Occurrences

Sāmavidhānabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Garbhopaniṣat
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Hitopadeśa
Kṛṣiparāśara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Parāśaradharmasaṃhitā
Rasakāmadhenu

Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
SVidhB, 1, 8, 15.0 aśveṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād aśvī rathī dvitīyenāśvibhyāṃ svāheti ca yāvato dhūmaḥ spṛśati svasti haiṣāṃ bhavati svasti haiṣāṃ bhavati //
Arthaśāstra
ArthaŚ, 2, 15, 42.1 pañcadroṇe śālīnāṃ dvādaśāḍhakaṃ taṇḍulānāṃ kalabhabhojanam ekādaśakaṃ vyālānām daśakam aupavāhyānāṃ navakaṃ sāṃnāhyānām aṣṭakaṃ pattīnām saptakaṃ mukhyānām ṣaṭkaṃ devīkumārāṇām pañcakaṃ rājñām akhaṇḍapariśuddhānāṃ vā taṇḍulānāṃ prasthaḥ //
ArthaŚ, 2, 15, 52.1 viśeṣo ghāṇapiṇyākatulā kaṇakuṇḍakaṃ daśāḍhakaṃ vā //
ArthaŚ, 2, 15, 55.1 āḍhakam eṇakuraṅgāṇām //
ArthaŚ, 2, 15, 56.1 ardhāḍhakam ajaiḍakavarāhāṇām dviguṇaṃ vā kaṇakuṇḍakam //
ArthaŚ, 2, 25, 17.1 udakadroṇaṃ taṇḍulānām ardhāḍhakaṃ trayaḥ prasthāḥ kiṇvasyeti medakayogaḥ //
ArthaŚ, 2, 25, 18.1 dvādaśāḍhakaṃ piṣṭasya pañca prasthāḥ kiṇvasya kramukatvakphalayukto vā jātisambhāraḥ prasannāyogaḥ //
ArthaŚ, 4, 2, 9.1 āḍhakasyārdhakarṣahīnātiriktam adoṣaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 53.0 āḍhakācitapātrāt kho 'nyatarasyām //
Carakasaṃhitā
Ca, Sū., 3, 16.1 palāśanirdāharasena cāpi karṣoddhṛtānyāḍhakasaṃmitena /
Ca, Vim., 7, 26.2 etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tattailaprasthaṃ samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan /
Ca, Cik., 1, 50.2 tailasya hy āḍhakaṃ tatra dadyāt trīṇi ca sarpiṣaḥ //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 12.2 svarasānāmalābhe tv ayaṃ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṃ mṛditapūtaṃ svarasavat prayojyam //
Ca, Cik., 2, 12.2 svarasānāmalābhe tv ayaṃ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṃ mṛditapūtaṃ svarasavat prayojyam //
Ca, Cik., 5, 106.2 pacedviḍaṅgaṃ vyāghrīṃ ca palikāni jalāḍhake //
Ca, Cik., 5, 124.1 jalāḍhake pādaśeṣe rasamāmalakasya ca /
Ca, Cik., 5, 143.3 sādhyaṃ vidārīgandhādyamāpothya salilāḍhake //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 4, 19.1 tatrāmalakacūrṇānāmāḍhakaṃ śatabhāvitam /
Ca, Cik., 2, 1, 26.2 eṣāṃ tripalikān bhāgān māṣāṇām āḍhakaṃ navam //
Ca, Cik., 2, 1, 29.1 sarpiṣaś cāḍhakaṃ dadyāt kṣīradroṇaṃ ca tadbhiṣak /
