Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3488
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāghaveṇābhaye datte saṃnato rāvaṇānujaḥ / (1.1) Par.?
khāt papātāvaniṃ hṛṣṭo bhaktair anucaraiḥ saha // (1.2) Par.?
sa tu rāmasya dharmātmā nipapāta vibhīṣaṇaḥ / (2.1) Par.?
pādayoḥ śaraṇānveṣī caturbhiḥ saha rākṣasaiḥ // (2.2) Par.?
abravīcca tadā rāmaṃ vākyaṃ tatra vibhīṣaṇaḥ / (3.1) Par.?
dharmayuktaṃ ca yuktaṃ ca sāmprataṃ saṃpraharṣaṇam // (3.2) Par.?
anujo rāvaṇasyāhaṃ tena cāsmyavamānitaḥ / (4.1) Par.?
bhavantaṃ sarvabhūtānāṃ śaraṇyaṃ śaraṇaṃ gataḥ // (4.2) Par.?
parityaktā mayā laṅkā mitrāṇi ca dhanāni ca / (5.1) Par.?
bhavadgataṃ me rājyaṃ ca jīvitaṃ ca sukhāni ca // (5.2) Par.?
rākṣasānāṃ vadhe sāhyaṃ laṅkāyāśca pradharṣaṇe / (6.1) Par.?
kariṣyāmi yathāprāṇaṃ pravekṣyāmi ca vāhinīm // (6.2) Par.?
iti bruvāṇaṃ rāmastu pariṣvajya vibhīṣaṇam / (7.1) Par.?
abravīl lakṣmaṇaṃ prītaḥ samudrājjalam ānaya // (7.2) Par.?
tena cemaṃ mahāprājñam abhiṣiñca vibhīṣaṇam / (8.1) Par.?
rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada // (8.2) Par.?
evam uktastu saumitrir abhyaṣiñcad vibhīṣaṇam / (9.1) Par.?
madhye vānaramukhyānāṃ rājānaṃ rāmaśāsanāt // (9.2) Par.?
taṃ prasādaṃ tu rāmasya dṛṣṭvā sadyaḥ plavaṃgamāḥ / (10.1) Par.?
pracukruśur mahānādān sādhu sādhviti cābruvan // (10.2) Par.?
abravīcca hanūmāṃśca sugrīvaśca vibhīṣaṇam / (11.1) Par.?
kathaṃ sāgaram akṣobhyaṃ tarāma varuṇālayam // (11.2) Par.?
upāyair abhigacchāmo yathā nadanadīpatim / (12.1) Par.?
tarāma tarasā sarve sasainyā varuṇālayam // (12.2) Par.?
evam uktastu dharmajñaḥ pratyuvāca vibhīṣaṇaḥ / (13.1) Par.?
samudraṃ rāghavo rājā śaraṇaṃ gantum arhati // (13.2) Par.?
khānitaḥ sagareṇāyam aprameyo mahodadhiḥ / (14.1) Par.?
kartum arhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ // (14.2) Par.?
evaṃ vibhīṣaṇenokte rākṣasena vipaścitā / (15.1) Par.?
prakṛtyā dharmaśīlasya rāghavasyāpyarocata // (15.2) Par.?
sa lakṣmaṇaṃ mahātejāḥ sugrīvaṃ ca harīśvaram / (16.1) Par.?
satkriyārthaṃ kriyādakṣaḥ smitapūrvam uvāca ha // (16.2) Par.?
vibhīṣaṇasya mantro 'yaṃ mama lakṣmaṇa rocate / (17.1) Par.?
brūhi tvaṃ sahasugrīvastavāpi yadi rocate // (17.2) Par.?
sugrīvaḥ paṇḍito nityaṃ bhavānmantravicakṣaṇaḥ / (18.1) Par.?
ubhābhyāṃ sampradhāryāryaṃ rocate yat tad ucyatām // (18.2) Par.?
evam uktau tu tau vīrāvubhau sugrīvalakṣmaṇau / (19.1) Par.?
samudācārasaṃyuktam idaṃ vacanam ūcatuḥ // (19.2) Par.?
kimarthaṃ no naravyāghra na rociṣyati rāghava / (20.1) Par.?
vibhīṣaṇena yat tūktam asmin kāle sukhāvaham // (20.2) Par.?
abaddhvā sāgare setuṃ ghore 'smin varuṇālaye / (21.1) Par.?
laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ // (21.2) Par.?
vibhīṣaṇasya śūrasya yathārthaṃ kriyatāṃ vacaḥ / (22.1) Par.?
alaṃ kālātyayaṃ kṛtvā samudro 'yaṃ niyujyatām // (22.2) Par.?
evam uktaḥ kuśāstīrṇe tīre nadanadīpateḥ / (23.1) Par.?
saṃviveśa tadā rāmo vedyām iva hutāśanaḥ // (23.2) Par.?
Duration=0.083991050720215 secs.