Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 43.2 daśajyotiḥ śatajyotiḥ sahasrajyotir ātmavān //
MBh, 1, 5, 6.14 viharasyātmavān putro vatsaścādhirathaḥ smṛtaḥ /
MBh, 1, 8, 11.2 babhūva kila dharmātmā madanānugatātmavān //
MBh, 1, 45, 14.2 jitendriyaścātmavāṃśca medhāvī vṛddhasevitaḥ //
MBh, 1, 94, 14.1 dharmabrahmottare rājye śaṃtanur vinayātmavān /
MBh, 1, 96, 46.3 satyavatyā saha mithaḥ kṛtvā niścayam ātmavān //
MBh, 1, 116, 18.1 rakṣyamāṇo mayā nityaṃ vīraḥ satatam ātmavān /
MBh, 2, 5, 89.2 puṇḍarīkāṃśca kārtsnyena yatase kartum ātmavān //
MBh, 2, 12, 22.1 sa tu rājā mahāprājñaḥ punar evātmanātmavān /
MBh, 2, 20, 34.1 nātmanātmavatāṃ mukhya iyeṣa madhusūdanaḥ /
MBh, 3, 6, 19.2 saṃvardhayan stokam ivāgnim ātmavān sa vai bhuṅkte pṛthivīm eka eva //
MBh, 3, 25, 21.2 viveśa dharmātmavatāṃ variṣṭhas triviṣṭapaṃ śakra ivāmitaujāḥ //
MBh, 3, 30, 50.1 etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ /
MBh, 3, 183, 32.1 pradāya ca dhanaṃ prītaḥ putrebhyaḥ prayatātmavān /
MBh, 3, 205, 20.2 kāmayā brūhi me tathyaṃ sarvaṃ tvaṃ prayatātmavān //
MBh, 3, 264, 4.2 ātmavantam iva vyādhiḥ puruṣaṃ vṛddhaśīlinam //
MBh, 3, 281, 23.1 nānātmavantastu vane caranti dharmaṃ ca vāsaṃ ca pariśramaṃ ca /
MBh, 4, 10, 13.1 tathā sa satreṇa dhanaṃjayo 'vasat priyāṇi kurvan saha tābhir ātmavān /
MBh, 5, 13, 18.2 vijvaraḥ pūtapāpmā ca vāsavo 'bhavad ātmavān //
MBh, 5, 33, 99.2 dadātyamitreṣvapi yācitaḥ saṃs tam ātmavantaṃ prajahatyanarthāḥ //
MBh, 5, 34, 44.1 gatir ātmavatāṃ santaḥ santa eva satāṃ gatiḥ /
MBh, 5, 35, 60.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
MBh, 5, 53, 4.1 pitā śreṣṭhaḥ suhṛd yaśca samyak praṇihitātmavān /
MBh, 5, 94, 33.1 kṛtaprajño vītalobho nirahaṃkāra ātmavān /
MBh, 5, 122, 13.1 prājñaiḥ śūrair mahotsāhair ātmavadbhir bahuśrutaiḥ /
MBh, 5, 127, 44.1 śrīmadbhir ātmavadbhir hi buddhimadbhir jitendriyaiḥ /
MBh, 6, BhaGī 2, 45.2 nirdvaṃdvo nityasattvastho niryogakṣema ātmavān //
MBh, 6, BhaGī 4, 41.2 ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya //
MBh, 6, BhaGī 12, 11.2 sarvakarmaphalatyāgaṃ tataḥ kuru yatātmavān //
MBh, 7, 9, 72.2 nārāyaṇo raṇe nātho divyo divyātmavān prabhuḥ //
MBh, 7, 41, 14.2 uvāca praṇato rudraṃ prāñjalir niyatātmavān //
MBh, 8, 22, 43.2 samyag dharmānuraktasya siddhir ātmavato yathā //
MBh, 8, 60, 21.2 nirudyamās tasthur amitramardanā yathendriyārthātmavatā parājitāḥ //
MBh, 9, 50, 2.1 tatrāpyupaspṛśya balo dattvā dānāni cātmavān /
MBh, 10, 7, 51.2 havir ātmavataścātmā tasmin bhārata karmaṇi //
MBh, 10, 9, 20.2 balinaḥ kṛtino nityaṃ sa ca pāpātmavānnṛpa //
MBh, 12, 61, 4.1 sadāro vāpyadāro vā ātmavān saṃyatendriyaḥ /
MBh, 12, 82, 3.3 apaṇḍito vāpi suhṛt paṇḍito vāpi nātmavān //
MBh, 12, 84, 14.1 kulīnaḥ satyasampannastitikṣur dakṣa ātmavān /
MBh, 12, 100, 8.2 tasmād ātmavatā nityaṃ sthātavyaṃ raṇamūrdhani //
MBh, 12, 120, 33.2 saṃcayānuvisargī syād rājā śāstravid ātmavān //