Ca, Cik., 2, 1, 33.2 māṣāṇāmātmaguptāyā bījānāmāḍhakaṃ navam //
Ca, Cik., 2, 2, 19.1 palonmitāni matimān sādhayet salilāḍhake /
Ca, Cik., 2, 3, 9.1 payasyardhodake paktvā kārṣikān āḍhakonmite /
Ca, Cik., 2, 4, 26.1 ardhāḍhakaṃ tugākṣīryāḥ kṣaudrasyābhinavasya ca /
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Amarakośa
AKośa, 2, 596.2 droṇāḍhakādivāpādau drauṇikāḍhakikādayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 7.2 tulārdhaṃ cājamāṃsasya tena sādhyaṃ ghṛtāḍhakam //
AHS, Cikitsitasthāna, 3, 56.1 daśamūlāḍhake prasthaṃ ghṛtasyākṣasamaiḥ pacet /
AHS, Cikitsitasthāna, 3, 59.1 samūlaphalapattrāyāḥ kaṇṭakāryā rasāḍhake //
AHS, Cikitsitasthāna, 3, 63.2 paced vyāghrītulāṃ kṣuṇṇāṃ vahe 'pām āḍhakasthite //
AHS, Cikitsitasthāna, 3, 128.1 bhārgīṃ puṣkaramūlaṃ ca dvipalāṃśaṃ yavāḍhakam /
AHS, Cikitsitasthāna, 3, 128.2 harītakīśataṃ caikaṃ jalapañcāḍhake pacet //
AHS, Cikitsitasthāna, 3, 136.2 pathyāsahasraṃ saśataṃ yavānāṃ cāḍhakadvayam //
AHS, Cikitsitasthāna, 3, 163.1 akṣamātrair ghṛtaprasthaṃ kṣīradrākṣārasāḍhake /
AHS, Cikitsitasthāna, 10, 47.2 citrakasya tato 'rdhaṃ ca tathā bhallātakāḍhakam //
AHS, Cikitsitasthāna, 10, 48.2 droṇaśeṣaṃ śṛtaṃ śītaṃ madhvardhāḍhakasaṃyutam //
AHS, Cikitsitasthāna, 10, 64.2 saptakṛtvaḥ srutasyāsya kṣārasyārdhāḍhake pacet //
AHS, Cikitsitasthāna, 10, 65.1 āḍhakaṃ sarpiṣaḥ peyaṃ tad agnibalavṛddhaye /
AHS, Cikitsitasthāna, 12, 30.1 kṣaudrāḍhakārdhaṃ palikaṃ vatsakādiṃ ca kalkitam /
AHS, Cikitsitasthāna, 14, 55.2 paced viḍaṅgaṃ vyāghrīṃ ca pālikāni jalāḍhake //
AHS, Cikitsitasthāna, 14, 80.2 alpaṃ toyāḍhake sādhyaṃ pādaśeṣeṇa tena ca //
AHS, Cikitsitasthāna, 15, 5.1 ṣaṭpalaṃ daśamūlāmbumastudvyāḍhakasādhitam /
AHS, Cikitsitasthāna, 15, 5.2 nāgaratripalaṃ prasthaṃ ghṛtatailāt tathāḍhakam //
AHS, Cikitsitasthāna, 15, 28.2 harītakīsūkṣmarajaḥprasthayuktaṃ ghṛtāḍhakam //
AHS, Cikitsitasthāna, 16, 3.1 kalkitair viṃśatipalaṃ ghṛtasya salilāḍhake /
AHS, Cikitsitasthāna, 17, 12.1 bālabilvaṃ ca karṣāṃśaṃ sādhayet salilāḍhake /
AHS, Cikitsitasthāna, 19, 3.2 dvyāḍhake 'ṣṭāṃśaśeṣeṇa tena karṣonmitais tathā //
AHS, Cikitsitasthāna, 19, 21.1 dantyāḍhakam apāṃ droṇe paktvā tena ghṛtaṃ pacet /
AHS, Cikitsitasthāna, 21, 70.1 sahacaratulāyās tu rase tailāḍhakaṃ pacet /
AHS, Cikitsitasthāna, 21, 74.1 jalāḍhakaśate paktvā śatabhāgasthite rase /
AHS, Cikitsitasthāna, 21, 74.2 dadhimastvikṣuniryāsaśuktais tailāḍhakaṃ samaiḥ //
AHS, Cikitsitasthāna, 22, 21.1 āranālāḍhake tailaṃ pādasarjarasaṃ śṛtam /
