Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 13, 14.0 tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu ca nirviṣāḥ //
Su, Sū., 38, 52.1 utpalaraktotpalakumudasaugandhikakuvalayapuṇḍarīkāṇi madhukaṃ ceti //
Su, Sū., 38, 53.1 utpalādirayaṃ dāhapittaraktavināśanaḥ /
Su, Sū., 45, 12.1 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti //
Su, Sū., 46, 253.1 kṣīravṛkṣotpalādīnāṃ kaṣāyāḥ pallavāḥ smṛtāḥ /
Su, Sū., 46, 285.3 tasmād alpāntaraguṇe vidyāt kuvalayotpale //
Su, Sū., 46, 298.1 kandānata ūrdhvaṃ vakṣyāmaḥ vidārīkandaśatāvarībisamṛṇālaśṛṅgāṭakakaśerukapiṇḍālukamadhvālukahastyālukakāṣṭhālukaśaṅkhālukaraktālukendīvarotpalakandaprabhṛtīni //
Su, Sū., 46, 308.1 kumudotpalapadmānāṃ kandā mārutakopanāḥ /
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 2, 38.1 candanaṃ padmakaṃ rodhramutpalāni priyaṅgavaḥ /
Su, Cik., 2, 40.1 hareṇavo mṛṇālaṃ ca triphalā padmakotpale /
Su, Cik., 2, 44.1 ājaṃ ghṛtaṃ kṣīrapātraṃ madhukaṃ cotpalāni ca /
Su, Cik., 3, 42.2 utpalasya ca nālena kṣīrapānaṃ vidhīyate //
Su, Cik., 16, 18.2 mañjiṣṭhācandanośīramutpalaṃ sārive trivṛt //
Su, Cik., 17, 6.1 kaseruśṛṅgāṭakapadmagundrāḥ saśaivalāḥ sotpalakardamāśca /
Su, Cik., 17, 10.2 tatharṣabhe padmakasārivāsu kākolimedākumudotpaleṣu //
Su, Cik., 19, 31.1 sacandanotpalaiḥ snigdhaiḥ paittikaṃ saṃpralepayet /
Su, Cik., 19, 31.2 padmotpalamṛṇālaiśca sasarjārjunavetasaiḥ //
Su, Cik., 22, 12.2 nasyaṃ ca triphalāsiddhaṃ madhukotpalapadmakaiḥ //
Su, Cik., 22, 17.2 sārivotpalayaṣṭyāhvasāvarāgurucandanaiḥ //
Su, Cik., 25, 16.2 mañjiṣṭhātilayaṣṭyāhvasārivotpalapadmakaiḥ //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 37, 27.1 madhukośīrakāśmaryakaṭukotpalacandanaiḥ /
Su, Cik., 37, 30.1 mṛṇālotpalaśālūkasārivādvayakeśaraiḥ /
Su, Cik., 38, 51.1 kuśādipañcamūlābdatriphalotpalavāsakaiḥ /
Su, Cik., 38, 56.2 piṣṭair jīvakakākolīyugarddhimadhukotpalaiḥ //
Su, Ka., 1, 37.2 atra pralepaḥ śyāmendragopāsomotpalāni ca //
Su, Ka., 2, 47.2 puṃnāgailailavālūni nāgapuṣpotpalaṃ sitā //
Su, Ka., 6, 8.2 tālīśapatramañjiṣṭhākeśarotpalapadmakam //
Su, Ka., 6, 20.1 kumudotpalapadmāni puṣpaṃ cāpi tathārkajam /
Su, Ka., 8, 119.2 sārivośīrayaṣṭyāhvacandanotpalapadmakam //
Su, Utt., 10, 4.1 gundrāṃ śāliṃ śaivalaṃ śailabhedaṃ dārvīmelāmutpalaṃ rodhramabhram /
Su, Utt., 10, 8.1 mustā phenaḥ sāgarasyotpalaṃ ca kṛmighnailādhātribījādrasaśca /
Su, Utt., 10, 10.1 rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca nāryāḥ kṣīre yaṣṭikāhvaṃ vacāṃ ca /
Su, Utt., 10, 11.2 yoṣitstanye sthāpitaṃ yaṣṭikāhvaṃ rodhraṃ drākṣāṃ śarkarāmutpalaṃ ca //
Su, Utt., 12, 48.1 mustāharidrāmadhukapriyaṅgusiddhārtharodhrotpalasārivābhiḥ /
Su, Utt., 15, 15.2 madhukotpalakiñjalkadūrvākalkaiśca mūrdhani //
Su, Utt., 17, 8.2 kubjakāśokaśālāmrapriyaṅgunalinotpalaiḥ //
Su, Utt., 17, 11.2 nalinotpalakiñjalkagairikair gośakṛdrasaiḥ //
Su, Utt., 17, 92.2 madhukotpalakuṣṭhair vā drākṣālākṣāsitāyutaiḥ /