MBh, 12, 120, 51.2 guṇeṣu dṛṣṭān acirād ihātmavān sato 'bhisaṃdhāya nihanti śātravān //
MBh, 12, 142, 17.2 sā nyāyyātmavatā nityaṃ tvadvidhenābhivartitum //
MBh, 12, 172, 29.2 upaśamarucir ātmavān praśānto vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 174, 6.2 kṣemyam ātmavatāṃ mārgam āsthitā hastadakṣiṇam //
MBh, 12, 194, 22.1 yato jagat sarvam idaṃ prasūtaṃ jñātvātmavanto vyatiyānti yat tat /
MBh, 12, 196, 7.1 tadvad bhūteṣu bhūtātmā sūkṣmo jñānātmavān asau /
MBh, 12, 197, 15.2 prāpnotyayaṃ karmaphalaṃ pravṛddhaṃ dharmam ātmavān //
MBh, 12, 205, 28.2 tat sarvaṃ dehināṃ bījaṃ sarvam ātmavataḥ samam //
MBh, 12, 205, 29.1 tasmād ātmavatā varjyaṃ rajaśca tama eva ca /
MBh, 12, 208, 16.1 jñānadagdhaparikleśaḥ prayogaratir ātmavān /
MBh, 12, 208, 17.1 dhṛtimān ātmavān buddhiṃ nigṛhṇīyād asaṃśayam /
MBh, 12, 213, 12.2 suvṛttaḥ śīlasampannaḥ prasannātmātmavān budhaḥ /
MBh, 12, 213, 18.3 kālākāṅkṣī carel lokānnirapāya ivātmavān //
MBh, 12, 215, 34.2 ārjavenāpramādena prasādenātmavattayā /
MBh, 12, 224, 67.2 ātmavatsu tapovatsu śrutavatsu pratiṣṭhitaḥ //
MBh, 12, 227, 6.1 dhṛtimān apramattaśca dānto dharmavid ātmavān /
MBh, 12, 227, 28.1 dhṛtimān apramattaśca dānto dharmavid ātmavān /
MBh, 12, 232, 33.2 aṇor aṇīyo mahato mahattaraṃ tadātmanā paśyati yukta ātmavān //
MBh, 12, 250, 13.1 prasasāda kila brahmā svayam evātmanātmavān /
MBh, 12, 276, 40.2 prabrūyād brahmaṇo dharmaṃ tyajet taṃ deśam ātmavān //
MBh, 12, 276, 48.2 kuṭumbinām agrabhujastyajet tad rāṣṭram ātmavān //
MBh, 12, 276, 52.2 svasthacitto vaset tatra kṛtakṛtya ivātmavān //
MBh, 12, 291, 39.1 sa eva hṛdi sarvāsu mūrtiṣvātiṣṭhate ''tmavān /
MBh, 12, 293, 28.2 sopahāsātmatām eti yasmāccaivātmavān api //
MBh, 12, 337, 3.2 jajñe bahujñaṃ param atyudāraṃ yaṃ dvīpamadhye sutam ātmavantam /
MBh, 13, 27, 4.2 aṅgirā gautamo 'gastyaḥ sumatiḥ svāyur ātmavān //
MBh, 13, 27, 94.2 śiṣṭāśrayām amṛtāṃ brahmakāntāṃ gaṅgāṃ śrayed ātmavān siddhikāmaḥ //
MBh, 13, 34, 27.2 brāhmaṇānumate tiṣṭhet puruṣaḥ śucir ātmavān //
MBh, 13, 64, 9.2 ghṛtaṃ dadyād dvijātibhyaḥ puruṣaḥ śucir ātmavān //
MBh, 13, 74, 39.2 na ca paśyeta narakaṃ guruśuśrūṣur ātmavān //
MBh, 13, 79, 17.3 vyasṛjata niyatātmavān dvijebhyaḥ subahu ca godhanam āptavāṃśca lokān //
MBh, 13, 117, 13.2 yad ahiṃsraṃ bhavet karma tat kuryād ātmavānnaraḥ //
MBh, 13, 117, 31.2 tasmāt prāṇiṣu sarveṣu dayāvān ātmavān bhavet //
MBh, 13, 120, 4.1 pāhi sarvāḥ prajāḥ samyak śubhāśubhavid ātmavān /
MBh, 13, 120, 5.1 ātmavān bhava suprītaḥ svadharmacaraṇe rataḥ /
MBh, 13, 135, 22.2 anuttamo durādharṣaḥ kṛtajñaḥ kṛtir ātmavān //
MBh, 14, 19, 19.1 saṃyataḥ satataṃ yukta ātmavān vijitendriyaḥ /
MBh, 14, 50, 23.2 sukhopacayam avyaktaṃ praviśantyātmavattayā //
MBh, 15, 12, 2.2 tuṣṭapuṣṭabalaḥ śatrur ātmavān iti ca smaret //
MBh, 15, 28, 6.1 viduraḥ kimavasthaśca bhrātuḥ śuśrūṣur ātmavān /