Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 5, 18.1 tato guggulvagurusarjarasavacāgaurasarṣapacūrṇair lavaṇanimbapattravimiśrair ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta //
Su, Sū., 28, 11.1 madyāgurvājyasumanāpadmacandanacampakaiḥ /
Su, Sū., 37, 26.1 kālānusāryāguruṇī haridre devadāru ca /
Su, Sū., 38, 12.1 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgatiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti //
Su, Sū., 45, 123.1 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca //
Su, Cik., 2, 68.2 kālānusāryāgurvelājātīcandanapadmakaiḥ //
Su, Cik., 2, 75.1 tālīśaṃ padmakaṃ māṃsī hareṇvagurucandanam /
Su, Cik., 4, 24.2 kuṅkumāgurupatrāṇi kuṣṭhailātagarāṇi ca //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 11, 9.1 viśeṣaścāta ūrdhvaṃ tatrodakamehinaṃ pārijātakaṣāyaṃ pāyayet ikṣumehinaṃ citrakakaṣāyaṃ śanairmehinaṃ khadirakaṣāyaṃ lavaṇamehinaṃ pāṭhāguruharidrākaṣāyaṃ piṣṭamehinaṃ haridrādāruharidrākaṣāyaṃ sāndramehinaṃ saptaparṇakaṣāyaṃ śukramehinaṃ dūrvāśaivalaplavahaṭhakarañjakaserukakaṣāyaṃ kakubhacandanakaṣāyaṃ vā phenamehinaṃ triphalāragvadhamṛdvīkākaṣāyaṃ madhumadhuramiti paittikeṣu nīlamehinaṃ sālasārādikaṣāyam aśvatthakaṣāyaṃ vā pāyayet haridrāmehinaṃ rājavṛkṣakaṣāyam amlamehinaṃ nyagrodhādikaṣāyaṃ kṣāramehinaṃ triphalākaṣāyaṃ mañjiṣṭhāmehinaṃ mañjiṣṭhācandanakaṣāyaṃ śoṇitamehinaṃ guḍūcītindukāsthikāśmaryakharjūrakaṣāyaṃ madhumiśram ata ūrdhvamasādhyeṣvapi yogān yāpanārthaṃ vakṣyāmas tadyathā sarpirmehinaṃ kuṣṭhakuṭajapāṭhāhiṅgukaṭurohiṇīkalkaṃ guḍūcīcitrakakaṣāyeṇa pāyayet vasāmehinam agnimanthakaṣāyaṃ śiṃśapākaṣāyaṃ vā kṣaudramehinaṃ kadarakramukakaṣāyaṃ hastimehinaṃ tindukakapitthaśirīṣapalāśapāṭhāmūrvāduḥsparśākaṣāyaṃ ceti dahyamānam audakakandakvāthasiddhāṃ yavāgūṃ kṣīrekṣurasamadhurāṃ pāyayet //
Su, Cik., 15, 31.2 tathāguruṃ sarjarasaṃ saralaṃ devadāru ca //
Su, Cik., 17, 15.1 kālānusāryāgurucocaguñjārāsnāvacāśītaśivendraparṇyaḥ /
Su, Cik., 18, 5.1 hiṃsrātha rohiṇyamṛtātha bhārgī śyonākabilvāgurukṛṣṇagandhāḥ /
Su, Cik., 19, 28.2 saralāgururāsnābhir vātajaṃ saṃpralepayet //
Su, Cik., 20, 35.2 payasyāgurukālīyalepanaṃ vā sagairikam //
Su, Cik., 20, 55.1 kālānusārī sūkṣmailā candanāguruṇī tathā /
Su, Cik., 22, 17.2 sārivotpalayaṣṭyāhvasāvarāgurucandanaiḥ //
Su, Cik., 37, 12.2 saralāgurubilvāmbuvājigandhāgnivṛddhibhiḥ //
Su, Cik., 37, 36.2 saralāgurukālīyabhārgīcavyāmaradrumaiḥ //
Su, Cik., 38, 52.2 śṛṅgāṭakātmaguptebhakesarāgurucandanaiḥ //
Su, Ka., 6, 14.1 candanāguruṇī kuṣṭhaṃ tagaraṃ tilaparṇikam /
Su, Utt., 21, 11.1 kṣaumaguggulvagurubhiḥ saghṛtair dhūpayecca tam /
Su, Utt., 39, 279.1 kuṅkumāgurudigdhāṅgyo ghanatuṅgapayodharāḥ /
Su, Utt., 64, 12.2 yāyānnāgavadhūbhiśca praśastāgurubhūṣitaḥ //
Su, Utt., 64, 24.2 tīkṣṇānyapi ca pānāni pibedagurubhūṣitaḥ //
Su, Utt., 64, 26.2 strīḥ śliṣṭvāgurudhūpāḍhyāḥ pīnorujaghanastanīḥ //