Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Mahābhārata
Divyāvadāna

Aitareyabrāhmaṇa
AB, 3, 43, 4.0 sa vā eṣo 'pūrvo 'naparo yajñakratur yathā rathacakram anantam evaṃ yad agniṣṭomas tasya yathaiva prāyaṇaṃ tathodayanam //
AB, 3, 43, 6.0 yathā hy evāsya prāyaṇam evam udayanam asad iti //
AB, 3, 43, 7.0 tad āhur yat trivṛt prāyaṇam ekaviṃśam udayanaṃ kena te same iti //
Atharvaveda (Paippalāda)
AVP, 4, 21, 4.1 sindhuḥ paścāt parihitaḥ sūryasyodayanaṃ puraḥ /
AVP, 4, 22, 3.1 sindhuḥ paścād dharuṇaḥ sūryasyodayanaṃ puraḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 12.1 paścāt sindhur vidharaṇī sūryasyodayanaṃ puraḥ /
BaudhDhS, 2, 11, 7.2 tasya ha vā etasya brahmayajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥ satyam avabhṛthaḥ svargo loka udayanam /
Gopathabrāhmaṇa
GB, 2, 2, 17, 14.0 teṣām etad āyatanaṃ codayanaṃ ca yad āgnīdhraṃ ca sadaś ca //
Jaiminīyabrāhmaṇa
JB, 1, 231, 5.0 sakṛddhy eva parastāt trivṛte hiṃkurvanti yat prāyaṇaṃ tad udayanam asad iti //
JB, 1, 315, 11.0 udayanam anyatarat //
JB, 1, 315, 23.0 yat prāyaṇaṃ tad udayanam asat //
Jaiminīyaśrautasūtra
JaimŚS, 8, 4.0 etad eva prapadanam etad udayanam ājyagrahān gṛhṇatsūtkare tiṣṭhan subrahmaṇyām āhvayaty adya sutyām iti //
JaimŚS, 17, 10.0 yat prāyaṇaṃ tad udayanam asad iti //
Taittirīyasaṃhitā
TS, 1, 6, 11, 13.0 etad udayanam //
Vasiṣṭhadharmasūtra
VasDhS, 1, 15.1 paścāt sindhur vidhāraṇī sūryasyodayanaṃ puraḥ /
Mahābhārata
MBh, 13, 85, 66.1 yastu saṃjanayitvāgnim ādityodayanaṃ prati /
Divyāvadāna
Divyāv, 18, 47.1 tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāḥ kimetadbhavanta ādityadvayasyodayanaṃ teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāram yato vegenopahartumārabdham //