Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3658
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto dundubhisvanīyaṃ kalpaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt // (3.1) Par.?
anena dundubhiṃ limpet patākāṃ toraṇāni ca / (4.1) Par.?
śravaṇāddarśanāt sparśāt viṣāt saṃpratimucyate // (4.2) Par.?
eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca / (5.1) Par.?
arśaḥsu vātagulmeṣu kāsaśūlodareṣu ca // (5.2) Par.?
ajīrṇe grahaṇīdoṣe bhaktadveṣe ca dāruṇe / (6.1) Par.?
śophe sarvasare cāpi deyaḥ śvāse ca dāruṇe // (6.2) Par.?
sadā sarvaviṣārtānāṃ sarvathaivopayujyate / (7.1) Par.?
eṣa takṣakamukhyānām api darpāṅkuśo 'gadaḥ // (7.2) Par.?
viḍaṅgatriphalādantībhadradāruhareṇavaḥ / (8.1) Par.?
tālīśapatramañjiṣṭhākeśarotpalapadmakam // (8.2) Par.?
dāḍimaṃ mālatīpuṣpaṃ rajanyau sārive sthire / (9.1) Par.?
priyaṅgustagaraṃ kuṣṭhaṃ bṛhatyau cailavālukam // (9.2) Par.?
sacandanagavākṣībhir etaiḥ siddhaṃ viṣāpaham / (10.1) Par.?
sarpiḥ kalyāṇakaṃ hyetadgrahāpasmāranāśanam // (10.2) Par.?
pāṇḍvāmayagaraśvāsamandāgnijvarakāsanut / (11.1) Par.?
śoṣiṇāmalpaśukrāṇāṃ vandhyānāṃ ca praśasyate // (11.2) Par.?
apāmārgasya bījāni śirīṣasya ca māṣakān / (12.1) Par.?
śvete dve kākamācīṃ ca gavāṃ mūtreṇa peṣayet // (12.2) Par.?
sarpiretaistu saṃsiddhaṃ viṣasaṃśamanaṃ param / (13.1) Par.?
amṛtaṃ nāma vikhyātam api saṃjīvayenmṛtam // (13.2) Par.?
candanāguruṇī kuṣṭhaṃ tagaraṃ tilaparṇikam / (14.1) Par.?
prapauṇḍarīkaṃ naladaṃ saralaṃ devadāru ca // (14.2) Par.?
bhadraśriyaṃ yavaphalāṃ bhārgīṃ nīlīṃ sugandhikām / (15.1) Par.?
kāleyakaṃ padmakaṃ ca madhukaṃ nāgaraṃ jaṭām // (15.2) Par.?
puṃnāgailailavālūni gairikaṃ dhyāmakaṃ balām / (16.1) Par.?
toyaṃ sarjarasaṃ māṃsīṃ śatapuṣpāṃ hareṇukām // (16.2) Par.?
tālīśapatraṃ kṣudrailāṃ priyaṅguṃ sakuṭannaṭam / (17.1) Par.?
śilāpuṣpaṃ saśaileyaṃ patraṃ kālānusārivām // (17.2) Par.?
kaṭutrikaṃ śītaśivaṃ kāśmaryaṃ kaṭurohiṇīm / (18.1) Par.?
somarājīmativiṣāṃ pṛthvikāmindravāruṇīm // (18.2) Par.?
uśīraṃ varuṇaṃ mustaṃ kustumburu nakhaṃ tathā / (19.1) Par.?
śvete haridre sthauṇeyaṃ lākṣāṃ ca lavaṇāni ca // (19.2) Par.?
kumudotpalapadmāni puṣpaṃ cāpi tathārkajam / (20.1) Par.?
campakāśokasumanastilvakaprasavāni ca // (20.2) Par.?
pāṭalīśālmalīśailuśirīṣāṇāṃ tathaiva ca / (21.1) Par.?
kusumaṃ tṛṇamūlyāśca surabhīsindhuvārajam // (21.2) Par.?
dhavāśvakarṇapārthānāṃ puṣpāṇi tiniśasya ca / (22.1) Par.?
gugguluṃ kuṅkumaṃ bimbīṃ sarpākṣīṃ gandhanākulīm // (22.2) Par.?
etat saṃbhṛtya saṃbhāraṃ sūkṣmacūrṇāni kārayet / (23.1) Par.?
gopittamadhusarpirbhir yuktaṃ śṛṅge nidhāpayet // (23.2) Par.?
bhagnaskandhaṃ vivṛtākṣaṃ mṛtyor daṃṣṭrāntaraṃ gatam / (24.1) Par.?
anenāgadamukhyena manuṣyaṃ punarāharet // (24.2) Par.?
eṣo 'gnikalpaṃ durvāraṃ kruddhasyāmitatejasaḥ / (25.1) Par.?
viṣaṃ nāgapaterhanyāt prasabhaṃ vāsuker api // (25.2) Par.?
mahāsugandhināmāyaṃ pañcāśītyaṅgasaṃyutaḥ / (26.1) Par.?
rājāgadānāṃ sarveṣāṃ rājño haste bhavet sadā // (26.2) Par.?
snātānuliptastu nṛpo bhavet sarvajanapriyaḥ / (27.1) Par.?
bhrājiṣṇutāṃ ca labhate śatrumadhyagato 'pi san // (27.2) Par.?
uṣṇavarjyo vidhiḥ kāryo viṣārtānāṃ vijānatā / (28.1) Par.?
muktvā kīṭaviṣaṃ taddhi śītenābhipravardhate // (28.2) Par.?
annapānavidhāvuktam upadhārya śubhāśubham / (29.1) Par.?
śubhaṃ deyaṃ viṣārtebhyo viruddhebhyaśca vārayet // (29.2) Par.?
phāṇitaṃ śigrusauvīram ajīrṇādhyaśanaṃ tathā / (30.1) Par.?
varjayecca samāsena navadhānyādikaṃ gaṇam // (30.2) Par.?
divāsvapnaṃ vyavāyaṃ ca vyāyāmaṃ krodhamātapam / (31.1) Par.?
surātilakulatthāṃśca varjayeddhi viṣāturaḥ // (31.2) Par.?
prasannadoṣaṃ prakṛtisthadhātum annābhikāṅkṣaṃ samasūtrajihvam / (32.1) Par.?
prasannavarṇendriyacittaceṣṭaṃ vaidyo 'vagacchedaviṣaṃ manuṣyam // (32.2) Par.?
Duration=0.11101198196411 secs.