Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 6.0 darvīṃ kūrcamājyasthālīṃ praṇītāpraṇayanaṃ prokṣaṇīpātram upaveṣaṃ yena cārthaḥ sakṛd eva sarvāṇi yathopapādaṃ vā //
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 2, 10, 7.0 ājyaśeṣam odanaśeṣam udakumbhaśeṣam ity ekadhā samavanīyodumbaraśākhayā pradakṣiṇaṃ gās triḥ prokṣati śivaṃ gobhyaḥ śivaṃ gopataya iti //
BhārGS, 2, 16, 2.0 agnimupasamādhāya yathā purastādājyena prāyaścittaṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyopākaroti //
BhārGS, 2, 21, 6.1 jarām aśīyety uttaram ahatasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyasyopaghātaṃ juhoty āyuṣyaṃ varcasyaṃ suvīryaṃ rāyaspoṣam audbhidyam idaṃ hiraṇyam āyuṣe varcase jaitriyāyāviśatān māṃ svāhā /
BhārGS, 3, 1, 12.1 ājyena cauṣadhībhiś ca śamanīyābhir āhutībhis tisṛbhiḥ śamayati /
BhārGS, 3, 2, 1.0 ājyam adhiśrityotpūya sruvaṃ ca juhūṃ ca niṣṭapya saṃmṛjya caturgṛhītena srucaṃ pūrayitvā dvādaśagṛhītena vā pūrṇāhutiṃ juhoti //
BhārGS, 3, 18, 7.0 payodadhipṛṣadājyānām ājyavat saṃskāraḥ //
BhārGS, 3, 18, 13.0 athājyaṃ ced devāñ janam agan yajña iti cānumantraṇaṃ kiṃcic ca dadyāt //
BhārGS, 3, 18, 17.0 agnī rakṣāṃsi sedhatīti tisra ājyāhutīr juhuyāt //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //