Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 1.4 mā modoṣiṣṭam ātmānaṃ me pātam /
MS, 1, 3, 2, 1.19 ātmānaṃ me tarpayata /
MS, 1, 3, 35, 1.5 agnihvarebhyas tvā ṛtāyubhyā indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ /
MS, 1, 3, 37, 2.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
MS, 1, 4, 5, 28.0 indriyam evātman dhatte //
MS, 1, 4, 6, 11.0 achinnaṃ srāvayitavyā adbhir vā etad yajamāno 'gner ātmānam antardhatte //
MS, 1, 4, 9, 20.0 bhūr asmākaṃ havyaṃ devānām āśiṣo yajamānasyeti bhūtim evātmana āśāste //
MS, 1, 4, 10, 32.0 indriyam evātman dhatte //
MS, 1, 4, 11, 9.0 yatra vai yajñasyātiriktaṃ kriyate tad yajamānasyātiriktam ātman jāyate //
MS, 1, 4, 11, 13.0 nāsyātiriktam ātman jāyate //
MS, 1, 4, 14, 34.0 śabalaṃ tv asyātman jāyate //
MS, 1, 5, 6, 15.0 atho ātmānam evaitayā yajamānaḥ punīte //
MS, 1, 5, 8, 2.0 saṃ mām āyuṣā varcasā sṛjety ātmanā āśāste //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 5, 9, 10.0 yān vasīyasaḥ śreyasa ātmano bhrātṛvyān abhiprājānīmābhiṣṭān agnes tanūbhir jyotiṣmatībhiḥ parābhāvayāmeti //
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 1, 5, 11, 31.0 ebhyo lokebhya ātmānaṃ paridhatte 'hiṃsāyai //
MS, 1, 5, 11, 52.0 yām eva pura āśiṣam āśāste yāṃ paścāt tām ātman dhatte //
MS, 1, 5, 14, 23.1 āhavanīyenaiva paśūn guptān ātman dhatte //
MS, 1, 5, 14, 26.1 gārhapatyenaiva prajāṃ guptām ātman dhatte //
MS, 1, 5, 14, 28.1 dakṣiṇāgninaivānnaṃ guptam ātman dhatte //
MS, 1, 5, 14, 32.0 ahorātrābhyāṃ caiva mitrāvaruṇābhyāṃ ca gṛhān guptān ātman dhatte //
MS, 1, 6, 1, 10.2 tam ātmani parigṛhṇīmasīha ned eṣo asmān avahāya parāyat //
MS, 1, 6, 4, 56.0 ātmānam eva tena punīte //
MS, 1, 8, 2, 47.0 atho ātmānam evaitayā yajamānaḥ punīte //
MS, 1, 9, 3, 3.0 sa daśahotāraṃ yajñam ātmānaṃ vyadhatta //
MS, 1, 9, 3, 5.0 sa daśadhātmānaṃ vidhāya mithunaṃ kṛtvāyatanam aicchat //
MS, 1, 9, 3, 23.0 tad ya evaṃ veda bhavaty ātmanā //
MS, 1, 9, 3, 28.0 sa vā indram evāntar ātmanāyatanam acāyat //
MS, 1, 9, 5, 22.0 vāk cātmā ca saptahotā //
MS, 1, 9, 5, 33.0 vāce cātmane ca kaṃ saumyo 'dhvara ijyate //
MS, 1, 9, 5, 34.0 na vāco nātmano gṛhe ya evaṃ veda //
MS, 1, 9, 6, 2.0 tapo vai taptvā prajāpatir vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prājāyata //
MS, 1, 9, 6, 5.0 tat tapa eva taptvā vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prajāyate //
MS, 1, 9, 8, 13.0 bhavaty ātmanā //
MS, 1, 9, 8, 34.0 tad ya evaṃ veda bhavaty ātmanā //
MS, 1, 10, 5, 15.0 sa ete mithune payasī ātmann adhattodhanyaṃ ca vahyaṃ ca //
MS, 1, 10, 7, 34.0 ātmā hi varaḥ //
MS, 1, 10, 8, 4.0 ātmā devatā //
MS, 1, 10, 9, 50.0 ātmanā prāśnāti //
MS, 1, 10, 9, 51.0 ātmann eva vājaṃ dhatte //
MS, 1, 10, 10, 10.0 tad vā ātmann evaicchat //
MS, 1, 10, 10, 11.0 sa etat paya ātmano 'dhi niramimīta //
MS, 1, 10, 10, 37.0 yat kāya ātmana evainā varuṇān muñcati //
MS, 1, 10, 15, 21.0 tad ya evaṃ vidvān etam odanaṃ pacati bhavaty ātmanā //
MS, 1, 11, 6, 2.0 saptadaśaḥ puruṣaḥ prājāpatyaś catvāry aṅgāni śirogrīvam ātmā vāk saptamī daśa prāṇāḥ //
MS, 1, 11, 7, 29.0 yam eva vājam udajaiṣus tam ātman dhatte //
MS, 1, 11, 7, 41.0 vīryam evātman dhatte //
MS, 2, 1, 2, 33.0 anannenaivānannam apahatyānnādyam ātman dhatte //
MS, 2, 1, 2, 61.0 tata enaṃ muktvā yāvān evāsyātmā taṃ varuṇān muñcati //
MS, 2, 1, 2, 67.0 etāvān vā ātmā //
MS, 2, 1, 2, 68.0 yāvān evāsyātmā taṃ varuṇāt muktvā //
MS, 2, 1, 3, 49.0 tenaujo vīryam ātmann adhatta //
MS, 2, 1, 5, 10.0 etāvān vā ātmā //
MS, 2, 1, 5, 11.0 yāvān evāsyātmā tāvad asmiṃs tejo dadhāti //
MS, 2, 1, 11, 13.0 vāmadevaś ca vai kusitāyī cājīm ayātām ātmanoḥ //
MS, 2, 2, 5, 21.0 tābhir ātmānaṃ samūhati //
MS, 2, 3, 2, 33.0 tair ātmānam abhisaṃyuṅkte //
MS, 2, 3, 2, 42.0 ātmā devatā //
MS, 2, 3, 2, 45.0 madhyata eva sajātān ātman dhatte //
MS, 2, 3, 3, 21.0 ātmano 'hiṃsāyai //
MS, 2, 3, 5, 22.0 etāvān vā ātmā //
MS, 2, 3, 5, 23.0 yāvān evāsyātmā taṃ varuṇān muktvā //
MS, 2, 3, 5, 60.0 āyur evātman dhatte //
MS, 2, 3, 5, 79.0 daśa hy ātman prāṇāḥ //
MS, 2, 3, 7, 11.0 tair ātmānam abhisamayuṅkta //
MS, 2, 3, 7, 14.0 etair evendriyair vīryair ātmānam abhisaṃyuṅkte //
MS, 2, 3, 9, 24.0 ātmanā peyā //
MS, 2, 3, 9, 25.0 ātmann eva vīryaṃ dhatte //
MS, 2, 4, 2, 30.0 ardhaṃ vai prajāpater ātmano dhairyam āsīd ardhaṃ mālvyam //
MS, 2, 4, 2, 41.0 pāpmanātmānaṃ net saṃsṛjā iti //
MS, 2, 4, 3, 24.0 sa tredhātmānaṃ vinyadhatta //
MS, 2, 5, 3, 27.0 sa vā agninaiva vṛtrasya bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta //
MS, 2, 5, 3, 30.0 agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte //
MS, 2, 5, 3, 59.0 athaindreṇendriyaṃ vīryam ātman dhatte //
MS, 2, 5, 5, 47.0 athaindreṇendriyaṃ vīryam ātman dhatte //
MS, 2, 5, 7, 72.0 anannenaivānannam apahatyānnādyam ātman dhatte //
MS, 2, 5, 9, 36.0 asuryā vācātmānaṃ net saṃsṛjā iti //
MS, 2, 5, 10, 23.0 virāḍ etāny evendriyāṇi vīryāṇy ātman dhitveyaṃ virāḍ asyām eva pratitiṣṭhati //
MS, 2, 7, 2, 11.1 dyaus te pṛṣṭhaṃ pṛthivī sadhastham ātmāntarikṣaṃ samudro yoniḥ /
MS, 2, 7, 8, 4.5 stoma ātmā /
MS, 2, 7, 13, 9.2 ātmā yakṣmasya naśyati purā jīvagṛbho yathā //
MS, 2, 7, 13, 10.2 dhanaṃ saniṣyantīnām ātmānaṃ tava pūruṣa //
MS, 2, 7, 13, 13.1 yās ta āviviśur ātmānaṃ yā ātasthuḥ paruḥ paruḥ /
MS, 2, 8, 3, 2.14 ātmānaṃ me pāhi /
MS, 2, 8, 14, 1.2 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.7 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.12 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 11, 2, 15.0 ātmā ca me tanūś ca me //
MS, 3, 1, 8, 35.0 ātmano 'hiṃsāyai //
MS, 3, 2, 10, 8.0 tasmād dakṣiṇo 'rdha ātmano vīryavattaraḥ //
MS, 3, 2, 10, 54.0 purīṣaṃ madhyam ātmanaḥ //
MS, 3, 2, 10, 55.0 sātmānam evāgniṃ cinute //
MS, 3, 6, 9, 28.0 atho annāya vā etad ātmānaṃ pāvayate //
MS, 3, 6, 9, 48.0 devaḥ savitā vasor vasudāveti savitṛprasūta evaitābhir devatābhir upa pratigṛhṇāty ātmano 'hiṃsāyai //
MS, 3, 9, 6, 4.0 tābhir ātmānam āprīṇīta //
MS, 3, 10, 3, 28.0 ātmaikādaśaḥ //
MS, 3, 11, 8, 4.2 ātmā kṣatram uro mama //
MS, 3, 11, 8, 8.5 prati prāṇeṣu pratitiṣṭhāmy ātman /
MS, 3, 11, 9, 13.1 ātmann upasthe na vṛkasya loma mukhe śmaśrūṇi na vyāghraloma /
MS, 3, 11, 9, 14.1 aṅgair ātmānaṃ bhiṣajā tad aśvinātmānam aṅgaiḥ samadhāt sarasvatī /
MS, 3, 11, 9, 14.1 aṅgair ātmānaṃ bhiṣajā tad aśvinātmānam aṅgaiḥ samadhāt sarasvatī /
MS, 3, 11, 10, 15.3 ātmasani prajāsani kṣetrasani paśusani lokasany abhayasani //