Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): kṣaya, rājayakṣman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8412
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
athāto yakṣmarogasya nidānaṃ pravadāmyaham / (1.2) Par.?
anekarogānugato bahurogapurogamaḥ // (1.3) Par.?
rājayakṣmā kṣayaḥ śoṣo rogarāḍiti kathyate / (2.1) Par.?
nakṣatrāṇāṃ dvijānāṃ ca rājño 'bhūdyadayaṃ purā // (2.2) Par.?
yacca rājā ca yakṣmā ca rājayakṣmā tato mataḥ / (3.1) Par.?
dehauṣadhakṣayakṛteḥ kṣayastatsambhavācca saḥ // (3.2) Par.?
rasādiśoṣaṇācchoṣo rogarāḍiti rājavat / (4.1) Par.?
sāhasaṃ vegasaṃrodhaḥ śukraujaḥsnehasaṃkṣayaḥ // (4.2) Par.?
annapānavidhityāgaś catvāras tasya hetavaḥ / (5.1) Par.?
tairudīrṇo 'nilaḥ pittaṃ vyarthaṃ codīrya sarvataḥ // (5.2) Par.?
śarīrasandhim āviśya tāḥ śirāḥ pratipīḍayan / (6.1) Par.?
mukhāni srotasāṃ ruddhvā tathaivātivisṛjya vā // (6.2) Par.?
madhyamūrdhvamadhastiryagavyathāṃ saṃjanayeddhṛdaḥ / (7.1) Par.?
rūpaṃ bhaviṣyatastasya pratiśyāyo bhṛśaṃ jvaraḥ // (7.2) Par.?
praseko mukhamādhuryaṃ mārdavaṃ vahnidehayoḥ / (8.1) Par.?
laulyabhāvo 'nnapānādau śucāvaśucivīkṣaṇam // (8.2) Par.?
makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ / (9.1) Par.?
hṛllāsaśchardirarucirasnāte 'pi balakṣayaḥ // (9.2) Par.?
pāṇyoruvakṣaḥpādāsyakukṣyakṣṇor atiśuklatā / (10.1) Par.?
bāhvoḥ pratodo jihvāyāḥ kāye baibhatsyadarśanam // (10.2) Par.?
strīmadyamāṃsapriyatā ghṛṇitā mūrdhaguṇṭhanam / (11.1) Par.?
nakhakeśāsthivṛddhiśca svapne cābhibhavo bhavet // (11.2) Par.?
patanaṃ kṛkalāsāhikapiśvāpadapakṣibhiḥ / (12.1) Par.?
keśāsthituṣabhasmāditarau samadhirohaṇam // (12.2) Par.?
śūnyānāṃ grāmadeśānāṃ darśanaṃ śuṣyato 'mbhasaḥ / (13.1) Par.?
jyotirdivi davāgnīnāṃ jvalatāṃ ca mahīruhām // (13.2) Par.?
pīnasaśvāsakāsaṃ ca svaramūrdharujo 'ruciḥ / (14.1) Par.?
ūrdhvaniḥśvāsasaṃśoṣāvadhaś chardiśca koṣṭhage // (14.2) Par.?
sthite pārśve ca rugbodhe sandhisthe bhavati jvaraḥ / (15.1) Par.?
rūpāṇyekādaśaitāni jāyante rājayakṣmaṇaḥ // (15.2) Par.?
teṣāmupadravānvidyātkaṇṭhadhvaṃsakarī rujāḥ / (16.1) Par.?
jṛmbhāṅgamardaniṣṭhīvavahnimāndyāsyapūtitā // (16.2) Par.?
tatra vātāc chiraḥpārśvaśūlanaṃ sāṅgamardanam / (17.1) Par.?
kaṇṭharodhaḥ svarabhraṃśaḥ pittātpādāṃsapāṇiṣu // (17.2) Par.?
dāho 'tisāro 'sṛkchardir mukhagandho jvaro madaḥ / (18.1) Par.?
kaphādarocakacchardikāsā ardhvāṅgagauravam // (18.2) Par.?
prasekaḥ pīnasaḥ śvāsaḥ svarabhedo 'lpavahnitā / (19.1) Par.?
doṣairmandānalatvena śothalepakapholbaṇaiḥ // (19.2) Par.?
srotomukheṣu ruddheṣu dhātuṣu svalpakeṣu ca / (20.1) Par.?
vidāho manasaḥ sthāne bhavantyanye hyupadravāḥ // (20.2) Par.?
pacyate koṣṭha evānnamamlayuktai rasairyutam / (21.1) Par.?
prāyo 'sya kṣayabhāgānāṃ naivānnaṃ cāṅgapuṣṭaye // (21.2) Par.?
raso hyasya na raktāya māṃsāya kurute tu tat / (22.1) Par.?
upaṣṭabdhaḥ samantācca kevalaṃ vartate kṣayī // (22.2) Par.?
liṅgeṣvalpeṣvatikṣīṇaṃ vyādhau ṣaṭkaraṇakṣayam / (23.1) Par.?
varjayetsādhayedeva sarveṣvapi tato 'nyathā // (23.2) Par.?
doṣairvyastaiḥ samastaiśca kṣayātsarvasya medasaḥ / (24.1) Par.?
svarabhedo bhavettasya kṣāmo rūkṣaścalaḥ svaraḥ // (24.2) Par.?
śukavarṇābhakaṇṭhatvaṃ snigdhoṣṇopaśamo 'nilāt / (25.1) Par.?
pittāttālugale dāhaḥ śoṣo bhavati saṃtatam // (25.2) Par.?
limpanniva kaphaiḥ kaṇṭhaṃ mukhaṃ ghuraghurāyate / (26.1) Par.?
svayaṃ viruddhaiḥ sarvaistu sarvāliṅgaiḥ kṣayo bhavet // (26.2) Par.?
dhūmāyatīva cātyarthamudeti śleṣmalakṣaṇam / (27.1) Par.?
kṛcchrasādhyāḥ kṣayāścātra sarvair alpaṃ ca varjayet // (27.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yakṣmanidānā nāma dvipañcāśaduttaraśatatamo 'dhyāyaḥ // (28.1) Par.?
Duration=0.09722113609314 secs.