Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Meghadūta
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 3, 43, 4.0 sa vā eṣo 'pūrvo 'naparo yajñakratur yathā rathacakram anantam evaṃ yad agniṣṭomas tasya yathaiva prāyaṇaṃ tathodayanam //
AB, 3, 43, 6.0 yathā hy evāsya prāyaṇam evam udayanam asad iti //
AB, 3, 43, 7.0 tad āhur yat trivṛt prāyaṇam ekaviṃśam udayanaṃ kena te same iti //
Atharvaveda (Paippalāda)
AVP, 4, 21, 4.1 sindhuḥ paścāt parihitaḥ sūryasyodayanaṃ puraḥ /
AVP, 4, 22, 3.1 sindhuḥ paścād dharuṇaḥ sūryasyodayanaṃ puraḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 30, 7.1 anuhūtaḥ punar ehi vidvān udayanaṃ pathaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 12.1 paścāt sindhur vidharaṇī sūryasyodayanaṃ puraḥ /
BaudhDhS, 2, 11, 7.2 tasya ha vā etasya brahmayajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥ satyam avabhṛthaḥ svargo loka udayanam /
Gopathabrāhmaṇa
GB, 2, 2, 17, 14.0 teṣām etad āyatanaṃ codayanaṃ ca yad āgnīdhraṃ ca sadaś ca //
Jaiminīyabrāhmaṇa
JB, 1, 231, 5.0 sakṛddhy eva parastāt trivṛte hiṃkurvanti yat prāyaṇaṃ tad udayanam asad iti //
JB, 1, 315, 11.0 udayanam anyatarat //
JB, 1, 315, 22.0 tām udayane gāyet //
JB, 1, 315, 23.0 yat prāyaṇaṃ tad udayanam asat //
Jaiminīyaśrautasūtra
JaimŚS, 8, 4.0 etad eva prapadanam etad udayanam ājyagrahān gṛhṇatsūtkare tiṣṭhan subrahmaṇyām āhvayaty adya sutyām iti //
JaimŚS, 17, 10.0 yat prāyaṇaṃ tad udayanam asad iti //
Kauśikasūtra
KauśS, 1, 7, 12.0 sūryodayanataḥ //
Pañcaviṃśabrāhmaṇa
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 13, 12, 1.0 brahmavādino vadanti prāyaṇato dvipadāḥ kāryā udayanatā3 iti //
PB, 13, 12, 2.0 udayanata eva kāryāḥ puruṣo vai dvipadāḥ pratiṣṭhāyai //
Taittirīyasaṃhitā
TS, 1, 6, 11, 9.0 yo vai yajñasya prāyaṇam pratiṣṭhām udayanaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati //
TS, 1, 6, 11, 13.0 etad udayanam //
TS, 6, 1, 5, 7.0 matprāyaṇā eva vo yajñā madudayanā asann iti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 15.1 paścāt sindhur vidhāraṇī sūryasyodayanaṃ puraḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 6.2 triruttamāṃ trivṛtprāyaṇā hi yajñās trivṛdudayanās tasmāttriḥ prathamām anvāha triruttamāṃ //
ŚBM, 13, 8, 1, 9.6 eṣo ha jīvānām dig antareṇa saptarṣīṇāṃ codayanam ādityasya cāstamayanam /
Ṛgveda
ṚV, 1, 48, 7.1 eṣāyukta parāvataḥ sūryasyodayanād adhi /
Carakasaṃhitā
Ca, Śār., 5, 12.1 tatra mumukṣūṇāmudayanāni vyākhyāsyāmaḥ /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Mahābhārata
MBh, 6, 19, 36.1 saṃdhyāṃ tiṣṭhatsu sainyeṣu sūryasyodayanaṃ prati /
MBh, 6, 46, 55.2 sūryodayanam icchantaḥ sthitā yuddhāya daṃśitāḥ //
MBh, 6, 54, 30.2 pūryataḥ sāgarasyeva candrasyodayanaṃ prati //
MBh, 6, 104, 2.2 tataḥ prabhāte vimale sūryasyodayanaṃ prati /
MBh, 8, 6, 45.2 yogam ājñāpayāmāsa sūryasyodayanaṃ prati //
MBh, 9, 10, 7.2 pūrvāhṇe caiva samprāpte bhāskarodayanaṃ prati //
MBh, 13, 85, 60.1 ādityodayane prāpte vidhimantrapuraskṛtam /
MBh, 13, 85, 66.1 yastu saṃjanayitvāgnim ādityodayanaṃ prati /
Rāmāyaṇa
Rām, Ār, 2, 1.1 kṛtātithyo 'tha rāmas tu sūryasyodayanaṃ prati /
Rām, Ki, 39, 37.1 te patanti jale nityaṃ sūryasyodayanaṃ prati /
Rām, Yu, 19, 15.2 anāsādyaiva patito bhāskarodayane girau //
Rām, Yu, 81, 7.1 sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati /
Rām, Yu, 115, 7.2 śobhayantu ca veśmāni sūryasyodayanaṃ prati //
Rām, Utt, 26, 7.2 pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 159.2 rājann udayanaputraṃ na namaskartum arhasi //
Divyāvadāna
Divyāv, 18, 47.1 tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāḥ kimetadbhavanta ādityadvayasyodayanaṃ teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāram yato vegenopahartumārabdham //
Meghadūta
Megh, Pūrvameghaḥ, 32.1 prāpyāvantīn udayanakathākovidagrāmavṛddhān pūrvoddiṣṭām upasara purīṃ śrīviśālāṃ viśālām /
Garuḍapurāṇa
GarPur, 1, 67, 25.1 tatratatra samaṃ diśyād vātasyodayanaṃ sadā /