Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 29, 4.1 agnipraveśād brahmalokaḥ //
Mahābhārata
MBh, 13, 57, 16.2 agnipraveśe niyataṃ brahmaloko vidhīyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 118.2 agnipraveśaṃ kurvīta tathedaṃ naś cikīrṣitam //
Divyāvadāna
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Kūrmapurāṇa
KūPur, 2, 27, 37.2 agnipraveśamanyad vā brahmārpaṇavidhau sthitaḥ //
KūPur, 2, 38, 21.1 agnipraveśe 'tha jale athavānaśane kṛte /
KūPur, 2, 39, 49.1 agnipraveśaṃ yaḥ kuryāt somatīrthe narādhipa /
Liṅgapurāṇa
LiPur, 1, 91, 34.1 agnipraveśaṃ kurute svapnānte yastu mānavaḥ /
Kathāsaritsāgara
KSS, 3, 2, 116.1 agnipraveśaḥ kāryo me rājño hṛdayaśuddhaye /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 46.2 agnipraveśaṃ yaḥ kuryād bhaktyā hyamarakaṇṭake //
SkPur (Rkh), Revākhaṇḍa, 29, 29.1 agnipraveśaṃ yaḥ kuryāt tasmiṃs tīrthe nareśvara /
SkPur (Rkh), Revākhaṇḍa, 34, 19.1 agnipraveśaṃ yaḥ kuryāttasmiṃs tīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 37, 18.2 agnipraveśaṃ yaḥ kuryāt tasmiṃs tīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 38, 74.1 agnipraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 82, 3.2 agnipraveśaṃ kurute sa gacchedagnisāmyatām //
SkPur (Rkh), Revākhaṇḍa, 122, 37.1 agnipraveśaṃ yaḥ kuryājjale vā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 124, 2.1 agnipraveśaśca jale 'thavā mṛtyuranāśake /
SkPur (Rkh), Revākhaṇḍa, 156, 31.2 agnipraveśaṃ yaḥ kuryācchuklatīrthe samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 74.1 agnipraveśaṃ yaḥ kuryāt tatra tīrthe narottama /