AHS, Cikitsitasthāna, 22, 41.2 tailāḍhakaṃ samakṣīraṃ pacet kalkaiḥ palonmitaiḥ //
AHS, Kalpasiddhisthāna, 4, 8.1 phalāni cāṣṭau salilāḍhakābhyāṃ vipācayed aṣṭamaśeṣite 'smin /
AHS, Kalpasiddhisthāna, 4, 13.1 niṣkvāthya toyena rasena tena śṛtaṃ payo 'rdhāḍhakam ambuhīnam /
AHS, Kalpasiddhisthāna, 4, 38.2 jalāḍhake pacet tacca pādaśeṣaṃ parisrutam //
AHS, Kalpasiddhisthāna, 4, 57.1 pacet tailāḍhakaṃ peṣyair jīvanīyaiḥ palonmitaiḥ /
AHS, Kalpasiddhisthāna, 6, 22.1 śāṇaṃ pāṇitalaṃ muṣṭiṃ kuḍavaṃ prastham āḍhakam /
AHS, Kalpasiddhisthāna, 6, 28.2 āḍhakaṃ bhājanaṃ kaṃso droṇaḥ kumbho ghaṭo 'rmaṇam //
AHS, Utt., 5, 37.2 brahmarakṣobaliḥ siddhaṃ yavānāṃ pūrṇam āḍhakam //
AHS, Utt., 6, 22.2 hiṅgusauvarcalavyoṣair dvipalāṃśair ghṛtāḍhakam //
AHS, Utt., 13, 8.1 tadāḍhake 'rdhapalikaiḥ piṣṭaiḥ prasthaṃ ghṛtāt pacet /
AHS, Utt., 13, 10.2 triphalāṣṭapalaṃ kvāthyaṃ pādaśeṣaṃ jalāḍhake //
AHS, Utt., 30, 19.2 prasthaṃ karañjatailasya nirguṇḍīsvarasāḍhake //
AHS, Utt., 32, 28.1 sanīlotpalamañjiṣṭhaṃ pālikaṃ salilāḍhake /
AHS, Utt., 34, 36.2 rasena kṣīratulyena pācayeta ghṛtāḍhakam //
AHS, Utt., 34, 42.1 balādroṇadvayakvāthe ghṛtatailāḍhakaṃ pacet /
AHS, Utt., 39, 75.1 puṣṭāni pākena paricyutāni bhallātakāny āḍhakasaṃmitāni /
AHS, Utt., 39, 79.1 droṇe 'mbhaso vraṇakṛtāṃ triśatād vipakvāt kvāthāḍhake palasamais tilatailapātram /
AHS, Utt., 40, 15.2 māṣāṇām āḍhakaṃ caitad dvidroṇe sādhayed apām //
AHS, Utt., 40, 16.1 rasenāḍhakaśeṣeṇa pacet tena ghṛtāḍhakam /
AHS, Utt., 40, 16.1 rasenāḍhakaśeṣeṇa pacet tena ghṛtāḍhakam /
AHS, Utt., 40, 16.2 dattvā vidārīdhātrīkṣurasānām āḍhakāḍhakam //
AHS, Utt., 40, 16.2 dattvā vidārīdhātrīkṣurasānām āḍhakāḍhakam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 109.2 yavāḍhakaḥ pitur gṛhe brāhmaṇāyopapāditaḥ //
BKŚS, 4, 111.2 krīto yavāḍhakena tvam iti yāvan na vakṣyasi //
BKŚS, 4, 125.2 krīto yavāḍhakenāsi mayety apriyam abruvam //
BKŚS, 4, 127.2 kaccit piṅgalikā nāsi kaś ca nāma yavāḍhakaḥ //
Liṅgapurāṇa
LiPur, 1, 79, 20.1 kevalaṃ cāpi śuddhānnam āḍhakaṃ taṇḍulaṃ pacet /
LiPur, 1, 81, 18.1 mahācarurnivedyaḥ syādāḍhakānnamathāpi vā /
LiPur, 1, 81, 39.1 śuddhānnaṃ vāpi mudgānnamāḍhakaṃ cārdhakaṃ tu vā /
LiPur, 1, 92, 177.1 śatadroṇasamaṃ puṇyam āḍhake'pi vidhīyate /
LiPur, 2, 27, 36.2 śālīnāmāḍhakaṃ proktaṃ kamalānāṃ pṛthak pṛthak //
LiPur, 2, 27, 38.1 tilānāmāḍhakaṃ madhye yavānāṃ ca tadardhakam /
Suśrutasaṃhitā
