Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kṛṣṇāmṛtamahārṇava
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 60, 60.1 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarātmaja /
MBh, 1, 95, 7.3 tvaṃ vai sadṛśanāmāsi yuddhaṃ dehi nṛpātmaja /
MBh, 1, 123, 52.1 paśyasyenaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja /
MBh, 3, 19, 12.1 dārukātmaja maivaṃ tvaṃ punaḥ kārṣīḥ kathaṃcana /
MBh, 3, 19, 33.1 na yuktaṃ bhavatā tyaktuṃ saṃgrāmaṃ dārukātmaja /
MBh, 3, 205, 22.1 ahaṃ hi brāhmaṇaḥ pūrvam āsaṃ dvijavarātmaja /
MBh, 3, 221, 76.3 vaśagāś ca bhaviṣyanti surās tava surātmaja //
MBh, 3, 241, 6.3 krośatas tava rājendra sasainyasya nṛpātmaja //
MBh, 3, 251, 11.1 pādyaṃ pratigṛhāṇedam āsanaṃ ca nṛpātmaja /
MBh, 3, 281, 65.1 viśrānto 'si mahābhāga vinidraś ca nṛpātmaja /
MBh, 3, 281, 71.2 śvas te sarvaṃ yathāvṛttam ākhyāsyāmi nṛpātmaja //
MBh, 3, 282, 29.1 saṃtāpitaḥ pitā mātā vayaṃ caiva nṛpātmaja /
MBh, 4, 38, 13.2 kathaṃ tvā ninditaṃ karma kārayeyaṃ nṛpātmaja //
MBh, 4, 40, 13.2 samāptavratam uttīrṇaṃ viddhi māṃ tvaṃ nṛpātmaja //
MBh, 4, 64, 24.2 vyāyāmena parīpsasva jīvitaṃ kauravātmaja //
MBh, 5, 103, 34.1 tad alaṃ te virodhena śamaṃ gaccha nṛpātmaja /
MBh, 5, 110, 1.2 garutman bhujagendrāre suparṇa vinatātmaja /
MBh, 5, 110, 14.2 tannivarta mahān kālo gacchato vinatātmaja //
MBh, 5, 119, 7.2 mānena bhraṣṭaḥ svargaste nārhastvaṃ pārthivātmaja /
MBh, 5, 133, 26.2 nuded vṛddhisamṛddhī sa pratikūle nṛpātmaja //
MBh, 5, 190, 6.3 śrutvedānīṃ prapadyethāḥ svakāryaṃ pṛṣatātmaja //
MBh, 5, 193, 51.2 śapto vaiśravaṇenāsmi tvatkṛte pārthivātmaja /
MBh, 6, 61, 44.2 bhūtabhavyabhavannātha jaya saumyātmajātmaja //
MBh, 7, 134, 5.2 tavaitat kṣamyate 'smābhiḥ sūtātmaja sudurmate /
MBh, 7, 165, 50.2 jīvantam ānayācāryaṃ mā vadhīr drupadātmaja //
MBh, 12, 106, 24.2 śakyā viṣahatā kartuṃ naklībena nṛpātmaja //
MBh, 13, 18, 6.2 labdhaṃ putraśataṃ śarvāt purā pāṇḍunṛpātmaja //
MBh, 14, 78, 25.1 sādhu sādhu mahābāho vatsa citrāṅgadātmaja /
Rāmāyaṇa
Rām, Bā, 26, 8.1 pradīpte naraśārdūla prayacchāmi nṛpātmaja /
Rām, Bā, 26, 14.1 asiratnaṃ mahābāho dadāmi nṛvarātmaja /
Rām, Bā, 26, 17.2 saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja //
Rām, Bā, 26, 20.2 gṛhāṇa paramodārān kṣipram eva nṛpātmaja //
Rām, Bā, 50, 8.1 api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja /
Rām, Bā, 50, 9.1 api śāntena manasā gurur me kuśikātmaja /
Rām, Bā, 56, 5.1 jitā rājarṣilokās te tapasā kuśikātmaja /
Rām, Bā, 64, 26.2 aprameyā guṇāś caiva nityaṃ te kuśikātmaja //
Rām, Ay, 64, 4.2 daśakoṭyas tu sampūrṇās tathaiva ca nṛpātmaja //
Rām, Ay, 73, 4.2 pratīkṣate tvāṃ svajanaḥ śreṇayaś ca nṛpātmaja //
Rām, Ay, 73, 16.1 anuttamaṃ tad vacanaṃ nṛpātmaja prabhāṣitaṃ saṃśravaṇe niśamya ca /
Rām, Ay, 100, 9.1 rājabhogān anubhavan mahārhān pārthivātmaja /
