Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 161.5 kasya jñānenākhilaṃ jñātaṃ bhavati /
HBhVil, 1, 161.9 gopījanavallabhajñānenākhilaṃ jñātaṃ bhavati /
HBhVil, 1, 189.1 yathāvad akhilaśreṣṭhaṃ yathā śāstraṃ tu vaiṣṇavam /
HBhVil, 2, 84.1 kecic cāhuḥ karanyāsau vinākhilaiḥ /
HBhVil, 2, 117.1 pīṭhanyāsāntam akhilaṃ mātṛkānyāsapūrvakam /
HBhVil, 3, 74.3 te vidhvastākhilāghaughā yanti viṣṇoḥ paraṃ padam //
HBhVil, 3, 128.1 smaraṇe yat tan māhātmyaṃ taddhyāne'py akhilaṃ viduḥ /
HBhVil, 3, 347.2 te tṛptim akhilāṃ yāntu ye cāsmattoyakāṅkṣiṇaḥ //
HBhVil, 4, 49.2 dhvajāropaṇamāhātmyaṃ tad draṣṭavyam ihākhilam //
HBhVil, 5, 110.2 dadāty ayaṃ keśavādinyāso 'trākhilasampadam //
HBhVil, 5, 125.1 nṛsiṃhaṃ kopasaṃyuktaṃ tadbījenākhilātmani /
HBhVil, 5, 163.1 dehe ca vyāpakatvena nyaset tāny akhile punaḥ /
HBhVil, 5, 172.2 sthaviṣṭham akhilartubhiḥ satatasevitaṃ kāmadaṃ tadantar api kalpakāṅghripam udañcitaṃ cintayet //
HBhVil, 5, 199.2 tāsām āyatalolanīlanayanavyākoṣanīlāmbujasragbhiḥ samparipūjitākhilatanuṃ nānāvinodāspadam /
HBhVil, 5, 242.1 gītādibhiś ca saṃtoṣya kṛṣṇam asmai tato 'khilam /
HBhVil, 5, 261.2 tathāpi vaiṣṇavaprītyai lekhyāḥ śrīmūrtayo 'khilāḥ //
HBhVil, 5, 291.2 prākaṭyād akhilāṅgānāṃ śrīmūrtiṃ bahu manyate //