Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 33.1 kālakṛtāḥ pravātanivātātapachāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṃvatsaraviśeṣāḥ //
Su, Sū., 11, 18.1 tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena vidhānenopasaṃbhṛtasambhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta //
Su, Sū., 12, 38.1 uṣṇavātātapair dagdhe śītaḥ kāryo vidhiḥ sadā /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 19, 4.1 praśastavāstuni gṛhe śucāvātapavarjite /
Su, Sū., 21, 25.1 pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhir āhārair divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir viśeṣair asṛk prakopamāpadyate //
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Sū., 43, 3.2 atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇām anyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 44, 74.1 saptāhamātape śuṣkaṃ tato majjānamuddharet /
Su, Sū., 45, 12.1 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti //
Su, Sū., 46, 426.2 yuddhādhvātapasaṃtāpaviṣamadyarujāsu ca //
Su, Sū., 46, 490.2 nāgnyātapau na plavanaṃ na yānaṃ nāpi vāhanam //
Su, Śār., 10, 46.2 vātātapavidyutprabhāpādapalatāśūnyāgāranimnasthānagrahacchāyādibhyo durgrahopasargataśca bālaṃ rakṣet //
Su, Cik., 3, 4.1 lavaṇaṃ kaṭukaṃ kṣāramamlaṃ maithunamātapam /
Su, Cik., 4, 25.2 nivātātapayuktāni tathā garbhagṛhāṇi ca //
Su, Cik., 9, 66.1 śāyayedātape tasya doṣā gacchanti sarvaśaḥ /
Su, Cik., 24, 19.1 tejorūpāvahaṃ caiva sahate mārutātapau /
Su, Cik., 24, 75.1 pavitraṃ keśyamuṣṇīṣaṃ vātātaparajo'paham /
Su, Cik., 24, 86.1 ātapaḥ pittatṛṣṇāgnisvedamūrcchābhramāsrakṛt /
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 29, 12.29 kiṃcid ātapapavanān vā seveta punaścāntaḥ praviśet /
Su, Cik., 31, 8.1 tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 32, 15.1 kaphamedo'nvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti //
Su, Cik., 39, 36.1 vātātapābhyāṃ vaivarṇyaṃ jvaraṃ cāpi samāpnuyāt /
Su, Cik., 40, 10.1 tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt evaṃ snehanaṃ vairecanikaṃ ca kuryāditi /
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Ka., 2, 25.3 jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā //
Su, Ka., 3, 39.2 ajīrṇapittātapapīḍiteṣu bālapramehiṣvatha garbhiṇīṣu //
Su, Ka., 6, 31.1 divāsvapnaṃ vyavāyaṃ ca vyāyāmaṃ krodhamātapam /
Su, Utt., 3, 30.2 vātātapānaladveṣī pakṣmakopaḥ sa ucyate //
Su, Utt., 7, 31.2 saṃkucatyātape 'tyarthaṃ chāyāyāṃ vistṛto bhavet //
Su, Utt., 13, 3.2 snigdhavāntaviriktasya nivātātapasadmani //
Su, Utt., 18, 6.1 vātātaparajohīne veśmanyuttānaśāyinaḥ /
Su, Utt., 18, 31.1 prasannavarṇaṃ viśadaṃ vātātapasahaṃ laghu /
Su, Utt., 39, 25.2 icchādveṣau muhuścāpi śītavātātapādiṣu //
Su, Utt., 45, 3.1 krodhaśokabhayāyāsaviruddhānnātapānalān /
Su, Utt., 58, 22.1 vyāyāmādhvātapaiḥ pittaṃ bastiṃ prāpyānilāvṛtam /
Su, Utt., 64, 11.1 atyambupānāvaśyāyagrāmyadharmātapāṃstyajet /
Su, Utt., 64, 17.2 nopeyāttīkṣṇamamloṣṇaṃ kṣāraṃ svapnaṃ divātapam //
Su, Utt., 64, 49.1 nadījalaṃ rūkṣamuṣṇamudamanthaṃ tathātapam /