Occurrences

Taittirīyabrāhmaṇa

Taittirīyabrāhmaṇa
TB, 1, 1, 2, 6.5 ojo balam indriyaṃ vīryam ātman dhatte /
TB, 1, 1, 6, 3.10 yathātmā syāt //
TB, 1, 1, 6, 4.6 nātmā /
TB, 1, 1, 6, 4.9 yajñasya sātmatvāya /
TB, 1, 1, 10, 1.4 sa ātman vīryam apaśyat /
TB, 1, 1, 10, 4.1 tām ātmano 'dhi nirmimīte /
TB, 1, 2, 1, 7.9 sātmā agne sahṛdayo bhaveha /
TB, 1, 2, 1, 17.9 ātmā vo astu saṃpriyaḥ /
TB, 1, 2, 1, 22.1 yas ta ātmā paśuṣu praviṣṭaḥ /
TB, 1, 2, 6, 4.1 pañcaviṃśa ātmā bhavati /
TB, 1, 2, 6, 4.6 sarveṇa hy ātmanātmanvī /
TB, 1, 2, 6, 4.9 ātman hy aṅgāni baddhāni /
TB, 2, 1, 4, 8.1 ātmano gopīthāya /
TB, 2, 1, 4, 8.8 tasmād dakṣiṇo 'rdha ātmano vīryavattaraḥ /
TB, 2, 1, 5, 11.12 bhavaty ātmanā /
TB, 2, 1, 6, 5.3 so 'mum ādityam ātmano niramimīta /
TB, 2, 2, 3, 4.2 ta ātmann indram apaśyan /
TB, 2, 2, 4, 1.3 tena daśadhātmānaṃ vidhāya /
TB, 2, 2, 4, 6.1 suvarṇa ātmanā bhavati /
TB, 2, 2, 5, 4.6 amṛtam evātman dhatte /
TB, 2, 2, 5, 5.3 ātmana evaiṣā parīttiḥ /
TB, 2, 2, 7, 2.6 sa ātmann indram apaśyat /
TB, 2, 2, 8, 2.4 yaśa evātman dhatte /
TB, 2, 2, 8, 3.1 indriyam evātman dhatte /
TB, 2, 3, 2, 1.2 ātmānam eva samindhe /
TB, 2, 3, 2, 1.5 ātmano 'nārtyai /
TB, 2, 3, 4, 1.4 tena vai so 'rdham indriyasyātmann upādhatta /
TB, 2, 3, 4, 1.5 ardham indriyasyātmann upādhatte /
TB, 2, 3, 4, 2.2 tena vai sa tṛtīyam indriyasyātmann upādhatta /
TB, 2, 3, 4, 2.3 tṛtīyam indriyasyātmann upādhatte /
TB, 2, 3, 4, 2.10 tena vai sa caturtham indriyasyātmann upādhatta //
TB, 2, 3, 4, 3.1 caturtham indriyasyātmann upādhatte /
TB, 2, 3, 4, 3.8 tena vai sa pañcamam indriyasyātmann upādhatta /
TB, 2, 3, 4, 3.9 pañcamam indriyasyātmann upādhatte /
TB, 2, 3, 4, 4.6 tena vai sa ṣaṣṭham indriyasyātmann upādhatta /
TB, 2, 3, 4, 4.7 ṣaṣṭham indriyasyātmann upādhatte /
TB, 2, 3, 4, 5.4 tena vai sa saptamam indriyasyātmann upādhatta /
TB, 2, 3, 4, 5.5 saptamam indriyasyātmann upādhatte /
TB, 2, 3, 4, 6.2 tena vai so 'ṣṭamam indriyasyātmann upādhatta /
TB, 2, 3, 4, 6.3 aṣṭamam indriyasyātmann upādhatte /
TB, 2, 3, 6, 1.3 ātman hā3 ity ahvayat /
TB, 2, 3, 6, 4.7 tat sarvam ātmānam aparivargam upauhat /
TB, 2, 3, 7, 1.6 sa etāṃś caturhotṝn ātmasparaṇān apaśyat /
TB, 2, 3, 7, 1.8 tair vai sa ātmānam aspṛṇot /
TB, 2, 3, 7, 2.1 kusindhaṃ cātmanaḥ spṛṇoti /
TB, 2, 3, 7, 2.6 catvāri cātmano 'ṅgāni spṛṇoti /
TB, 2, 3, 7, 3.1 tāni cātmanaḥ spṛṇoti /
TB, 2, 3, 7, 3.8 tāni cātmanaḥ spṛṇoti /
TB, 2, 3, 7, 4.3 sapta cātmanaḥ śīrṣaṇyān prāṇān spṛṇoti /
TB, 2, 3, 7, 4.10 sarvaṃ cātmānam aparivargaṃ spṛṇoti /
TB, 2, 3, 11, 1.3 sam ātmanā padyeyeti /
TB, 2, 3, 11, 1.4 ātmann ātmann ity āmantrayata /
TB, 2, 3, 11, 1.4 ātmann ātmann ity āmantrayata /
TB, 2, 3, 11, 2.1 ātmann ātmann ity āmantrayata /
TB, 2, 3, 11, 2.1 ātmann ātmann ity āmantrayata /
TB, 2, 3, 11, 2.8 ātmann ātmann ity āmantrayata /
TB, 2, 3, 11, 2.8 ātmann ātmann ity āmantrayata /
TB, 2, 3, 11, 3.5 ātmann ātmann ity āmantrayata /
TB, 2, 3, 11, 3.5 ātmann ātmann ity āmantrayata /
TB, 2, 3, 11, 4.2 ātmann ātmann ity āmantrayata /
TB, 2, 3, 11, 4.2 ātmann ātmann ity āmantrayata /