Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 2, 16.1 yuktā sarvātmanātmānaṃ taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 16.1 yuktā sarvātmanātmānaṃ taṃ devaṃ cintayāmyaham /
GarPur, 1, 2, 46.1 sarvajñānānyahaṃ śambho brahmātmāhamahaṃ śiva /
GarPur, 1, 2, 57.1 yathāhaṃ kīrtanīyo 'tha tathā tvaṃ garuḍātmanā /
GarPur, 1, 4, 6.2 tasmādbhavati cāvyaktaṃ tasmādātmāpi jāyate //
GarPur, 1, 4, 10.2 sraṣṭā sṛjati cātmānaṃ viṣṇuḥ pālyaṃ ca pāti ca //
GarPur, 1, 4, 21.1 sisṛkṣurambhāṃsyetāni svamātmānamayūyujat /
GarPur, 1, 4, 21.2 vyaktātmanas tamomātrād udriktāstatprajāpateḥ //
GarPur, 1, 5, 21.2 tato brahmātmasambhūtaṃ pūrvaṃ svāyaṃbhuvaṃ prabhuḥ //
GarPur, 1, 5, 22.1 ātmānameva kṛtavān prajāpālyaṃ manuṃ hara /
GarPur, 1, 11, 4.2 ahaṃ matastathātmānaṃ dhyānena paricintayet //
GarPur, 1, 11, 18.1 dhyātvā vedādinā paścāt sūryasomānalātmanām /
GarPur, 1, 12, 2.2 oṃ nama iti caturbhujātmanirmāṇam //
GarPur, 1, 12, 11.1 vāgatīte pare tattve ātmānaṃ ca layaṃ nayet /
GarPur, 1, 12, 15.1 aniruddho dvādaśātmā atha ūrdhvam anantakaḥ /
GarPur, 1, 14, 3.1 vāsudevo jagannātho brahmātmāsmyahameva hi /
GarPur, 1, 14, 10.2 mukto buddho 'jaro vyāpī satya ātmāsmyahaṃ śivaḥ //
GarPur, 1, 15, 7.2 ātmā ca paramātmā ca pratyagātmā viyatparaḥ //
GarPur, 1, 15, 34.2 māyātmā māyayā baddho māyayā tu vivarjitaḥ //
GarPur, 1, 15, 62.1 dehātmā cendriyātmā ca ātmā buddhistathaiva ca /
GarPur, 1, 15, 62.1 dehātmā cendriyātmā ca ātmā buddhistathaiva ca /
GarPur, 1, 15, 62.1 dehātmā cendriyātmā ca ātmā buddhistathaiva ca /
GarPur, 1, 15, 62.2 manasaśca tathaivātmā cātmāhaṅkāracetasaḥ //
GarPur, 1, 15, 62.2 manasaśca tathaivātmā cātmāhaṅkāracetasaḥ //
GarPur, 1, 15, 63.1 jāgrataḥ svapataścātmā mahadātmā parastathā /
GarPur, 1, 15, 63.1 jāgrataḥ svapataścātmā mahadātmā parastathā /
GarPur, 1, 15, 63.2 pradhānasya parātmā ca ākāśātmā hy apāṃ tathā //
GarPur, 1, 15, 63.2 pradhānasya parātmā ca ākāśātmā hy apāṃ tathā //
GarPur, 1, 15, 64.1 pṛthivyāḥ paramātmā ca rasasyātmā tathaiva ca /
GarPur, 1, 15, 64.1 pṛthivyāḥ paramātmā ca rasasyātmā tathaiva ca /
GarPur, 1, 15, 64.2 gandhasya paramātmā ca rūpasyātmā parastathā //
GarPur, 1, 15, 64.2 gandhasya paramātmā ca rūpasyātmā parastathā //
GarPur, 1, 15, 65.1 śabdātmā caiva vāgātmā sparśātmā puruṣastathā /
GarPur, 1, 15, 65.1 śabdātmā caiva vāgātmā sparśātmā puruṣastathā /
GarPur, 1, 15, 65.1 śabdātmā caiva vāgātmā sparśātmā puruṣastathā /
GarPur, 1, 15, 65.2 śrotrātmā ca tvagātmā ca jihvāyāḥ paramastathā //
GarPur, 1, 15, 65.2 śrotrātmā ca tvagātmā ca jihvāyāḥ paramastathā //
GarPur, 1, 15, 66.1 ghrāṇātmā caiva hastātmā pādātmā paramastathā /
GarPur, 1, 15, 66.1 ghrāṇātmā caiva hastātmā pādātmā paramastathā /
