Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2736
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ kṣārapākavidhim adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
Bedeutung von kṣāra
śastrānuśastrebhyaḥ kṣāraḥ pradhānatamaḥ chedyabhedyalekhyakaraṇāt tridoṣaghnatvād viśeṣakriyāvacāraṇācca // (3.1) Par.?
Etymologie
tatra kṣaraṇāt kṣaṇanādvā kṣāraḥ // (4.1) Par.?
Typen von kṣāra: saumya, tīkṣṇa
nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ // (5.1) Par.?
¦ussere/innere Anwendung
sa dvividhaḥ pratisāraṇīyaḥ pānīyaś ca // (6.1) Par.?
tatra pratisāraṇīyaḥ kuṣṭhakiṭibhadadrumaṇḍalakilāsabhagaṃdarārbudārśoduṣṭavraṇanāḍīcarmakīlatilakālakanyacchavyaṅgamaśakabāhyavidradhikṛmiviṣādiṣūpadiśyate saptasu ca mukharogeṣūpajihvādhijihvopakuśadantavaidarbheṣu tisṛṣu ca rohiṇīṣu eteṣvevānuśastrapraṇidhānam uktam // (7.1) Par.?
pānīyastu garagulmodarāgnisaṅgājīrṇārocakānāhaśarkarāśmaryābhyantaravidradhikṛmiviṣārśaḥsūpayujyate // (8.1) Par.?
nicht anwenden bei ...
ahitastu raktapittajvaritapittaprakṛtibālavṛddhadurbalabhramamadamūrchātimiraparītebhyo 'nyebhyaścaivaṃvidhebhyaḥ // (9.1) Par.?
taṃ cetarakṣāravaddagdhvā parisrāvayet tasya vistaro 'nyatra // (10.1) Par.?
Unterscheidung nach Intensit¦t
athetarastrividho mṛdurmadhyastīkṣṇaś ca / (11.1) Par.?
Herstellung
taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet / (11.2) Par.?
athopaśānte 'gnau tadbhasma pṛthaggṛhṇīyādbhasmaśarkarāś ca / (11.3) Par.?
athānenaiva vidhānena kuṭajapalāśāśvakarṇapāribhadrakavibhītakāragvadhatilvakārkasnuhyapāmārgapāṭalānaktamālavṛṣakadalīcitrakapūtīkendravṛkṣāsphotāśvamārakasaptacchadāgnimanthaguñjāścatasraś ca kośātakīḥ samūlaphalapattraśākhā dahet / (11.4) Par.?
tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhir āloḍya mūtrair vā yathoktair ekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanair darvyāvaghaṭṭayan vipacet / (11.5) Par.?
sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvadhiśrayet / (11.6) Par.?
tata eva kṣārodakāt kuḍavamadhyardhaṃ vāpanayet / (11.7) Par.?
tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet / (11.8) Par.?
sa yathā nātisāndro nātidravaś ca bhavati tathā prayateta / (11.9) Par.?
athainam āgatapākam avatāryānuguptam āyase kumbhe saṃvṛtamukhe nidadhyādeṣa madhyamaḥ // (11.10) Par.?
eṣa evāpratīvāpaḥ pakvaḥ saṃvyūhimo mṛduḥ // (12.1) Par.?
pratīvāpe yathālābhaṃ dantīdravantīcitrakalāṅgalīpūtikapravālatālapattrīviḍasuvarcikākanakakṣīrīhiṅguvacātiviṣāḥ samāḥ ślakṣṇacūrṇāḥ śuktipramāṇāḥ pratīvāpaḥ / (13.1) Par.?
sa eva sapratīvāpaḥ pakvaḥ pākyastīkṣṇaḥ // (13.2) Par.?
teṣāṃ yathāvyādhibalam upayogaḥ // (14.1) Par.?
kṣīṇabale tu kṣārodakam āvapedbalakaraṇārtham // (15.1) Par.?
bhavataś cātra / (16.1) Par.?