Su, Cik., 9, 30.1 dve loharajasaḥ prasthe triphalātryāḍhakaṃ tathā /
Su, Cik., 9, 36.2 śakṛdrasadadhikṣīramūtrāṇāṃ pṛthagāḍhakam //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 38, 107.2 jalāḍhake pacet kvāthaṃ pādaśeṣaṃ punaḥ pacet //
Su, Cik., 38, 108.1 kṣīrārdhāḍhakasaṃyuktam ā kṣīrāt suparisrutam /
Su, Cik., 39, 6.2 trīṇi cātra pramāṇāni prastho 'rdhāḍhakamāḍhakam //
Su, Cik., 39, 6.2 trīṇi cātra pramāṇāni prastho 'rdhāḍhakamāḍhakam //
Su, Cik., 39, 8.1 dve caivārdhāḍhake deye tisraścāpyāḍhake gate /
Su, Cik., 39, 8.1 dve caivārdhāḍhake deye tisraścāpyāḍhake gate /
Su, Cik., 39, 15.2 āḍhakārdhāḍhakaprasthasaṃkhyā hyeṣā virecane //
Su, Cik., 39, 15.2 āḍhakārdhāḍhakaprasthasaṃkhyā hyeṣā virecane //
Su, Utt., 42, 34.2 pañcāḍhakāni vipacedāvāpya dvipalānyatha //
Su, Utt., 52, 43.1 dvipālikān nyasya yavāḍhakaṃ ca harītakīnāṃ ca śataṃ gurūṇām /
Su, Utt., 52, 43.2 droṇe jalasyāḍhakasaṃyute ca kvāthe kṛte pūtacaturthabhāge //
Su, Utt., 55, 45.2 pauṣkarāṇi ca mūlāni toyasyārdhāḍhake pacet //
Su, Utt., 55, 50.2 yavaprasthaṃ phalaiḥ sārdhaṃ kaṇṭakāryā jalāḍhake //
Su, Utt., 58, 61.1 droṇāvaśiṣṭaṃ tat pūtaṃ pacettena ghṛtāḍhakam /
Su, Utt., 58, 67.1 ghṛtāḍhakaṃ pacedebhiḥ kalkaiḥ karṣasamanvitaiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.68 saṃbhavastu yathā khāryāṃ droṇāḍhakaprasthāvagamaḥ /
Hitopadeśa
Hitop, 0, 21.1 ko dhanyo bahubhiḥ putraiḥ kuśūlāpūraṇāḍhakaiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 11.2 āḍhakaṃ salilasyāpi vṛṣṭijñānāya śodhayet //
KṛṣiPar, 1, 26.1 atha jalāḍhakanirṇayaḥ /
KṛṣiPar, 1, 26.3 āḍhakasya bhavenmānaṃ munibhiḥ parikīrtitam //
KṛṣiPar, 1, 28.1 kulīrakumbhālitulābhidhāne jalāḍhakaṃ ṣaṇṇavatiṃ vadanti /
KṛṣiPar, 1, 237.2 mardayitvā yathāyogamāḍhakena pramāpayet //
KṛṣiPar, 1, 238.1 athāḍhakalakṣaṇam /
KṛṣiPar, 1, 238.2 dvādaśāṅgulakairmānairāḍhakaḥ parikīrtitaḥ /
KṛṣiPar, 1, 240.1 śleṣmātakāmrapunnāgakṛtamāḍhakamuttamam /
Rasaprakāśasudhākara
RPSudh, 1, 80.2 suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam //
RPSudh, 12, 9.2 rasaṃ tathā śālmalimadhyamūlāt prasthaṃ sitārdhāḍhakamatra deyam //
RPSudh, 12, 17.1 māṣāṇāmātmaguptāyā bījānāmāḍhakaṃ navam /
Rasaratnasamuccaya
RRS, 11, 11.1 prasthadvayaṃ śubhaṃ tau dvau pātrakaṃ dvayamāḍhakam /
RRS, 14, 54.1 ayorajo viṃśatiniṣkamānaṃ vibhāvitaṃ bhṛṅgarasāḍhakena /
Rasendracūḍāmaṇi
RCūM, 14, 199.2 āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 5.0 palaśatenādhikaṃ śarkarāyā ardhabhāram ghṛtasya trīṇy āḍhakāni dve cāḍhake tailāt tatsarvaṃ vahnau pacet //