GarPur, 1, 15, 66.1 ghrāṇātmā caiva hastātmā pādātmā paramastathā /
GarPur, 1, 15, 66.2 upasthasya tathaivātmā pāyvātmā paramastathā //
GarPur, 1, 15, 66.2 upasthasya tathaivātmā pāyvātmā paramastathā //
GarPur, 1, 15, 67.1 indrātmā caiva brahmātmā rudrātmā ca manostathā /
GarPur, 1, 15, 67.1 indrātmā caiva brahmātmā rudrātmā ca manostathā /
GarPur, 1, 15, 67.1 indrātmā caiva brahmātmā rudrātmā ca manostathā /
GarPur, 1, 15, 67.2 dakṣaprajāpaterātmā satyātmā paramastathā //
GarPur, 1, 15, 67.2 dakṣaprajāpaterātmā satyātmā paramastathā //
GarPur, 1, 15, 68.1 īśātmā paramātmā ca raudrātmā mokṣavidyatiḥ /
GarPur, 1, 15, 68.1 īśātmā paramātmā ca raudrātmā mokṣavidyatiḥ /
GarPur, 1, 15, 155.2 jñānātmā caiva dehātmā bhūmā sarveśvareśvaraḥ //
GarPur, 1, 15, 155.2 jñānātmā caiva dehātmā bhūmā sarveśvareśvaraḥ //
GarPur, 1, 16, 14.2 dharmātmane ca pūrvasminyamāyeti ca dakṣiṇe //
GarPur, 1, 18, 14.1 ātmānaṃ devarūpaṃ ca karāṅganyāsakaṃ caret /
GarPur, 1, 18, 14.2 ātmānaṃ pūjayet paścāj jyotīrūpaṃ hṛdabjataḥ //
GarPur, 1, 19, 13.2 ātmanaḥ paramaṃ bījaṃ haṃsākhyaṃ sphaṭikāmalam //
GarPur, 1, 23, 2.1 oṃ hāṃ ātmatattvāya vidyātattvāya hīṃ tathā /
GarPur, 1, 23, 16.1 ātmānaṃ padmasaṃsthaṃ ca hauṃ śivāya tato bahiḥ /
GarPur, 1, 23, 40.1 tanmadhye bhavavṛkṣaṃ ca ātmānaṃ ca vicintayet /
GarPur, 1, 23, 43.2 caturnavatyucchrayaṃ ca ātmānaṃ ca adhomukham //
GarPur, 1, 28, 6.2 aiśvaryaṃ vāyupūrvaṃ ca prakāśātmānamuttare //
GarPur, 1, 28, 7.1 sattvāya prakṛtātmane rajase moharūpiṇe /
GarPur, 1, 30, 3.1 darśayedātmano mudrāṃ śaṅkhacakragadādikām /
GarPur, 1, 30, 3.2 dhyātvātmānaṃ śrīdharākhyaṃ śaṅkhacakragadādharam //
GarPur, 1, 31, 8.2 nyāsaṃ kṛtvātmano mudrāṃ darśayed vijitātmavān //
GarPur, 1, 31, 13.1 ātmapūjāṃ tataḥ kuryād randhapuṣpādibhiḥ śubhaiḥ /
GarPur, 1, 31, 18.1 yathātmani tathā deve nyāsaṃ kurvīta cāditaḥ /
GarPur, 1, 32, 14.1 ātmano hṛdi padme tu dhyāyettu parameśvaram /
GarPur, 1, 32, 14.2 tataḥ saṃkarṣaṇaṃ devamātmānaṃ cintayetprabhum //
GarPur, 1, 32, 20.3 ātmānaṃ vāsudevaṃ ca dhyātvā caiva pareśvaram //
GarPur, 1, 34, 10.2 aṇḍamadhye hayagrīvamātmānaṃ paricintayet //
GarPur, 1, 34, 51.2 namaḥ śāntāya devāya triguṇāyātmane namaḥ //
GarPur, 1, 42, 11.2 dadyādrandhapavitraṃ tu ātmane brahmaṇe hara //
GarPur, 1, 42, 18.1 lalāṭasthaṃ viśvarūpaṃ dhyātvātmānaṃ prapūjayet /
GarPur, 1, 42, 20.1 ātmatattvātmakaṃ paścāddevakākhyaṃ tato 'rcayet /
GarPur, 1, 42, 21.1 oṃ hāṃ ātmatattvāya namaḥ /
GarPur, 1, 42, 21.3 kālātmanā tvayā deva yaddṛṣṭaṃ māmake vidhau //
GarPur, 1, 42, 22.2 sarvātmanātmanā śambho pavitreṇa tvadicchayā //
GarPur, 1, 42, 22.2 sarvātmanātmanā śambho pavitreṇa tvadicchayā //
GarPur, 1, 43, 26.2 vedikāṃ veṣṭayitvā tu ātmānaṃ kalaśaṃ ghṛtam //
GarPur, 1, 44, 2.1 yacchedvāṅmanasaṃ prājñastaṃ yajejjñānamātmani /
