Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 6, 32.1 komalaśyāmaśaṣpāḍhyā śakragopojjvalā mahī /
Su, Sū., 13, 3.1 nṛpāḍhyabālasthavirabhīrudurbalanārīsukumārāṇāmanugrahārthaṃ paramasukumāro 'yaṃ śoṇitāvasecanopāyo 'bhihito jalaukasaḥ //
Su, Sū., 13, 15.2 kṣetreṣu vicarantyetāḥ salilāḍhyasugandhiṣu /
Su, Sū., 29, 65.1 puṣpāḍhyaṃ kovidāraṃ vā citāṃ vā yo 'dhirohati /
Su, Sū., 37, 8.2 pitte coṣṇaḥ kaphe kṣāramūtrāḍhyastatpraśāntaye //
Su, Sū., 44, 5.2 cūrṇīkṛtam saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ //
Su, Sū., 44, 20.1 bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān /
Su, Sū., 44, 59.2 bhakṣyarūpasadharmatvādāḍhyeṣveva vidhīyate //
Su, Sū., 46, 229.2 kaṭu śleṣmānilaharaṃ gandhāḍhyaṃ jīrakadvayam //
Su, Sū., 46, 469.1 teṣu tatpratyanīkāḍhyaṃ bhuñjīta prātareva tu /
Su, Sū., 46, 496.1 dravāḍhyam api śuṣkaṃ tu samyagevopapadyate /
Su, Nid., 16, 42.2 śophaḥ stabdho lohitastāludeśe raktājjñeyaḥ so 'dhruṣo rugjvarāḍhyaḥ //
Su, Cik., 5, 37.1 kuryāddihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ /
Su, Cik., 18, 21.2 nirguṇḍijātībarihiṣṭhayuktaṃ jīmūtakaṃ mākṣikasaindhavāḍhyam //
Su, Cik., 37, 18.1 gṛdhrasīkhañjakubjāḍhyamūtrodāvartarogiṇām /
Su, Cik., 38, 80.2 kṣīravṛkṣakaṣāyāḍhyā bastayaḥ śoṇite hitāḥ //
Su, Ka., 1, 12.2 sajālakaṃ gavākṣāḍhyam āptavarganiṣevitam //
Su, Ka., 7, 38.1 hitastrikaṭukāḍhyaśca gomayasvaraso 'ñjane /
Su, Utt., 17, 43.1 samāgadho mākṣikasaindhavāḍhyaḥ sajāṅgalaḥ syāt puṭapāka eva ca /
Su, Utt., 18, 15.1 rūkṣamāvilamasrāḍhyamasahaṃ rūpadarśane /
Su, Utt., 39, 276.1 stanāḍhyā rūpasampannāḥ kuśalā navayauvanāḥ /
Su, Utt., 40, 145.1 lodhraṃ viḍaṃ bilvaśalāṭu caiva lihyācca tailena kaṭutrikāḍhyam /
Su, Utt., 41, 42.2 tadutthitaṃ kṣīraghṛtaṃ sitāḍhyaṃ prātaḥ pibedvāpi payo'nupānam //
Su, Utt., 46, 24.2 phalatrikaiś citrakanāgarāḍhyais tathāśmajātājjatunaḥ prayogaiḥ /
Su, Utt., 47, 31.1 pānaṃ kapittharasavāriparūṣakāḍhyaṃ pānātyayeṣu vidhivatsrutamambarānte /
Su, Utt., 47, 39.2 tat pānavibhramaharaṃ madhuśarkarāḍhyamāmrātakolarasapānakam eva cāpi //
Su, Utt., 47, 72.2 pāyayet kāmamambhaśca śarkarāḍhyaṃ payo 'pi vā //
Su, Utt., 52, 25.1 utkārikāṃ sarpiṣi nāgarāḍhyāṃ paktvā samūlaistruṭikolapatraiḥ /
Su, Utt., 55, 21.2 sauvarcalāḍhyāṃ madirāṃ mūtre tvabhihate pibet //
Su, Utt., 64, 26.2 strīḥ śliṣṭvāgurudhūpāḍhyāḥ pīnorujaghanastanīḥ //