Occurrences

Aitareya-Āraṇyaka
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Ṣaḍviṃśabrāhmaṇa
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi

Aitareya-Āraṇyaka
AĀ, 1, 1, 2, 3.0 cirataram iva vā itareṣv ājyeṣv agnim āgacchanty atheha mukhata evāgnim āgacchanti mukhato 'nnādyam aśnute mukhataḥ pāpmānam apaghnate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 1, 16.0 evam evāpararātra ājyeṣu praviṣṭeṣūpaveśanam //
DrāhŚS, 15, 2, 11.0 ājyeṣveva grahīṣyamāṇeṣvatropaviśed iti śāṇḍilyaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 318, 14.0 tenājyeṣv ādriyante na pavamānayoḥ //
JB, 1, 318, 15.0 atha haika āhur ājyeṣv eva vayaṃ vigāyantaḥ saṃgāyāma iti //
Pañcaviṃśabrāhmaṇa
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 11, 2, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 7, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
Vaitānasūtra
VaitS, 5, 3, 10.1 gṛhīteṣv ājyeṣu kuvid aṅga yavamanta iti payograhān gṛhṇantam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 6, 2.1 āsanneṣv agnīṣomīya ājyeṣu dakṣiṇata āhavanīyasyāntarvedi mantropaveśanaṃ prātaranuvākakāle ca //
VārŚS, 1, 6, 2, 15.1 sanneṣv ājyeṣu yūpāvaṭaṃ parilikhati idam ahaṃ rakṣaso grīvā apikṛntāmīti pūrvasya vedyantasya madhye 'rdham antarvedy ardhaṃ bahirvedi //
VārŚS, 3, 2, 7, 10.1 sanneṣv ājyeṣu surām abhyudānayanti //
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 12.1 yasya vā etā bahiṣpavamāne vigīyāntarājyeṣu saṃgāyanti tasya vai dhuro vigītās tasya saṃgītāḥ //
Garuḍapurāṇa
GarPur, 1, 48, 78.1 svāmāhutimathājyeṣu hotā tatkalaśe nyaset /
Rasaprakāśasudhākara
RPSudh, 5, 46.2 madhutailavasājyeṣu daśavārāṇi ḍhālayet //
Rasaratnasamuccaya
RRS, 2, 36.1 madhutailavasājyeṣu drāvitaṃ parivāpitam /
Rasendracūḍāmaṇi
RCūM, 10, 46.2 madhutailavasājyeṣu drāvitaṃ parivāpitam //