Occurrences

Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Tantrāloka
Āyurvedadīpikā
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 1, 12, 20.2 udāsīne ca teṣāṃ ca tīrtheṣvaṣṭādaśasvapi //
ArthaŚ, 4, 13, 17.1 udāsīnavadhe yātur uttamo daṇḍaḥ //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
Mahābhārata
MBh, 2, 5, 14.3 mitrodāsīnaśatrūṇāṃ kaccid vetsi cikīrṣitam //
MBh, 2, 5, 15.2 kaccid vṛttim udāsīne madhyame cānuvartase //
MBh, 3, 29, 7.2 bhṛtyāḥ paribhavantyenam udāsīnās tathaiva ca //
MBh, 3, 29, 13.2 preṣyāḥ putrāś ca bhṛtyāś ca tathodāsīnavṛttayaḥ //
MBh, 3, 238, 15.1 brāhmaṇāḥ śreṇimukhyāś ca tathodāsīnavṛttayaḥ /
MBh, 5, 38, 6.2 nindāpraśaṃsoparataḥ priyāpriye carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 5, 72, 21.1 apyudāsīnavṛttiḥ syād yathā naḥ kurubhiḥ saha /
MBh, 6, BhaGī 6, 9.1 suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu /
MBh, 6, BhaGī 9, 9.2 udāsīnavadāsīnamasaktaṃ teṣu karmasu //
MBh, 6, BhaGī 14, 23.1 udāsīnavadāsīno guṇairyo na vicālyate /
MBh, 12, 59, 43.2 arir mitram udāsīna ityete 'pyanuvarṇitāḥ //
MBh, 12, 87, 21.1 udāsīnārimitrāṇāṃ sarvam eva cikīrṣitam /
MBh, 12, 236, 28.2 aroṣamoho gatasaṃdhivigraho bhaved udāsīnavad ātmavinnaraḥ //
MBh, 12, 237, 36.2 apetanindāstutir apriyāpriyaś carann udāsīnavad eṣa bhikṣukaḥ //
MBh, 12, 241, 1.3 guṇān vikriyataḥ sarvān udāsīnavad īśvaraḥ //
MBh, 15, 11, 1.3 udāsīnaguṇānāṃ ca madhyamānāṃ tathaiva ca //
Manusmṛti
ManuS, 7, 155.2 udāsīnapracāraṃ ca śatroś caiva prayatnataḥ //
ManuS, 7, 158.2 arer anantaraṃ mitram udāsīnaṃ tayoḥ param //
ManuS, 7, 177.2 yathāsyābhyadhikā na syur mitrodāsīnaśatravaḥ //
ManuS, 7, 180.1 yathainaṃ nābhisaṃdadhyur mitrodāsīnaśatravaḥ /
ManuS, 7, 211.2 sthaulalakṣyaṃ ca satatam udāsīnaguṇodayaḥ //
Rāmāyaṇa
Rām, Ay, 53, 11.1 nāmitrāṇāṃ na mitrāṇām udāsīnajanasya ca /
Amarakośa
AKośa, 2, 476.1 udāsīnaḥ parataraḥ pārṣṇigrāhastu pṛṣṭhataḥ /
Bodhicaryāvatāra
BoCA, 8, 15.2 na saṃstavānubandhena kiṃtūdāsīnasādhuvat //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 7.1 avṛttapūrvam asmābhir udāsīne tvayi śrutam /
Harṣacarita
Harṣacarita, 2, 27.1 na ca tattathānasanty eva te yeṣāṃ satām api satāṃ na vidyante mitrodāsīnaśatravaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 13.2 taddarśinam udāsīnaṃ tvām eva puruṣaṃ viduḥ //
Kūrmapurāṇa
KūPur, 1, 2, 76.1 udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet /
KūPur, 1, 2, 77.2 ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 20.2 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 20.2, 1.8 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ /
SKBh zu SāṃKār, 20.2, 1.9 guṇānāṃ kartṛtve satyudāsīno 'pi puruṣaḥ karteva bhavati na kartā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.19 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 38.1 śatrumitrodāsīnamadhyameṣu sāmabhedadānadaṇḍān yathārhaṃ yathākālaṃ prayuñjīta //
Yājñavalkyasmṛti
YāSmṛ, 1, 346.1 arir mitram udāsīno 'nantaras tatparaḥ paraḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 25, 18.2 paripaśyaty udāsīnaṃ prakṛtiṃ ca hataujasam //
BhāgPur, 4, 20, 11.1 udāsīnamivādhyakṣaṃ dravyajñānakriyātmanām /
BhāgPur, 11, 10, 7.2 udāsīnaḥ samaṃ paśyan sarveṣv artham ivātmanaḥ //
Bhāratamañjarī
BhāMañj, 6, 150.1 udāsīnaḥ śucirdakṣaḥ kṣamī bhaktaḥ priyo mama /
Garuḍapurāṇa
GarPur, 1, 49, 9.1 udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet /
GarPur, 1, 49, 10.2 ekākī yastu vicaredudāsīnaḥ sa maukṣikaḥ //
Hitopadeśa
Hitop, 2, 134.4 sute'mātye'py udāsīne sa lakṣmyāśrīyate janaḥ //
Tantrāloka
TĀ, 5, 141.1 vācyābhāvād udāsīnasaṃvitspandāt svadhāmataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Śār., 1, 17.2, 4.0 udāsīnasya hi sūkṣmasya bhedapratipādanam ihānatiprayojanam iti na kṛtam //
ĀVDīp zu Ca, Śār., 1, 38.2, 6.0 jñānaṃ ca yadyapi caturviṃśatitattvātiriktasyodāsīnasyaiva tathāpi taccetanayā prakṛtirapi cetanāmāpadya cetanaiva bhavatīti yuktam atra jñānam iti //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 65.2, 2.0 avyaktavarjitamiti prakṛtyudāsīnavarjitaṃ prakṛteścodāsīnapuruṣacaitanyena caitanyamastyeva //
ĀVDīp zu Ca, Śār., 1, 65.2, 2.0 avyaktavarjitamiti prakṛtyudāsīnavarjitaṃ prakṛteścodāsīnapuruṣacaitanyena caitanyamastyeva //
ĀVDīp zu Ca, Śār., 1, 153.2, 5.0 na cātmakṛtakam iti na cātmanodāsīnena kṛtam //
Uḍḍāmareśvaratantra
UḍḍT, 8, 12.1 śatrumitrodāsīnasādhyasiddhasya lakṣaṇam /
UḍḍT, 8, 12.3 tṛtīyavargasya yadā bhavati tadā sādhyaḥ caturthavargākṣaro bhavati tadodāsīnaḥ pañcamavargākṣaro yadā bhavati tadā śatrur jñātavyaḥ /