Su, Utt., 18, 95.1 utpalasya bṛhatyośca padmasyāpi ca keśaram /
Su, Utt., 26, 7.1 candanotpalakuṣṭhair vā suślakṣṇair magadhāyutaiḥ /
Su, Utt., 26, 13.2 nalavañjulakahlāracandanotpalapadmakaiḥ //
Su, Utt., 26, 35.1 sārivotpalakuṣṭhāni madhukaṃ cāmlapeṣitam /
Su, Utt., 26, 39.2 śatāvarīṃ tilān kṛṣṇān madhukaṃ nīlamutpalam //
Su, Utt., 30, 4.2 madhukośīrahrīberasārivotpalapadmakaiḥ //
Su, Utt., 39, 177.1 sayaṣṭīmadhukaṃ hanyāttathaivotpalapūrvakam /
Su, Utt., 39, 177.2 śṛtaṃ śītakaṣāyaṃ vā sotpalaṃ śarkarāyutam //
Su, Utt., 39, 178.1 guḍūcīpadmarodhrāṇāṃ sārivotpalayostathā /
Su, Utt., 39, 182.2 padmakaṃ madhukaṃ drākṣāṃ puṇḍarīkamathotpalam //
Su, Utt., 39, 222.2 drākṣāmāgadhikāmbhodanāgarotpalacandanaiḥ //
Su, Utt., 39, 227.2 dārvīśakrayavośīratrāyamāṇākaṇotpalaiḥ //
Su, Utt., 39, 229.2 viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ //
Su, Utt., 39, 246.2 kirātatiktakavacāviśālāpadmakotpalaiḥ //
Su, Utt., 39, 297.2 añjanaṃ tintiḍīkaṃ ca naladaṃ patramutpalam //
Su, Utt., 39, 300.0 madhūkamatha hrīberamutpalāni madhūlikām //
Su, Utt., 39, 310.2 āmrādīnāṃ tvacaṃ śaṅkhaṃ candanaṃ madhukotpale //
Su, Utt., 40, 64.2 mṛṇālaṃ candanaṃ rodhraṃ nāgaraṃ nīlamutpalam //
Su, Utt., 40, 67.1 madhukotpalabilvābdahrīberośīranāgaraiḥ /
Su, Utt., 40, 91.1 pṛśniparṇībalābilvabālakotpaladhānyakaiḥ /
Su, Utt., 40, 121.2 mañjiṣṭhāṃ sārivāṃ lodhraṃ padmakaṃ kumudotpalam //
Su, Utt., 40, 122.2 śarkarotpalalodhrāṇi samaṅgā madhukaṃ tilāḥ //
Su, Utt., 40, 123.1 tilāḥ kṛṣṇāḥ sayaṣṭyāhvāḥ samaṅgā cotpalāni ca /
Su, Utt., 40, 123.2 tilā mocaraso lodhraṃ tathaiva madhukotpalam //
Su, Utt., 40, 150.2 payomadhughṛtonmiśraṃ madhukotpalasādhitam //
Su, Utt., 40, 154.1 pāṭhājamodākuṭajotpalaṃ ca śuṇṭhī samā māgadhikāśca piṣṭāḥ /
Su, Utt., 43, 15.1 śrīparṇīmadhukakṣaudrasitotpalajalair vamet /
Su, Utt., 45, 18.1 saṃtānikāścotpalavargasādhite kṣīre praśastā madhuśarkarottarāḥ /
Su, Utt., 45, 22.1 yojayitvā kṣipedrātrāvākāśe sotpalaṃ tu tat /
Su, Utt., 45, 33.2 vāsākaṣāyotpalamṛtpriyaṅgurodhrāñjanāmbhoruhakesarāṇi //
Su, Utt., 45, 39.2 priyaṅgurodhrāñjanagairikotpalaiḥ suvarṇakālīyakaraktacandanaiḥ //
Su, Utt., 47, 40.2 śrīparṇiyuktamathavā tu pibedimāni yaṣṭyāhvayotpalahimāmbuvimiśritāni //
Su, Utt., 47, 51.1 pāṭalotpalakandeṣu mudgaparṇyāṃ ca sādhitam /
Su, Utt., 47, 56.2 bhinnotpalojjvalahime śayane śayīta patreṣu vā sajalabinduṣu padminīnām //
Su, Utt., 47, 58.2 visrāvitāṃ hṛtamalāṃ navavāripūrṇāṃ padmotpalākulajalāmadhivāsitāmbum //
Su, Utt., 47, 61.2 jātyutpalapriyakakeśarapuṇḍarīkapunnāganāgakaravīrakṛtopacāre //
Su, Utt., 48, 24.1 lājotpalośīrakucandanāni dattvā pravāte niśi vāsayettu /
Su, Utt., 52, 32.2 vidārigandhotpalasārivādīn niṣkvāthya vargaṃ madhuraṃ ca kṛtsnam //
Su, Utt., 62, 22.1 viḍaṅgatriphalāmustamañjiṣṭhādāḍimotpalaiḥ /
Su, Utt., 64, 15.2 saraḥsvāplavanaṃ caiva kamalotpalaśāliṣu //
Su, Utt., 64, 42.1 candanāni parārdhyāni srajaḥ sakamalotpalāḥ /