Eigenschaften eines guten kṣāras
naivātitīkṣṇo na mṛduḥ śuklaḥ ślakṣṇo 'tha picchilaḥ / (16.2) Par.?
aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ // (16.3) Par.?
~ eines schlechten kṣāras
atimārdavaśvaityauṣṇyataikṣṇyapaicchilyasarpitāḥ / (17.1) Par.?
sāndratāpakvatā hīnadravyatā doṣa ucyate // (17.2) Par.?
Anwendung
tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena vidhānenopasaṃbhṛtasambhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta // (18.1) Par.?
tasminnipatite vyādhau kṛṣṇatā dagdhalakṣaṇam / (19.1) Par.?
tatrāmlavargaḥ śamanaḥ sarpirmadhukasaṃyutaḥ // (19.2) Par.?
atha cet sthiramūlatvāt kṣāradagdhaṃ na śīryate / (20.1) Par.?
idamālepanaṃ tatra samagramavacārayet // (20.2) Par.?
amlakāñjikabījāni tilān madhukam eva ca / (21.1) Par.?
prapeṣya samabhāgāni tenainamanulepayet // (21.2) Par.?
Neutralisierung mit s¦uren
tilakalkaḥ samadhuko ghṛtākto vraṇaropaṇaḥ / (22.1) Par.?
rasenāmlena tīkṣṇena vīryoṣṇena ca yojitaḥ // (22.2) Par.?
āgneyenāgninā tulyaḥ kathaṃ kṣāraḥ praśāmyati / (23.1) Par.?
evaṃ cenmanyase vatsa procyamānaṃ nibodha me // (23.2) Par.?
kaṭukastatra bhūyiṣṭho lavaṇo 'nurasastathā / (24.1) Par.?
amlena saha saṃyuktaḥ satīkṣṇalavaṇo rasaḥ // (24.2) Par.?
mādhuryaṃ bhajate 'tyarthaṃ tīkṣṇabhāvaṃ vimuñcati / (25.1) Par.?
mādhuryācchamamāpnoti vahnir adbhir ivāplutaḥ // (25.2) Par.?
Qualit¦t der Behandlung
tatra samyagdagdhe vikāropaśamo lāghavam anāsrāvaś ca / (26.1) Par.?
hīnadagdhe todakaṇḍujāḍyāni vyādhivṛddhiś ca / (26.2) Par.?
atidagdhe dāhapākarāgasrāvāṅgamardaklamapipāsāmūrchāḥ syurmaraṇaṃ vā // (26.3) Par.?
kṣāradagdhavraṇaṃ tu yathādoṣaṃ yathāvyādhi copakramet // (27.1) Par.?
nicht anwenden bei ...
atha naite kṣārakṛtyāḥ tadyathā durbalabālasthavirabhīrusarvāṅgaśūnodariraktapittigarbhiṇyṛtumatīpravṛddhajvaripramehirūkṣakṣatakṣīṇatṛṣṇāmūrcchopadrutaklībāpavṛttodvṛttaphalayonayaḥ // (28.1) Par.?
tathā marmasirāsnāyusaṃdhitaruṇāsthisevanīdhamanīgalanābhinakhāntaḥśephaḥsrotaḥsvalpamāṃseṣu ca pradeśeṣv akṣṇoś ca na dadyādanyatra vartmarogāt // (29.1) Par.?
tatra kṣārasādhyeṣvapi vyādhiṣu śūnagātram asthiśūlinam annadveṣiṇaṃ hṛdayasaṃdhipīḍopadrutaṃ ca kṣāro na sādhayati // (30.1) Par.?
bhavati cātra / (31.1) Par.?
viṣāgniśastrāśanimṛtyukalpaḥ kṣāro bhavatyalpamatiprayuktaḥ / (31.2) Par.?
sa dhīmatā samyaganuprayukto rogānnihanyādacireṇa ghorān // (31.3) Par.?
Duration=0.10541605949402 secs.