Occurrences

Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa

Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 11.0 udgātar devayajanaṃ me dehīty udgātāram //
BaudhŚS, 2, 4, 10.0 parjanyo devo daiva udgātā sa ma udgātā udgātar udgātāraṃ tvā vṛṇa ity udgātāram //
Chāndogyopaniṣad
ChU, 1, 10, 10.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 11, 6.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
Gopathabrāhmaṇa
GB, 2, 2, 6, 13.0 taṃ saṃbhṛtyocatur brahman gharmeṇa pracariṣyāmo hotar gharmam abhiṣṭuhy udgātaḥ sāmāni gāyeti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 14, 12.2 evaṃvid ihaivodgātar iti hūtaḥ pratiśṛṇuyāt //
Jaiminīyabrāhmaṇa
JB, 1, 76, 5.0 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti //
JB, 1, 234, 9.0 taddha pradhāvayann uvācodgātar etaṃ te putraṃ paridadānīti //
JB, 1, 234, 11.0 sa hovācodgātaḥ kva yajñaṃ pratyatiṣṭhipaḥ kva yajamānaṃ kvāsya paśūn iti //
JB, 1, 340, 23.0 tad āhur udgātar ahan rātrim agāsī3 rātryām ahā3r iti //
Jaiminīyaśrautasūtra
JaimŚS, 2, 18.0 athainaṃ devayajanaṃ yācati udgātar devayajanaṃ me dehīti //
Kāṭhakasaṃhitā
KS, 7, 6, 23.0 etaddha vai dāśarma āruṇim uvācāgnim ādadhivāṃsam udgātaḥ kenāgnir upastheya iti //
KS, 7, 8, 24.0 agnim ādadhivāṃsam udgātaḥ kena gārhapatya upastheya iti //
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 3.1 udgātāram aparuṇaddhi udgātar niṣkeṇa tvā śatapalenāparuṇadhmīti //
VārŚS, 3, 4, 3, 9.1 udgātāram upahvayate udgātar niṣkeṇa tvā śatapalenopahvayāmīmāṃ devatām udgāyantīm anūdgāyeti //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 2, 6.0 athodgātā vāvātām abhimethati vāvāte haye haye vāvāta ūrdhvām enām ucchrāpayeti tasyai śataṃ rājanyā anucaryo bhavanti tā udgātāram pratyabhimethanty udgātar haye haya udgātar ūrdhvam enam ucchrayatāditi //
ŚBM, 13, 5, 2, 6.0 athodgātā vāvātām abhimethati vāvāte haye haye vāvāta ūrdhvām enām ucchrāpayeti tasyai śataṃ rājanyā anucaryo bhavanti tā udgātāram pratyabhimethanty udgātar haye haya udgātar ūrdhvam enam ucchrayatāditi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 7.3 udgātaḥ kiṃ stutaṃ stotraṃ hotā prātaranuvākenānvaśaṃsīd iti sa brūyād akārṣam ahaṃ tad yan mama karmāgāsiṣaṃ yad geyam iti //