Rām, Ār, 28, 16.1 prākṛtān rākṣasān hatvā yuddhe daśarathātmaja /
Rām, Ār, 29, 32.1 tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā daśarathātmaja /
Rām, Ār, 61, 7.2 deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja //
Rām, Ki, 17, 39.1 dṛśyamānas tu yudhyethā mayā yudhi nṛpātmaja /
Rām, Ki, 29, 23.2 visṛjya salilaṃ meghāḥ pariśrāntā nṛpātmaja //
Rām, Ki, 29, 30.1 anyonyabaddhavairāṇāṃ jigīṣūṇāṃ nṛpātmaja /
Rām, Ki, 29, 31.1 iyaṃ sā prathamā yātrā pārthivānāṃ nṛpātmaja /
Rām, Ki, 29, 43.2 tvatsahāyasya me vīra na cintā syān nṛpātmaja //
Rām, Ki, 45, 16.1 tataḥ parvatam āsādya ṛśyamūkaṃ nṛpātmaja /
Rām, Su, 36, 50.2 jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja /
Rām, Su, 38, 10.2 māsād ūrdhvaṃ na jīviṣye tvayā hīnā nṛpātmaja //
Rām, Su, 63, 23.1 jīvitaṃ dhārayiṣyāmi māsaṃ daśarathātmaja /
Rām, Yu, 15, 6.1 na kāmānna ca lobhād vā na bhayāt pārthivātmaja /
Rām, Yu, 73, 29.1 yudhyasva yadi śūro 'si rāvaṇātmaja durmate /
Rām, Yu, 109, 8.2 ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja //
Rām, Utt, 4, 30.1 umayāpi varo datto rākṣasīnāṃ nṛpātmaja /
Daśakumāracarita
DKCar, 1, 1, 77.1 sā karayugena bāṣpajalam unmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocad dvijātmaja rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśam enam āgacchat /
Liṅgapurāṇa
LiPur, 1, 105, 15.1 tavāvatāro daityānāṃ vināśāya mamātmaja /
LiPur, 2, 21, 47.1 nivṛttyā rudraparyantamaṇḍamaṇḍodbhavātmaja /
Matsyapurāṇa
MPur, 58, 8.1 nava saptātha vā pañca nātiriktā nṛpātmaja /
Viṣṇupurāṇa
ViPur, 1, 7, 32.1 raudrāṇy etāni rūpāṇi viṣṇor munivarātmaja /
ViPur, 1, 11, 42.2 anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja /
ViPur, 1, 20, 25.3 anyaṃ ca te varaṃ dadmi vriyatām asurātmaja //
Bhāgavatapurāṇa
BhāgPur, 3, 7, 26.2 upary adhaś ca ye lokā bhūmer mitrātmajāsate //
BhāgPur, 4, 8, 53.1 japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja /
BhāgPur, 4, 25, 55.2 mohaṃ prasādaṃ harṣaṃ vā yāti jāyātmajodbhavam //
BhāgPur, 11, 7, 36.1 yato yad anuśikṣāmi yathā vā nāhuṣātmaja /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 23.2 anārādhitagovindair naraiḥ sthānaṃ nṛpātmaja /
Haribhaktivilāsa
HBhVil, 1, 129.2 japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja /
HBhVil, 5, 443.2 pūjā ca vihitā tasya pratimāyāṃ nṛpātmaja /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 58, 3.2 dattvā tu vidhivaddānaṃ brāhmaṇebhyo nṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 60, 83.2 śrute yasya prabhāve na jāyate yannṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 85, 61.1 papāta puṣpavṛṣṭistu sādhu sādhu nṛpātmaja /
SkPur (Rkh), Revākhaṇḍa, 97, 4.2 pīḍito vṛddhabhāvena akalpo 'haṃ nṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 97, 9.2 tasyotpattiṃ samāsena kathayāmi nṛpātmaja //
SkPur (Rkh), Revākhaṇḍa, 103, 93.1 candramā iti vikhyātaḥ somarūpo nṛpātmaja /