate yajamānāya svāheti madhye //
VaikhŚS, 10, 5, 7.0 pautudravān paridhīn ādāya viśvāyur asīti tribhir mantraiḥ pūrvavad uttaravediṃ paridadhāti //
VaikhŚS, 10, 16, 1.0 śyenīṃ suśṛtāṃ vapāṃ kṛtvā supippalā oṣadhīḥ kṛdhīty uttaravediśroṇyāṃ dakṣiṇasyāṃ barhiṣi plakṣaśākhāyāṃ nidhāya prayutā dveṣāṃsīti vapāśrapaṇyau pravṛhati //
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 18.0 idhmābarhiḥ saṃnahya vedaṃ kṛtvā rathamātrīṃ vediṃ karoti śamyāmātrīm uttaravedim //
VārŚS, 1, 6, 1, 19.0 yat prāg uttarasmāt parigrāhāt tat kṛtvā sāvitreṇābhrim ādāyābhrir asi nārir asīty abhimantryottarata uttaravedyantāt prakramamātre cātvālaṃ parilikhati taptāyanī me 'sīti paryāyair dikṣu śamyāṃ nidhāyānuśamyamabhrathā vyavalikhati //
VārŚS, 1, 6, 1, 20.0 jānudaghnaṃ caturaśraṃ khātvottaravedyai pāṃsūn harati //
VārŚS, 1, 6, 1, 26.0 devebhyaḥ prathasvety uttaravediṃ prathayati //
VārŚS, 1, 6, 1, 28.0 caturaśrām uttaravedyāṃ prādeśamātrīṃ nābhiṃ kṛtvā siṃhīr asi mahiṣīr asīty abhimantrya devebhyaḥ śundhasvety uttaravediṃ prokṣati //
VārŚS, 1, 6, 1, 28.0 caturaśrām uttaravedyāṃ prādeśamātrīṃ nābhiṃ kṛtvā siṃhīr asi mahiṣīr asīty abhimantrya devebhyaḥ śundhasvety uttaravediṃ prokṣati //
VārŚS, 1, 6, 1, 31.0 prokṣaṇīḥ saṃskṛtyottaravediṃ prokṣati indra ghoṣās tveti paryāyair anuparikrāman //
VārŚS, 1, 6, 1, 32.0 pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu //
VārŚS, 1, 6, 1, 32.0 pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu //
VārŚS, 1, 6, 1, 37.0 agner bhasmāsīti paryāyair vibhrāḍ bṛhad ity āntād anuvākasyottaravedim abhimṛśyāhavanīyād agniṃ praṇayati //
VārŚS, 1, 7, 2, 9.0 uttarasyām uttaravedisaṃbhārān nyupyāhavanīyād agnī praṇayataḥ //
VārŚS, 1, 7, 3, 24.0 mahāhaviṣā yajate sottaravedim agniṃ praṇīya //
VārŚS, 2, 1, 1, 1.1 prākṛtīṣu saṃsthāsu ṣoḍaśivarjam agnim uttaravedyāṃ cinvīta //
VārŚS, 2, 1, 1, 2.1 sāvitranāciketo vānagnir vottaravediṃ cinvīta sattrāhīneṣu //
VārŚS, 2, 1, 5, 17.1 vyāghāraṇāntām uttaravediṃ karoti //
VārŚS, 2, 1, 5, 18.1 agnir uttaravediḥ //
Āpastambaśrautasūtra
ĀpŚS, 7, 3, 10.0 tāṃ vedaṃ kṛtvā darśapūrṇamāsavat saṃnamanavarjaṃ prāg uttarāt parigrāhāt kṛtvāpareṇa yūpāvaṭadeśaṃ saṃcaram avaśiṣya vedyām uttaravediṃ daśapadāṃ some karoti //
ĀpŚS, 7, 3, 13.0 śamyāmātrī nirūḍhapaśubandhasyottaravediḥ //
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 4, 2.0 tam uttaravedivat tūṣṇīṃ śamyayā parimitya devasya tvā savituḥ prasava ity abhrim ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ parilikhya tūṣṇīṃ jānudaghnaṃ trivitastaṃ vā khātvottaravedyarthān pāṃsūn harati vider iti //
ĀpŚS, 7, 4, 3.0 siṃhīr asīty uttaravedyāṃ nivapati //
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 7, 4, 5.2 vātajūto yo abhirakṣati tmanā prajāḥ piparti bahudhā virājatīty uttaravedyā antān kalpayati //
ĀpŚS, 7, 5, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām ity ubhe abhimantryendraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathāliṅgam uttaravediṃ prokṣati //
ĀpŚS, 7, 5, 3.0 prokṣaṇīśeṣaṃ dakṣiṇata uttaravedyai ninayec chucā tvārpayāmīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 7, 5, 4.0 pūrvavad ekasphyāṃ dakṣiṇato niḥsārya juhvāṃ pañcagṛhītaṃ gṛhītvā sarvatra hiraṇyam upāsyann akṣṇayottaravedim uttaranābhiṃ vā vyāghārayati //
ĀpŚS, 7, 5, 6.0 bhūtebhyas tveti srucam udgṛhya pautudravaiḥ paridhibhir uttaravediṃ paridadhāti viśvāyur asīti madhyamaṃ dhruvakṣid asīti dakṣiṇam acyutakṣid asīty uttaram //
ĀpŚS, 7, 6, 1.0 agner bhasmāsīty uttaravedyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetām ūrṇāstukāṃ petvasyāntarāśṛṅgīyāṃ lūnasyālūnapūrvasya vā //
ĀpŚS, 7, 6, 2.0 vyāghāraṇaprabhṛti saṃbhāranivapanāntam uttaravedyām upary agnau dhāryamāṇa eke samāmananti //
ĀpŚS, 16, 20, 7.2 uttaravediṃ vā //
ĀpŚS, 16, 20, 8.1 uttaravedim upavapati yāvān agniḥ //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 19, 1, 15.1 uttaravedyāṃ kriyamāṇāyāṃ pratiprasthātā cātvālāt purīṣam āhṛtya dakṣiṇenottaravediṃ kharaṃ kṛtvāgreṇānvāhāryapacanaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 19, 1, 15.1 uttaravedyāṃ kriyamāṇāyāṃ pratiprasthātā cātvālāt purīṣam āhṛtya dakṣiṇenottaravediṃ kharaṃ kṛtvāgreṇānvāhāryapacanaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 19, 1, 16.1 agnau praṇīyamāne pratiprasthātā dakṣiṇāgner agnim āhṛtya dakṣiṇenottaravediṃ khare nyupyopasamādadhāti //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 14, 4.1 taṃ haitam eke paśubandha evottaravedyāṃ cinvata iti brāhmaṇavyākhyātā vikārāḥ //
ĀpŚS, 19, 15, 8.1 abhiprayāyaṃ ced abhicinuyur uttaravedideśam etair mantrair abhimṛśet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 2.1 uttaravedyām ā daṇḍapradānāt //
ĀśvŚS, 9, 7, 14.0 khala uttaravediḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 11.3 uttaraveder vottarāyāṃ śroṇau /
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 8.0 samiddhasyaivaitān bhāgān upatiṣṭheta yadyuttaravedau bhavati //
Mahābhārata
MBh, 3, 81, 177.2 etat kurukṣetrasamantapañcakaṃ pitāmahasyottaravedir ucyate //