SarvSund zu AHS, Utt., 39, 23.2, 5.0 palaśatenādhikaṃ śarkarāyā ardhabhāram ghṛtasya trīṇy āḍhakāni dve cāḍhake tailāt tatsarvaṃ vahnau pacet //
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
SarvSund zu AHS, Utt., 39, 78.2, 1.0 suniṣpannāni bhallātakāni pākena paricyutānyāḍhakasaṃmitāni iṣṭikācūrṇakaṇair ghṛṣṭāni jalena prakṣālya mārutena saṃśoṣya na tv ātape tato jarjarāṇi jaladroṇe vipacet //
SarvSund zu AHS, Utt., 39, 79.2, 1.0 jaladroṇe vraṇakṛtāṃ bhallātakānāṃ śatatrayādvipakvāt kvāthasyāḍhake 'vaśiṣṭe tilatailāḍhakaṃ tiktādibhiḥ pālikaiḥ kalkitaiḥ pakvaṃ niḥśeṣakuṣṭhaniṣūdanāya paraṃ śreṣṭham //
SarvSund zu AHS, Utt., 39, 79.2, 1.0 jaladroṇe vraṇakṛtāṃ bhallātakānāṃ śatatrayādvipakvāt kvāthasyāḍhake 'vaśiṣṭe tilatailāḍhakaṃ tiktādibhiḥ pālikaiḥ kalkitaiḥ pakvaṃ niḥśeṣakuṣṭhaniṣūdanāya paraṃ śreṣṭham //
Ānandakanda
ĀK, 1, 6, 12.2 dvyāḍhake nikṣipet sarvaṃ mṛtpātre kvāthayet sudhīḥ //
ĀK, 1, 15, 445.1 caṇakairmāṣakairmudgair āḍhakairvā tilaistathā /
ĀK, 1, 16, 39.2 āḍhakaṃ yojayetsarvaṃ kākatuṇḍīphalaṃ palam //
ĀK, 1, 16, 48.1 āḍhakaṃ tatpacetsarvaṃ tailaśeṣaṃ samāharet /
ĀK, 1, 19, 154.2 mudgāḍhakakulutthānāṃ pibedyūṣaṃ ca saṃskṛtam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 30.1 mānaṃ prasthāḍhakāditulādimeyam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 26.3 lohāḍhakau nimbaguḍūcisarpiryavair yathāvat paridhūpayecca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 5.3 lāvakaḥ puṭako jñeyaḥ pradattaḥ saptadhāḍhakaiḥ //
Abhinavacintāmaṇi
ACint, 1, 25.1 prasthaḥ ṣoḍaśabhiḥ palair atha catuḥ prasthaṃ bhaved āḍhakaṃ kaṃsaḥ pātram athāḍhakāni ca punaś catvāri saṃjāyate /
ACint, 1, 25.1 prasthaḥ ṣoḍaśabhiḥ palair atha catuḥ prasthaṃ bhaved āḍhakaṃ kaṃsaḥ pātram athāḍhakāni ca punaś catvāri saṃjāyate /
ACint, 1, 26.2 māṣaḥ śāṇapicuḥ palaṃ ca kuḍavaḥ prasthas tathā cāḍhako droṇo goṇyapitāś caturguṇatayā nirdhāritāḥ syuḥ kramāt //
ACint, 1, 88.2 atra śuktavidhau maṇḍaṃ prasthaṃ pañcāḍhako 'nvitam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 68.2 śṛtaṃ droṇāḍhakasyānnaṃ kākaśvānopaghātitam //
ParDhSmṛti, 6, 70.2 prasthā dvātriṃśatir droṇaḥ smṛto dviprastha āḍhakaḥ //
ParDhSmṛti, 6, 71.1 tato droṇāḍhakasyānnaṃ śrutismṛtivido viduḥ /
ParDhSmṛti, 6, 72.1 svalpam annaṃ tyajed vipraḥ śuddhir droṇāḍhake bhavet /
Rasakāmadhenu
RKDh, 1, 1, 225.6 vālukā pañcāḍhakapramāṇā deyā /