Occurrences

Rasahṛdayatantra

Rasahṛdayatantra
RHT, 1, 11.1 tatsthairyaṃ na samarthaṃ rasāyanaṃ kimapi mūlalohādi /
RHT, 1, 26.1 tiṣṭhantyaṇimādiyutā vilasaddehā mudā sadānandāḥ /
RHT, 1, 29.1 yajjarayā jarjaritaṃ kāsaśvāsādiduḥkhavaśamāptam /
RHT, 1, 32.1 brahmādayo yajante yasmin divyāṃ tanuṃ samāśritya /
RHT, 2, 19.2 bhavati yadā rasarājaś cāryo satvādi tadā bījam //
RHT, 3, 1.1 ghanarahitabījacāraṇasamprāptadalādilābhakṛtakṛtyāḥ /
RHT, 3, 2.1 anye punarmahānto lakṣmīkarirājakaustubhādīni /
RHT, 3, 7.2 paryuṣitamāranālaṃ gaganādiṣu bhāvane śastam //
RHT, 3, 9.1 gaganarasoparasāmṛtaloharasāyasādicūrṇāni /
RHT, 3, 11.1 truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /
RHT, 3, 16.1 tailādikataptarase hāṭakatārādigolakamukhena /
RHT, 3, 16.2 carati ghanaṃ rasarājo hemādibhir eti piṇḍatvam //
RHT, 4, 6.1 śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ /
RHT, 4, 25.1 abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte /
RHT, 6, 10.1 nādau kartuṃ śakyo'tra grāsapramāṇaniyamastu /
RHT, 6, 13.1 pañcabhirebhirgrāsairghanasatvaṃ jārayitvādau /
RHT, 7, 9.1 viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena /
RHT, 8, 7.1 kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /
RHT, 8, 10.2 samakadviguṇatriguṇān puṭo vahedvaṃgaśastrādīn //
RHT, 9, 12.1 kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam /
RHT, 10, 1.2 vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam /
RHT, 11, 7.1 nirvyūḍhaireva raso rāgādi gṛhṇāti bandhamupayāti /
RHT, 11, 10.1 raktasnehaviśodhitamṛtaloharasādibhistu sarveṣām /
RHT, 12, 10.2 raviśaśitīkṣṇairevaṃ milanti gaganādisatvāni //
RHT, 13, 7.1 sarveṣāṃ bījānāmādau kṛtvā yathoktasaṃyogam /
RHT, 16, 2.1 maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām /
RHT, 16, 26.1 krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva /
RHT, 16, 27.1 sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi /
RHT, 18, 6.1 dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā /
RHT, 18, 6.1 dattvādau prativāpaṃ lākṣāmatsyādipittabhāvanayā /
RHT, 18, 9.1 iti sāritasya kathitaṃ rasasya vedhādi krāmaṇaṃ karma /
RHT, 18, 9.2 pādādijīrṇabījo yujyate patralepena //
RHT, 18, 10.1 amlādyudvartitatārāriṣṭādipatram atiśuddham /
RHT, 18, 10.1 amlādyudvartitatārāriṣṭādipatram atiśuddham /
RHT, 18, 24.2 piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta //
RHT, 18, 45.2 tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca //
RHT, 18, 46.2 puṃstvāderucchrāyaprado bhūtvā bhogāndatte //
RHT, 18, 57.2 pādādijīrṇasūte lihyāt patrāṇi hemakṛṣṭīnām //
RHT, 18, 74.2 tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi //
RHT, 19, 2.1 ādau prātaḥ prātaḥ saindhavayuktaṃ ghṛtaṃ pibettridinam /
RHT, 19, 13.2 jīrṇāhāre bhuktvā harati hi sakuṣṭhān pīnasādīṃśca //
RHT, 19, 19.2 saṃyuktaṃ rasamādau kṣetrīkaraṇāya yuñjīta //
RHT, 19, 20.1 iti kalkīkṛtasūtaṃ ghanakāntamadhughṛtādisaṃyuktam /
RHT, 19, 28.1 ādau ghanaloharajastriphalārasabhāvanaiś ca nirghṛṣṭam /
RHT, 19, 32.2 hantyarśāṃsi bhagandaramehaplīhādi pālityam //
RHT, 19, 36.1 eṣāmekaṃ yogaṃ kṣetrīkaraṇārthamāditaḥ kṛtvā /
RHT, 19, 39.1 viṣanāgavaṅgabaddho bhukto hi rasaḥ karoti kuṣṭhādīn /
RHT, 19, 55.1 kathamapi yaccājñānāt nāgādikalaṅkito raso bhuktaḥ /