Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8173
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
atha yogaṃ pravakṣyāmi bhuktimuktikaraṃ param / (1.2) Par.?
dhyāyibhiḥ procyate dhyeyo dhyānena harirīśvaraḥ // (1.3) Par.?
tacchṛṇuṣva maheśāna sarvapāpavināśanam / (2.1) Par.?
viṣṇuḥ sarveśvaro 'nantaḥ ṣaḍbhirbhūparivarjitaḥ // (2.2) Par.?
vāsudevo jagannātho brahmātmāsmyahameva hi / (3.1) Par.?
dehidehasthito nityaḥ sarvadehavivarjitaḥ // (3.2) Par.?
dehadharmavihīnaśca kṣarākṣaravivarjitaḥ / (4.1) Par.?
ṣaḍvidheṣu sthito draṣṭā śrotā ghrātā hyatīndriyaḥ // (4.2) Par.?
taddharmarahitaḥ sraṣṭā nāmagotravivarjitaḥ / (5.1) Par.?
mantā manaḥsthito devo manasā parivarjitaḥ // (5.2) Par.?
manodharmavihīnaśca vijñānaṃ jñānameva ca / (6.1) Par.?
boddhā buddhisthitaḥ sākṣī sarvajño buddhivarjitaḥ // (6.2) Par.?
buddhidharmavihīnaśca sarvaḥ sarvagato manaḥ / (7.1) Par.?
sarvaprāṇivinirmuktaḥ prāṇadharmavivarjitaḥ // (7.2) Par.?
prāṇaprāṇo mahāśānto bhayena parivarjitaḥ / (8.1) Par.?
ahaṅkārādihīnaśca taddharmaparivarjitaḥ // (8.2) Par.?
tatsākṣī tanniyantā ca paramānandarūpakaḥ / (9.1) Par.?
jāgratsvapnasuṣuptisthastatsākṣī tadvivarjitaḥ // (9.2) Par.?
turīyaḥ paramo dhātā dṛgrūpo guṇavarjitaḥ / (10.1) Par.?
mukto buddho 'jaro vyāpī satya ātmāsmyahaṃ śivaḥ // (10.2) Par.?
evaṃ ye mānavā vijñā dhyāyantīśaṃ paraṃ padam / (11.1) Par.?
prāpnuyuste ca tadrūpaṃ nātra kāryā vicāraṇā // (11.2) Par.?
iti dhyānaṃ samākhyātaṃ tava śaṅkara suvrata / (12.1) Par.?
paṭhedya etatsatataṃ viṣṇulokaṃ sa gacchati // (12.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dhyānayogo nāma caturdaśo 'dhyāyaḥ // (13.1) Par.?
Duration=0.046056032180786 secs.