Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 105, 7.1 kṛtodvāhastataḥ pāṇḍur balotsāhasamanvitaḥ /
MBh, 1, 212, 1.322 kṛtodvāhastadā pārthaḥ kṛtakāryo 'bhavat tadā /
Rāmāyaṇa
Rām, Bā, 35, 6.1 purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ /
Liṅgapurāṇa
LiPur, 1, 2, 22.1 udvāhaḥ śaṃkarasyātha putrotpādanameva ca /
LiPur, 1, 44, 39.1 udvāhaś ca kṛtastatra niyogātparameṣṭhinaḥ /
LiPur, 1, 92, 5.1 devaḥ purā kṛtodvāhaḥ śaṅkaro nīlalohitaḥ /
LiPur, 1, 103, 1.3 udvāhaḥ kriyatāṃ deva ityuvāca maheśvaram //
LiPur, 1, 103, 8.1 udvāhaḥ śaṅkarasyeti jagmuḥ sarvā mudānvitāḥ /
LiPur, 1, 103, 12.2 udvāhaḥ śaṅkarasyeti tatrājagmurmudānvitāḥ //
LiPur, 1, 103, 70.2 kṛtodvāhastadā devyā haimavatyā vṛṣadhvajaḥ //
LiPur, 2, 8, 21.2 kṛtodvāhastadā gatvā guruśuśrūṣaṇe rataḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 3.1 uttamastvakṛtodvāho mṛgayāyāṃ balīyasā /
Bhāratamañjarī
BhāMañj, 1, 944.1 tato rājā kṛtodvāhastayā bālamṛgīdṛśā /
BhāMañj, 1, 1300.1 atrāntare kṛtodvāhaḥ saṃpūrṇasamayavrataḥ /
Kathāsaritsāgara
KSS, 3, 2, 82.1 mumoca sa kṛtodvāhaḥ karādvatseśvaro vadhūm /
KSS, 4, 2, 176.1 kṛtodvāhastatastasthau tasmiñjīmūtavāhanaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 535.0 nanu evaṃ sati na kvāpyudvāhaḥ sambhavet //
Skandapurāṇa
SkPur, 13, 59.3 kriyatāṃ cāśu udvāhaḥ kimarthaṃ sthīyate param //
SkPur, 13, 62.2 udvāhaḥ kriyatāṃ deva iti devamuvāca ha /
SkPur, 13, 73.2 udvāhaḥ śaṃkarasyeti mūrtimanta upasthitāḥ //
SkPur, 13, 135.2 udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit //
SkPur, 13, 136.2 udvāhaścaiva devasya śṛṇvataḥ paramādbhutam //
SkPur, 25, 13.1 tataḥ sa tu kṛtodvāho nandī gatvā mahāmanāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 27.3 parigraho yathā poṣyaḥ kanyodvāhas tathaiva ca //