Occurrences

Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Amarakośa
Kūrmapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Parāśaradharmasaṃhitā
Sātvatatantra

Gautamadharmasūtra
GautDhS, 2, 5, 29.1 patitacaṇḍālasūtikodakyāśavaspṛṣṭitatspṛṣṭyupasparśane sacailodakopasparśanācchudhyet //
GautDhS, 3, 5, 34.1 udakyāgamane trirātras //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 6, 5.0 udakyāśucyādisaṃsarge ca vidhānaṃ yajñaprāyaścitte vakṣyāmaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 5, 2.1 anagnikānudakyā vāmṛtam iti vijñāyate //
VasDhS, 5, 10.1 udakyās tv āsate yeṣāṃ ye ca kecid anagnayaḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 47.0 pretasparśini sūtikodakyayoś ca śūdravat //
ŚāṅkhGS, 4, 11, 6.0 sūtikodakyābhyāṃ na saṃvadet //
Mahābhārata
MBh, 12, 159, 24.1 udakyā hyāsate ye ca ye ca kecid anagnayaḥ /
MBh, 13, 107, 22.2 udakyayā ca saṃbhāṣāṃ na kurvīta kadācana //
Manusmṛti
ManuS, 4, 57.2 nodakyayābhibhāṣeta yajñaṃ gacchen na cāvṛtaḥ //
ManuS, 4, 208.1 bhrūṇaghnāvekṣitaṃ caiva saṃspṛṣṭaṃ cāpy udakyayā /
ManuS, 5, 85.1 divākīrtim udakyāṃ ca patitaṃ sūtikāṃ tathā /
ManuS, 11, 174.1 amānuṣīṣu puruṣa udakyāyām ayoniṣu /
Amarakośa
AKośa, 2, 285.1 ṛtumatyapyudakyāpi syādrajaḥ puṣpamārtavam /
Kūrmapurāṇa
KūPur, 2, 16, 36.2 nodakyāmabhibhāṣeta nāśuciṃ vā dvijottamaḥ //
KūPur, 2, 17, 27.1 udakyayā ca patitair gavā cāghrātameva ca /
KūPur, 2, 32, 30.1 udakyāgamane viprastrirātreṇa viśudhyati /
KūPur, 2, 32, 33.1 amānuṣīṣu puruṣa udakyāyāmayoniṣu /
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 3, 16, 13.1 udakyāsūtikāśaucimṛtahāraiśca vīkṣite /
ViPur, 3, 17, 3.3 udakyādyāśca ye sarve nagnamicchāmi veditum //
Viṣṇusmṛti
ViSmṛ, 51, 17.1 bhrūṇaghnāvekṣitam udakyāsaṃspṛṣṭaṃ patatriṇāvalīḍhaṃ śunā saṃspṛṣṭaṃ gavāghrātaṃ ca //
ViSmṛ, 71, 58.1 nodakyām abhibhāṣeta //
Yājñavalkyasmṛti
YāSmṛ, 1, 168.1 udakyāspṛṣṭasaṃghuṣṭaṃ paryāyānnaṃ ca varjayet /
YāSmṛ, 3, 30.1 udakyāśucibhiḥ snāyāt saṃspṛṣṭas tair upaspṛśet /
YāSmṛ, 3, 288.2 trirātrānte ghṛtaṃ prāśya gatvodakyāṃ viśudhyati //
Garuḍapurāṇa
GarPur, 1, 96, 65.2 udakyāspṛṣṭasaṃghuṣṭamaparyāptaṃ ca varjayet //
GarPur, 1, 105, 42.2 trirātrānte ghṛtaṃ prāśya gatvodakyāṃ śucirbhavet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 54.2 cāṇḍālasūtikodakyāpatitānām adhaḥ kramāt //
Sātvatatantra
SātT, 7, 32.1 udakyādarśanaṃ caiva ghaṇṭāyā bhūniveśanam /