Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 64.1 tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ /
Rām, Ay, 46, 71.2 bhāryā codadhirājasya loke 'smin sampradṛśyase //
Rām, Ār, 45, 29.2 mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā //
Rām, Ār, 63, 22.1 sampūrṇam api ced adya pratareyaṃ mahodadhim /
Rām, Ki, 39, 33.2 abhigamya mahānādaṃ tīrthenaiva mahodadhim //
Rām, Ki, 52, 12.2 eṣa prasravaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ //
Rām, Ki, 59, 7.2 dakṣiṇasyodadhestīre vindhyo 'yam iti niścitaḥ //
Rām, Su, 1, 99.1 rāghavasya kule jātair udadhiḥ parivardhitaḥ /
Rām, Su, 1, 190.2 nipatya tīre ca mahodadhestadā dadarśa laṅkām amarāvatīm iva //
Rām, Su, 2, 5.2 jagāma vegavāṃl laṅkāṃ laṅghayitvā mahodadhim //
Rām, Su, 4, 2.1 lokasya pāpāni vināśayantaṃ mahodadhiṃ cāpi samedhayantam /
Rām, Su, 24, 22.1 vidhamecca purīṃ laṅkāṃ śoṣayecca mahodadhim /
Rām, Su, 28, 28.2 śaknuyāṃ na tu samprāptuṃ paraṃ pāraṃ mahodadheḥ //
Rām, Su, 28, 33.2 śatayojanavistīrṇaṃ laṅghayeta mahodadhim //
Rām, Su, 28, 34.2 na tu śakṣyāmi samprāptuṃ paraṃ pāraṃ mahodadheḥ //
Rām, Su, 32, 37.2 praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim //
Rām, Su, 35, 43.2 udadher aprameyasya pāraṃ vānarapuṃgava //
Rām, Su, 36, 8.1 laṅkāyā duṣpraveśatvād dustaratvānmahodadheḥ /
Rām, Su, 37, 24.1 kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim /
Rām, Su, 45, 13.2 kapeḥ kumārasya ca vīkṣya saṃyugaṃ nanāda ca dyaur udadhiśca cukṣubhe //
Rām, Su, 50, 12.2 iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ //
Rām, Su, 56, 7.2 udadher dakṣiṇaṃ pāraṃ kāṅkṣamāṇaḥ samāhitaḥ //
Rām, Su, 56, 13.2 mainākam iti vikhyātaṃ nivasantaṃ mahodadhau //
Rām, Su, 56, 44.3 dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī //
Rām, Su, 66, 8.1 kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim /
Rām, Yu, 4, 75.2 viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ //
Rām, Yu, 13, 14.1 khānitaḥ sagareṇāyam aprameyo mahodadhiḥ /
Rām, Yu, 13, 14.2 kartum arhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ //
Rām, Yu, 14, 18.2 sadhūmaparivṛttormiḥ sahasābhūnmahodadhiḥ //
Rām, Yu, 15, 10.1 evam uktvodadhir naṣṭaḥ samutthāya nalastataḥ /
Rām, Yu, 15, 11.2 pituḥ sāmarthyam āsthāya tattvam āha mahodadhiḥ //
Rām, Yu, 15, 21.2 babhūva tumulaḥ śabdastadā tasminmahodadhau //
Rām, Yu, 15, 25.2 badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ //
Rām, Yu, 18, 7.2 asaṃkhyeyān anirdeśyān paraṃ pāram ivodadheḥ //
Rām, Yu, 32, 26.2 samaye pūryamāṇasya vegā iva mahodadheḥ //
Rām, Yu, 63, 28.2 vānarendrā mahātmāno velām iva mahodadhiḥ //
Rām, Yu, 101, 9.2 pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau //
Rām, Yu, 106, 15.2 rāvaṇo nātivarteta velām iva mahodadhiḥ //
Rām, Utt, 5, 21.1 dakṣiṇasyodadhestīre trikūṭo nāma parvataḥ /
Rām, Utt, 28, 18.1 gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim /
Rām, Utt, 30, 40.2 nītaḥ saṃnihitaścaiva aryakeṇa mahodadhau //
Rām, Utt, 31, 18.1 calopalajalāṃ puṇyāṃ paścimodadhigāminīm /
Rām, Utt, 35, 4.1 dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm /