Occurrences

Gopathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 1, 2, 1.0 sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat //
GB, 1, 1, 4, 20.0 tasya ha vā etasya bhagavato 'tharvaṇa ṛṣer yathaiva brahmaṇo lomāni yathāṅgāni yathā prāṇa evam evāsya sarva ātmā samabhavat //
GB, 1, 1, 6, 1.0 sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat //
GB, 1, 1, 6, 2.0 sa ātmata eva trīṃl lokān niramimīta pṛthivīm antarikṣaṃ divam iti //
GB, 1, 1, 12, 1.0 sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat //
GB, 1, 1, 12, 6.0 sa bhūyo 'śrāmyad bhūyo 'tapyad bhūya ātmānaṃ samatapat //
GB, 1, 1, 20, 1.0 tasya vakāramātrayāpaś candramasam atharvavedaṃ nakṣatrāṇy om iti svam ātmānaṃ janad ity aṅgirasām ānuṣṭubhaṃ chanda ekaviṃśaṃ stomaṃ dakṣiṇāṃ diśaṃ śaradam ṛtuṃ mano 'dhyātmaṃ jñānaṃ jñeyam itīndriyāṇy anvabhavat //
GB, 1, 1, 30, 1.0 adhyātmam ātmabhaiṣajyam ātmakaivalyam oṃkāraḥ //
GB, 1, 1, 30, 1.0 adhyātmam ātmabhaiṣajyam ātmakaivalyam oṃkāraḥ //
GB, 1, 1, 30, 2.0 ātmānaṃ nirudhya saṃgamamātrīṃ bhūtārthacintāṃ cintayet //
GB, 1, 1, 39, 33.0 ācamyābhyukṣyātmānam anumantrayata indra jīveti brāhmaṇam //
GB, 1, 2, 4, 18.0 yad upary āste prāṇam eva tadātmano 'dharaṃ kurute yad vāto vahati //
GB, 1, 2, 7, 6.0 yan niṣṭhīvati madhya eva tadātmano niṣṭhīvati //
GB, 1, 2, 7, 7.0 sa cen niṣṭhīved divo nu mām yad atrāpi madhor ahaṃ yad atrāpi rasasya me ity ātmānam anumantrayate //
GB, 1, 2, 9, 10.0 teṣāṃ sarveṣāṃ vedā gatir ātmā pratiṣṭhitāś catasro brahmaṇaḥ śākhāḥ //
GB, 1, 2, 14, 2.0 ātmā devayajanam //
GB, 1, 2, 14, 6.0 tad vā etad ātmā devayajanaṃ yad upavyāyacchamāno vānupavyāyacchamāno vā śarīram adhivasati //
GB, 1, 2, 15, 7.0 etāvān hy ātmā prajāpatinā saṃmitaḥ //
GB, 1, 2, 19, 22.0 ātmānaṃ janayati najityātmānam apitve dadhāti //
GB, 1, 2, 19, 22.0 ātmānaṃ janayati najityātmānam apitve dadhāti //
GB, 1, 2, 20, 5.0 sa ātmānam āpyāyyaitaṃ payo 'dhok //
GB, 1, 2, 20, 6.0 tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot //
GB, 1, 2, 20, 7.0 sa dvitīyam ātmānam āpyāyyaitaṃ ghṛtam adhok //
GB, 1, 2, 20, 8.0 tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot //
GB, 1, 2, 20, 9.0 sa tṛtīyam ātmānam āpyāyyaitad idaṃ viśvaṃ vikṛtam annādyam adhok //
GB, 1, 2, 20, 10.0 tam imaṃ brāhmaṇaṃ darśayitvātmany ajuhot //
GB, 1, 2, 20, 11.0 sa caturtham ātmānam āpyāyyaitena brāhmaṇasya jāyāṃ virājam apaśyat //
GB, 1, 2, 20, 13.0 sātmā apitvam abhavat //
GB, 1, 2, 21, 28.0 cakṣur eva tad ātmani dhatte //
GB, 1, 2, 21, 32.0 tasyātmann adhatta //
GB, 1, 2, 22, 7.0 tena sunvanty ṛṣayo 'ntata striyaḥ kevala ātmany avārundhata bāhyā ubhayena sunvanti //
GB, 1, 3, 10, 10.0 havīṃṣy ātmā //
GB, 1, 3, 13, 36.0 ānaḍuhenaiva śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādya vāta ā vātu bheṣajam iti sūktenātmany eva juhuyāt //
GB, 1, 3, 19, 9.0 yad ātmany eva juhvati na parasmin //
GB, 1, 3, 19, 10.0 evaṃ hātharvaṇānām odanasavānām ātmany eva juhvati na parasmin //
GB, 1, 3, 19, 12.0 yad ātmanaś ca pareṣāṃ ca nāmāni na gṛhṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gṛhyante //
GB, 1, 3, 19, 12.0 yad ātmanaś ca pareṣāṃ ca nāmāni na gṛhṇāty evaṃ ha tasminnāsād ātmanaś caiva pareṣāṃ ca nāmāni na gṛhyante //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 1, 4, 7, 19.0 sa ya evam etad agniṣṭomasya janma vedāgniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 8, 57.0 agniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 9, 19.0 sa ya evam etat saṃvatsarasya janma veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 10, 51.0 saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 4, 18, 4.0 ātmā vai saṃvatsarasya viṣuvān aṅgāni pakṣau //
GB, 1, 4, 18, 5.0 yatra vā ātmā tat pakṣau //
GB, 1, 4, 18, 6.0 yatra vai pakṣau tad ātmā //
GB, 1, 4, 18, 7.0 na vā ātmā pakṣāv atiricyate //
GB, 1, 4, 18, 8.0 no pakṣāv ātmānam atiricyete iti //
GB, 1, 4, 19, 4.0 ātmā vai saṃvatsarasya viṣuvān aṅgāni māsāḥ //
GB, 1, 4, 19, 5.0 yatra vā ātmā tad aṅgāni //
GB, 1, 4, 19, 6.0 yatrāṅgāni tad ātmā //
GB, 1, 4, 19, 7.0 na vā ātmāṅgāny atiricyate no 'ṅgāny ātmānam atiricyanta iti //
GB, 1, 4, 19, 7.0 na vā ātmāṅgāny atiricyate no 'ṅgāny ātmānam atiricyanta iti //
GB, 1, 5, 3, 30.0 ātmā viṣuvān //
GB, 1, 5, 4, 32.0 sa itaḥ sa ito 'bhiplavaḥ sa ita ātmā pṛṣṭhyaḥ //
GB, 1, 5, 4, 36.0 tiṣṭhatīvātmanā //
GB, 1, 5, 6, 8.0 sa ya evam etāṃ saṃvatsarasya samatāṃ veda saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 7, 19.0 sa ya evam etān yajñakramān veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 8, 23.0 vācaṃ ha vai hotre prāyacchat prāṇam adhvaryave cakṣur udgātre mano brahmaṇe 'ṅgāni hotrakebhya ātmānaṃ sadasyebhyaḥ //
GB, 1, 5, 8, 24.0 evam ānantyam ātmānaṃ dattvānantyam āśnuta //
GB, 1, 5, 8, 25.0 tad yā dakṣiṇā ānayat tābhir ātmānaṃ niṣkrīṇīya //
GB, 1, 5, 8, 26.0 tasmād etena jyotiṣṭomenāgniṣṭomenātmaniṣkrayaṇena sahasradakṣiṇena pṛṣṭhaśamanīyena tvareta //
GB, 1, 5, 8, 27.0 yo hyaniṣṭvā pṛṣṭhaśamanīyena praityātmānaṃ so 'niṣkrīya praitīti brāhmaṇam //
GB, 1, 5, 9, 22.0 sa ya evam etāṃ saṃvatsare yajñakratūnām apītiṃ veda yajñena sātmā saloko bhūtvā devān apyetīti brāhmaṇam //
GB, 1, 5, 23, 11.2 aṣṭau śatāni nava cākṣarāṇy etāvān ātmā paramaḥ prajāpateḥ //
GB, 2, 1, 1, 15.0 paridhīn paridhatte yajñasya sātmatvāya //
GB, 2, 1, 3, 2.0 ātmāsyātmann ātmānaṃ me mā hiṃsīḥ svāheti //
GB, 2, 1, 3, 2.0 ātmāsyātmann ātmānaṃ me mā hiṃsīḥ svāheti //
GB, 2, 1, 3, 2.0 ātmāsyātmann ātmānaṃ me mā hiṃsīḥ svāheti //
GB, 2, 1, 3, 3.0 annaṃ vai sarveṣāṃ bhūtānām ātmā tenaivainacchamayāṃcakāra //
GB, 2, 1, 7, 8.0 sa ya evaṃ vidvān etam odanaṃ pacati bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 1, 7, 10.0 so 'manyatātmānam antaragām iti //
GB, 2, 1, 7, 12.0 tam ātmane bhāgaṃ niravapat //
GB, 2, 1, 22, 13.0 sukham eva tad adhy ātman dhatte //
GB, 2, 1, 26, 22.0 ātmā mahāhaviḥ //
GB, 2, 2, 1, 3.0 ya etam aindrāgnaṃ paśuṃ ṣaṣṭhe ṣaṣṭhe māsa ālabhate tenaivendrāgnibhyāṃ grasitam ātmānaṃ niravadayate //
GB, 2, 2, 1, 6.0 prāṇāpānāv evātmani dhatte //
GB, 2, 2, 2, 10.0 bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 2, 3, 15.0 ojiṣṭhaṃ hi te tad ātmanaḥ samavādyanta //
GB, 2, 2, 6, 33.0 ātmā vai sa yajñasyeti vijñāyate //
GB, 2, 2, 11, 10.0 sa ya evaṃ vidvāṃs tira upary asurebhyo yajñaṃ tanute bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati //
GB, 2, 2, 19, 3.0 agnir vai draṣṭā tasmā u evātmānaṃ paridadāti //
GB, 2, 2, 19, 7.0 tasmā u evātmānaṃ paridadāti //
GB, 2, 2, 19, 11.0 tasmā u evātmānaṃ paridadāti //
GB, 2, 2, 19, 15.0 tasmā u evātmānaṃ paridadāti //
GB, 2, 3, 3, 10.0 riṇakty ātmānaṃ riṇakti yajamānam //
GB, 2, 3, 6, 4.0 vācaṃ caiva tat prāṇāpānau ca hotātmani pratiṣṭhāpayati //
GB, 2, 3, 6, 7.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīr ity ātmānaṃ pratyabhimṛśati //
GB, 2, 4, 7, 12.0 sarvam evainaṃ sātmānaṃ saṃbharati //
GB, 2, 4, 9, 23.0 ayaṃ te yonir ity ātmann agnīn samāropayet //
GB, 2, 4, 10, 22.0 tad yad enaṃ paścād astam ayatīti manyante 'hna eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 4, 10, 25.0 tad yad enaṃ purastād udayatīti manyante rātrer eva tad antaṃ gatvāthātmānaṃ viparyasyate //
GB, 2, 5, 14, 20.0 ātmā vai hotāṅgāni hotrakāḥ //
GB, 2, 6, 7, 40.0 yad v eva śilpāny ātmasaṃskṛtir vai śilpāni //
GB, 2, 6, 7, 41.0 ātmānam evāsya tat saṃskurvanti //