GarPur, 1, 44, 2.2 jñānaṃ mahati saṃyacchedya icchejjñānam ātmani //
GarPur, 1, 44, 6.1 ātmānaṃ rathinaṃ viddhi śarīraṃ rathameva tu /
GarPur, 1, 44, 7.1 ātmendriyamanoyukto bhoktetyār manīṣiṇaḥ /
GarPur, 1, 44, 13.2 ātmāhaṃ paramaṃ brahma paramaṃ jyotireva tu //
GarPur, 1, 48, 79.1 ātmānamekataḥ kṛtvā tataḥ pūrṇāṃ pradāpayet /
GarPur, 1, 49, 15.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
GarPur, 1, 49, 36.2 brahmātmacintā dhyānaṃ syāddhāraṇā manaso dhṛtiḥ //
GarPur, 1, 49, 37.2 ahamātmā paraṃ brahma satyaṃ jñānamanantakam //
GarPur, 1, 50, 12.1 vāruṇaṃ cāvagāhaṃ ca mānarsa tvātmavedanam /
GarPur, 1, 50, 13.1 ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ /
GarPur, 1, 50, 16.2 saṃmārjya mantrair ātmānaṃ kuśaiḥ sodakabindubhiḥ //
GarPur, 1, 50, 29.1 nivedayāmi cātmānaṃ namaste jñānarūpiṇe /
GarPur, 1, 50, 68.1 nivedayecca ātmānaṃ viṣṇave 'malatejase /
GarPur, 1, 50, 80.1 bhuñjate cetsa mūḍhātmā tiryagyoniṃ ca gacchati /
GarPur, 1, 51, 33.2 nivārayati pāpātmā tiryagyoniṃ vrajennaraḥ //
GarPur, 1, 67, 3.2 vāmanāḍīṃ tu madhyasthāṃ kārayedātmanastathā //
GarPur, 1, 67, 21.2 vaicchando vāmadevastu yadā vahati cātmani //
GarPur, 1, 83, 69.1 ātmano 'pi mahābuddhirgayāyāṃ tu tilairvinā /
GarPur, 1, 84, 16.1 ātmānaṃ tārayetsadyo daśa pūrvāndaśāparān /
GarPur, 1, 85, 7.2 ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 88, 11.1 ātmanaḥ saṃśayopāyaḥ kriyate kṣaṇamantraṇāt /
GarPur, 1, 88, 12.1 prakṣālyate 'nudivasaṃ ya ātmā niṣparigrahaḥ /
GarPur, 1, 88, 13.2 ātmā tattvajñānatoyaiḥ prakṣālyo niyatendriyaiḥ //
GarPur, 1, 88, 14.2 yuktaṃ prakṣālanaṃ kartumātmano 'pi yatendriyaiḥ /
GarPur, 1, 88, 18.1 evaṃ prakṣālyate prājñairātmā bandhācca rakṣyate /
GarPur, 1, 89, 12.2 ekāgraprayato bhūtvā bhaktinamrātmakandharaḥ //
GarPur, 1, 89, 20.2 ye saṃyatātmabhirnityaṃ saṃtarpyante samādhibhiḥ //
GarPur, 1, 92, 12.2 sarvātmā sarvarūpaśca sarvago grahanāśanaḥ //
GarPur, 1, 92, 16.2 vāsudevo 'hamasmīti ātmā dhyeyo harihariḥ //
GarPur, 1, 93, 8.2 ayaṃ ca paramo dharmo yadyogenātmadarśanam //
GarPur, 1, 94, 15.2 brāhmaṇeṣu caredbhaikṣamanindyeṣvātmavṛttaye //
GarPur, 1, 95, 9.2 sa kāyaḥ pāvayettajjaḥ ṣaḍvaṃśyānātmanā saha //
GarPur, 1, 96, 15.1 svādhyāyamanvahaṃ kuryānna paceccānnamātmane /
GarPur, 1, 96, 25.1 kuryād bhṛtyaiḥ samāyuktaiścintayedātmano hitam /
GarPur, 1, 96, 52.1 deśe 'śucāvātmani ca vidyutstanitasaṃplave /
GarPur, 1, 96, 56.1 viprāhikṣattriyātmāno nāvajñeyāḥ kadācana /
GarPur, 1, 96, 67.1 bhojyānno nāpitaścaiva yaścātmānaṃ nivedayet /
GarPur, 1, 98, 3.2 gṛhṇanpradātāramadho nayatyātmānameva ca //
GarPur, 1, 103, 2.1 prājāpatyaṃ tadante 'pi agnimāropya cātmani /
GarPur, 1, 105, 3.1 lokaḥ prasīdedātmaivaṃ prāyaścittairaghakṣayaḥ /
