Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasendracintāmaṇi
Ānandakanda
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 3, 8, 5.0 araṇyor agnīn samāropya śarīrāṇām ardham ..... eṣā tūṣṇīṃ nirmathya prajvālya vihṛtya madhye 'gnīnām edhāṃś citvā darbhān saṃstīrya tatrāsya śarīrāṇi nidadhyuḥ //
AVPr, 5, 1, 8.0 yaḥ kaś cāgnīnām anugacchen nirmanthyaś ced dakṣiṇāgnim //
AVPr, 5, 3, 6.0 agnīnāṃ cet kaścid upavakṣayet sa śamyāyāḥ prāgvāsaṃ pāthikṛtī syāt //
Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 19.1 prasiddham agnīnāṃ paricaraṇam /
Jaiminīyabrāhmaṇa
JB, 1, 41, 20.0 atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 10, 10.0 vrataṃ visṛjyāparāgnīnāṃ pūrve caturgṛhītaṃ yūpāhutivat //
Kāṭhakasaṃhitā
KS, 19, 10, 37.0 eṣa vā agnīnāṃ svargyaḥ svargasya lokasya samaṣṭyai //
KS, 19, 11, 73.0 sūyate vā eṣo 'gnīnāṃ ya ukhāyāṃ bhriyate //
KS, 20, 1, 58.0 kṣatraṃ vā etā agnīnāṃ yaś cokhāyāṃ bhriyate yaś ca cīyate //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 11, 5.0 eṣa vā agnīnām annādaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 10.0 viśvadānīm ābharanta iti vihāram abhyetyāgnīnām sakāśe vācaṃ yacchati sakāśe visṛjate //
Vaitānasūtra
VaitS, 8, 5, 7.1 śrīkāmasya nityam agnīnāṃ jāgaraṇam //
Āpastambadharmasūtra
ĀpDhS, 2, 12, 10.0 nānāgnīnāṃ ca saṃnivāpaṃ varjayet //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 6, 2, 1, 35.2 vaiśvānaro vai sarve 'gnayaḥ sarveṣām agnīnām upāptyai //
ŚBM, 6, 6, 1, 5.2 tasya tadeva brāhmaṇaṃ yatpuraścaraṇe vaiśvānaro dvādaśakapālo vaiśvānaro vai sarve 'gnayaḥ sarveṣāmagnīnāmupāptyai dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānaraḥ //
Ṛgveda
ṚV, 10, 78, 3.1 vātāso na ye dhunayo jigatnavo 'gnīnāṃ na jihvā virokiṇaḥ /
Mahābhārata
MBh, 3, 1, 42.1 teṣāṃ prāduṣkṛtāgnīnāṃ muhūrte ramyadāruṇe /
MBh, 3, 122, 27.1 agnīnām atithīnāṃ ca śuśrūṣur anasūyikā /
MBh, 3, 212, 30.1 ityeṣa vaṃśaḥ sumahān agnīnāṃ kīrtito mayā /
MBh, 3, 213, 1.2 agnīnāṃ vividho vaṃśaḥ kīrtitas te mayānagha /
MBh, 12, 185, 3.2 yo bhaikṣacaryopagatair havirbhiś citāgnināṃ sa vyatiyāti lokān //
MBh, 13, 65, 45.1 agnīnām avyayaṃ hyetad dhaumyaṃ vedavido viduḥ /
Saundarānanda
SaundĀ, 1, 11.1 agnīnāṃ hūyamānānāṃ śikhināṃ kūjatāmapi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 54.1 dīptāgnīnāṃ ca bhaiṣajyam avirecyaiva jīryati /
Matsyapurāṇa
MPur, 51, 18.2 anirdeśyānivāryāṇāmagnīnāṃ śṛṇuta kramam //
MPur, 51, 47.2 ityeṣa pracayo'gnīnāṃ mayā prokto yathākramam /
MPur, 135, 28.1 darpitānāṃ tataścaiṣāṃ darpitānām ivāgnīnām /
MPur, 135, 28.2 rūpāṇi jajvalusteṣāmagnīnāmiva dhamyatām //
Suśrutasaṃhitā
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 46, 364.2 dīptāgnīnāṃ sadā pathyaḥ khāniṣkastu paraṃ guruḥ //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 37, 18.2 śasyate 'lpabalāgnīnāṃ bastāvāśu niyojitam //
Garuḍapurāṇa
GarPur, 1, 152, 13.2 jyotirdivi davāgnīnāṃ jvalatāṃ ca mahīruhām //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 śabdasaṃtānavattīkṣṇāgnīnāṃ iti iti samādhānamāha avācaḥ iti śabdenātra jvarādayaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 9.0 arciḥsaṃtānavanmadhyāgnīnāṃ utpadyate vāmanā lupto taiḥ jalasaṃtānavanmandāgnīnām ityādi //
NiSaṃ zu Su, Sū., 24, 5.5, 9.0 kusume yena anyathākāraṃ śraddhā jalasaṃtānavanmandāgnīnām anyathākāraṃ jalasaṃtānavanmandāgnīnām sa atyantahrasvaśarīrāḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 10.0 viśeṣaṇamāha ceti bālamadhyasthavirān tīkṣṇāgnīnām nandādayo adhyasthyadhidantetyādi //
Rasaprakāśasudhākara
RPSudh, 7, 19.1 kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /
Rasendracintāmaṇi
RCint, 8, 3.1 sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /
Ānandakanda
ĀK, 1, 19, 206.1 sa eva mūlaṃ sarveṣāmagnīnāṃ tatkṣaye kṣayaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 14, 10.0 cakṣurviṣaye 'gnīnāṃ vācaṃ yacchet //