GarPur, 1, 105, 16.2 ātmano 'rthe kriyārambho madyapastrīniṣevaṇam //
GarPur, 1, 105, 17.2 asacchāstrābhigamanaṃ bhāryātmaparivikrayaḥ //
GarPur, 1, 105, 28.1 ātmatulyaṃ suvarṇaṃ vā dattvā śuddhimiyāddvijaḥ /
GarPur, 1, 106, 7.1 surāpyas tvātmaghātinyo nāśaucodakabhājanāḥ /
GarPur, 1, 109, 1.3 ātmānaṃ satataṃ rakṣeddārairapi dhanairapi //
GarPur, 1, 109, 2.2 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
GarPur, 1, 109, 13.2 anupraviśya medhāvī kṣipramātmavaśaṃ nayet //
GarPur, 1, 109, 19.1 suhṛtsvajanabandhurna buddhiryasya na cātmani /
GarPur, 1, 109, 27.1 na devebhyo na viprebhyo bandhubhyo naiva cātmane /
GarPur, 1, 109, 48.1 ye bālabhāvānna paṭhanti vidyāṃ ye yauvanasthā hy adhanātmadārāḥ /
GarPur, 1, 111, 7.1 abhyarcya viṣṇuṃ dharmātmā gobrāhmaṇahite rataḥ /
GarPur, 1, 111, 8.2 kṣaṇena vibhavo naśyennātmāyattaṃ dhanādikam //
GarPur, 1, 111, 10.2 āyuḥ parisravati bhinnaghaṭādivāmbho loko na cātmahitamācaratīha kaścit //
GarPur, 1, 111, 12.2 ātmavat sarvabhūteṣu yaḥ paśyati sa paṇḍitaḥ //
GarPur, 1, 111, 14.2 rakṣayitvā tu cātmānaṃ yaddhanaṃ taddvijātaye //
GarPur, 1, 111, 23.2 samabuddhiḥ prasannātmā prasannātmā sukhaduḥkhe samo bhavet //
GarPur, 1, 111, 23.2 samabuddhiḥ prasannātmā prasannātmā sukhaduḥkhe samo bhavet //
GarPur, 1, 112, 22.2 paśyan saṃcitam ātmānaṃ punaḥ śatruṃ nipātayet //
GarPur, 1, 113, 18.2 tattadevāntarā bhuṅkte svayamāhitamātmanā //
GarPur, 1, 113, 19.1 ātmanā vihitaṃ duḥkhamātmanā vihitaṃ sukham /
GarPur, 1, 113, 19.1 ātmanā vihitaṃ duḥkhamātmanā vihitaṃ sukham /
GarPur, 1, 113, 57.2 ātmano balivamātrāṇi paśyannapi na paśyati //
GarPur, 1, 113, 61.1 sarvaṃ paravaśaṃ duḥkhaṃ sarvam ātmavaśaṃ sukham /
GarPur, 1, 114, 15.1 nātmacchidraṃ pare dadyādvidyācchidraṃ parasya ca /
GarPur, 1, 114, 23.2 svabhāvam ātmanā gūhedetatsādhorhi lakṣaṇam //
GarPur, 1, 115, 35.1 yo vātmanīha na gurau na ca bhṛtyavarge dīne dayāṃ na kurute na ca mitrakārye /
GarPur, 1, 115, 56.2 tadeva kevalaṃ ślāghyaṃ yasyātmā kriyate stutau //
GarPur, 1, 124, 12.2 pūjāṃ dānaṃ tapo homaṃ kariṣyāmyātmaśaktitaḥ //
GarPur, 1, 131, 16.1 bhaumasya brahmaṇo guptyai tasmai brahmātmane namaḥ /
GarPur, 1, 141, 14.2 ahaṃ buddhau matir jove jīvo 'vyakte tadātmani //
GarPur, 1, 141, 15.1 ātmā pareśvaro viṣṇureko nārāyaṇo naraḥ /
GarPur, 1, 145, 19.1 yudhiṣṭhiro 'pi dharmātmā bhrātṛbhiḥ parivāritaḥ /
GarPur, 1, 147, 2.1 tatsantāpo mohamayaḥ santāpātmāpacārajaḥ /
GarPur, 1, 147, 82.1 āmāśaye yadātmasthe śleṣmapitte hyadhaḥ sthite /
GarPur, 1, 155, 8.1 maraṇādapi pāpātmā gataḥ pāpatarāṃ daśām /
GarPur, 1, 155, 17.2 nivartedyastu madyebhyo jitātmā buddhipūrvakṛt //
GarPur, 1, 158, 25.1 vātāṣṭhīleti sātmānaṃ viṣmūtrānilasargakṛt /
GarPur, 1, 161, 35.2 vardhate tadadho nābherāśu caiti jalātmatām //